समाचारं

एक्टिविजनः एआइ विकासाय Warzone इत्यस्य Caldera नक्शां मुक्त-स्रोतयति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जननात्मक एआइ इत्यस्य उपयोगेन परिचितः सन् एक्टिविजन ब्लिजार्ड अपि स्वस्य मनोवृत्तिम् प्रकटयितुम् इच्छति इति भासते अधुना एव एक्टिविजन इत्यनेन लोकप्रियक्रीडायां "कॉल आफ् ड्यूटी: वारजोन्" इत्यस्मिन् "Caldera" इति नक्शां मुक्तस्रोतरूपेण विमोचितम्, यस्य उद्देश्यं विकासस्य प्रचारः आसीत् of AI. सृजनात्मकसाधनानाम् विकासं त्वरितुं च।


"कॉल आफ् ड्यूटी" श्रृङ्खलायां बृहत्तमेषु जटिलतमेषु च आँकडासामग्रीषु अन्यतमः इति नाम्ना "काल्डेरा" मानचित्रे 5 मिलियनतः अधिकाः जालपुटाः, 28 मिलियनतः अधिकानि ग्राफिक्स्-तत्त्वानि, 1 अरबतः अधिकाः बिन्दु-उदाहरणानि च सन्ति कुलम् 4GB आँकडा अस्ति free GitHub इत्यत्र प्रकाशितम्।


अवगम्यते यत् एक्टिविजन आशास्ति यत् एषः दत्तांशसमूहः कृत्रिमबुद्धेः विकासाय शैक्षणिकप्रशिक्षणक्षेत्रेषु बहुमूल्यं संसाधनं भविष्यति। एक्टिविजन इत्यनेन इदमपि उक्तं यत् "एतत् कदमः एक्टिविजनस्य शैक्षणिकस्य शोधसमुदायस्य च बहुक्षेत्रेषु प्रतिबद्धतां प्रतिनिधियति, यत्र कृत्रिमबुद्धिः शिक्षणं, नवीनता, विकासः च सन्ति, तथा च क्रीडविकासस्य उन्नतिं चालयति।


अस्मिन् विषये पिक्सरस्य तकनीकीनिदेशकस्य मतं यत् एक्टिविजनस्य "काल्डेरा" मानचित्रदत्तांशसमूहस्य सार्वजनिकविमोचनं "उद्योगस्य कृते प्रमुखं माइलस्टोन् चिह्नयति" तथा च स्पष्टं कृतवान् यत् "एतत् कदमः न केवलं पर्यावरणक्षेत्रेषु अभूतपूर्वसंशोधनस्य मार्गं प्रशस्तं करोति ज्यामितिः दृश्यनिर्माणं च ।