समाचारं

अद्य Steam मञ्चे "Strike Back" आधिकारिकतया प्रारम्भः भवति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य १० वादने वाष्पमञ्चे "रिटर्न् आफ् द जेडी" इति आधिकारिकतया प्रारम्भः अभवत् । प्रक्षेपणानन्तरं सप्ताहद्वयं यावत् २०% छूटस्य प्रचारः भविष्यति, प्रचारमूल्यं ४५ युआन् भविष्यति । तस्मिन् एव काले वयं स्प्रिन्ट्-क्रमाङ्कनं, अनन्य-स्किन-प्रदानम् इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खलां आरभेमः विस्तरेण ज्ञातुं वाष्प-भण्डार-घोषणायां आधिकारिकसमूहघोषणायां च ध्यानं दत्तव्यम्


"जेडी स्ट्राइक बैक" इति तृतीय-व्यक्ति-शूटिंग्-क्रीडा अस्ति यत् Roguelike गेमप्ले-साइबरपङ्क्-कलाशैल्याः च संयोजनं करोति । पृष्ठभूमिकथायां वयं "भविष्ययुगे" "डिस्टोपियन"-जगति समयं निर्धारयामः । 3D, यथार्थवादी, विज्ञानकथा, साइबरपङ्कशैलीकला च माध्यमेन क्रीडकानां समक्षं क्रीडा प्रस्तुता भवति । भिन्न-भिन्न-परिचय-युक्ताः त्रयः नायकाः (पात्राः) एकस्मिन् एआइ-जगति पतन्ति यत् तेषां भिन्न-भिन्न-अनुभवानाम् कारणात् काल्पनिकं वा वास्तविकं वा इति अस्पष्टम् अस्ति एतत् सेटिंग् दुष्टस्य अर्थे अपि उपयुक्तम् अस्ति।

क्रीडकानां कृते त्रयः पात्राणि सन्ति, एकः पुरुषः, द्वौ महिला च, तेषां शरीरं न्यूनाधिकं यंत्रीकृतं कृतम् अस्ति, तेषां युद्धक्षमता च शक्तिशालिनी अस्ति अधिकशक्तिशालिनः शत्रून् मारयितुं नित्ययुद्धद्वारा चिप्स्, शस्त्राणि, स्वप्रतिभानां उन्नयनं च कुर्वन्तु ।




स्तरस्य डिजाइनस्य दृष्ट्या वयं "7" इति चक्ररूपेण उपयुञ्ज्महे, तथा च प्रत्येकं सप्तस्तरं युद्धस्य गोलरूपेण गण्यते, सप्तमस्तरस्य BOSS स्थायित्वं भवति, यथा यथा कठिनता वर्धते तथा तथा च बलिष्ठः भवति अस्मिन् कुलम् ५ भिन्नशैल्याः बृहत् नक्शाः सन्ति, येषु ४२ प्रकाराः भीडाः, ७ प्रकाराः अभिजातवर्गाः, १६ स्तरीयाः BOSS, ४ चॅलेन्ज BOSS च सन्ति




क्रीडकाः भिन्न-भिन्न-दृश्येषु, कक्षेषु च सन्ति इति आधारेण भिन्न-भिन्न-शत्रुभिः सह सम्मुखीभवन्ति । प्रत्येकस्य शत्रुस्य स्वकीयाः लक्षणानि सन्ति । विशेषतः BOSS इत्यस्य स्वकीयं अद्वितीयं कौशलतन्त्रम् अस्ति । क्रीडकानां कृते तेषां प्राप्तानां प्रॉप्स्, क्षमतानां च आधारेण लक्षितरूपेण शत्रून् लक्ष्यीकरणस्य आवश्यकता वर्तते । परन्तु स्तरस्य सुधारेण तथा च केषाञ्चन बीडी-निर्मितविधानानां कारणेन खिलाडयः तृणकटनस्य सुखम् अपि अनुभवितुं शक्नुवन्ति ।


क्रीडायां त्रयः पात्राणि सर्वेषां प्रारम्भिकानि शस्त्राणि सन्ति तदतिरिक्तं खिलाडिनां कृते 10 अतिरिक्तानि शस्त्राणि सन्ति, येषु क्रीडायां BOSS इत्येतत् मारयित्वा प्राप्तुं शक्यन्ते परिस्थित्यानुसारम् ।


शस्त्राणां अतिरिक्तं २१ सक्रियप्रोप्स्, ३५ श्वेतचिप्स्, २८ नीलचिप्स्, २९ बैंगनीचिप्स्, १९ हरितचिप्स्, १३ रक्तचिप्स् च अस्मिन् क्रीडने सन्ति एतेषां प्रत्येकस्य प्रॉप्स् इत्यस्य स्वकीयः उत्पादनमार्गः अस्ति ।

एतेषां प्रोप्स् तथा भिन्नप्रदर्शनयुक्तानां शस्त्राणां माध्यमेन वयं खिलाडिभ्यः चरित्र BD निर्माणार्थं बहुदिशाः प्रदामः। प्रतिभाभिः सह बहिः वृद्ध्या च मिलित्वा क्रीडकाः प्रत्येकं युद्धे भिन्नः अनुभवः प्राप्तुं शक्नुवन्ति ।

अवश्यं, अद्यापि क्रीडायां सुधारस्य बहु स्थानं वर्तते वयं तस्य अनुभवानन्तरं भवतः बहुमूल्यं प्रतिक्रियां प्रतीक्षामहे निर्माणदलः अनुकूलनं, समस्यासु सुधारं, अधिकानि मजेदारसामग्री च योजयिष्यति।