समाचारं

विदेशमन्त्रालयः : अमेरिकीकाङ्ग्रेसस्य सदस्यस्य मैकगवर्न् इत्यस्य विरुद्धं प्रतिकारं कुर्वन्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयस्य जालपुटेन ३१ दिनाङ्के "अमेरिका-काङ्ग्रेस-सदस्यस्य विरुद्धं प्रतिकार-उपायस्य निर्णयः" इति पूर्णः पाठः निम्नलिखितरूपेण प्रकाशितः ।

अमेरिकीकाङ्ग्रेसस्य सदस्यस्य मैकगवर्न् इत्यस्य विरुद्धं प्रतिकारं कर्तुं निर्णयस्य विषये

(चीनगणराज्यस्य विदेशमन्त्रालयस्य फरमानः क्रमाङ्कः ११ २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के घोषितः, २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के च प्रवर्तते)

अन्तिमेषु वर्षेषु म्यासाचुसेट्स्-नगरस्य अमेरिकी-डेमोक्रेटिक-काङ्ग्रेस-सदस्यः जिम्-मैक्गवर्न् बहुधा एतादृशानि टिप्पण्यानि कार्याणि च कृतवान् यत् चीनस्य आन्तरिककार्येषु हस्तक्षेपं करोति, चीनस्य संप्रभुतां, सुरक्षां, विकासहितं च क्षीणं करोति चीनगणराज्यस्य विदेशप्रतिबन्धविरोधीकानूनस्य अनुच्छेद ३, ४, ५, ६, ९, १५ च अनुरूपं चीनदेशेन मैकगवर्न्विरुद्धं निम्नलिखितप्रतिकाराः कर्तुं निर्णयः कृतः अस्ति ।

1. मम देशस्य क्षेत्रे चल-अचल-आदि-प्रकारस्य सम्पत्तिं निरोधयतु;

2. मम देशस्य अन्तः संस्थाः व्यक्तिः च स्वयमेव प्रासंगिकव्यवहारं, सहकार्यं, अन्यक्रियाकलापं च कर्तुं निषिद्धम् अस्ति;

3. तस्य, तस्य पतिपत्न्याः, बालकानां च वीजा न प्रदत्तं भविष्यति, तस्य देशे प्रवेशः न भविष्यति।

एषः निर्णयः २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कात् प्रभावी भविष्यति ।