समाचारं

नूतनस्य निःशुल्कस्य RTS-क्रीडायाः "Storm Gate" इत्यस्य प्रथमं पूर्वावलोकनं आरभ्यतुं प्रवृत्तम् अस्ति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"StarCraft II" तथा "Warcraft III" इत्यस्य पूर्व Blizzard सदस्यैः वरिष्ठविकासकैः च निर्मितः एकः नूतनः RTS क्रीडा - "Storm Gate" अस्मिन् वर्षे 14 अगस्त दिनाङ्के क्रीडितुं स्वतन्त्रः भविष्यति यदि भवान् बन्द-बीटा-मध्ये भागं गृह्णाति , अथवा खिलाडयः येषां कृते अस्ति क्रीताः प्रारम्भिकाः पूर्वावलोकनयोग्यताः सप्ताहद्वयपूर्वं क्रीडायां प्रवेशं कर्तुं शक्नुवन्ति। आरटीएस-क्रीडायाः निष्ठावान् प्रशंसकाः एतत् कार्यं न त्यक्तव्याः!

अस्य क्रीडायाः पृष्ठभूमिः काल्पनिक-विज्ञान-कथा-तत्त्वैः परिपूर्णे प्रलय-उत्तर-जगति स्थापिता अस्ति, यत् परकीय-जातीयैः विलुप्तप्रायैः जीविताः जनाः युद्धप्रिय-राक्षस-जाति-प्रौद्योगिक्याः उन्नत-दूतेन सह अनन्त-युद्धे फसन्ति जातिः सार्वभौमत्वयुद्धे ।




"स्टॉर्म गेट्" इत्यस्य एतत् प्रारम्भिकं पूर्वावलोकनं चत्वारि मुख्यानि क्रीडाविधानानि उद्घाटितानि सन्ति:

· अभियानविधिः : क्रयणार्थं त्रयः निःशुल्कमिशनाः अधिकानि च सह विकसितकथारेखायाः अन्वेषणं कुर्वन्तु। कथानकं अवगन्तुं रोचमानानां क्रीडकानां कृते भवान् क्रीडायाः अभियानविधिं अनुभवितुं चयनं कर्तुं शक्नोति, तथा च त्रयाणां शिबिराणां पात्राणां दृष्टिकोणानां माध्यमेन एतस्य भव्यस्य ब्रह्माण्डीययुद्धस्य व्यापकरूपेण परीक्षणं कर्तुं शक्नोति।

· प्रतिस्पर्धात्मकविधिः : 1v1 क्रमाङ्कितयुद्धेषु भागं गृह्णाति। नायक-सञ्चालितः 3v3 मोड (शीघ्रमेव आगमिष्यति)।

· Co-op Mode: शक्तिशालिनः नायकान् नियन्त्रयन्तु, अन्ययोः खिलाडयोः सह मिलित्वा AI प्रतिद्वन्द्वीनां विरुद्धं सहकार्यं कुर्वन्तु, अद्वितीयलक्ष्यैः सह मानचित्रेषु सहकार्यं कुर्वन्तु।

· कस्टम् गेम: अन्येषां खिलाडयः 1v1, 2v2 इति चुनौतीं ददतु अथवा MOBA-सदृशं Territory War मोडं प्रयतस्व। (सम्पादकः शीघ्रमेव आगच्छति)

तेषु 1v1 क्रमाङ्कितप्रतियोगिता अस्य क्रीडायाः मूलसामग्री अस्ति अस्य कृते विकासदलेन नूतनं इञ्जिनप्रणाली SnowPlay निर्मितवती, यत् न केवलं 64Hz अनुकरणवेगं प्रदाति, अपितु खिलाडिनां अनुमतिं दातुं युद्धक्रीडानां रोलबैक् प्रौद्योगिकी अपि योजयति क्रीडायां क्रीडन्तु।


तदतिरिक्तं, क्रीडायां स्वचालितनियन्त्रणसमूहः, द्रुतमैक्रोपैनलः इत्यादीनि सहायककार्याणि अपि योजिताः सन्ति, ये क्रीडा अर्थव्यवस्थायाः प्रबन्धने आधारनिर्माणे च सहायतां कृत्वा निवेशसञ्चालनं सरलीकरोति, येन नूतनानां खिलाडयः उच्चसीमायाः न्यूनीकरणं विना उच्चावृत्तिक्रीडां शीघ्रं दूरीकर्तुं साहाय्यं कुर्वन्ति । देहली।

अपि च उल्लेखनीयः अस्ति यत् क्रीडायाः कस्टम् मोड् अस्ति खिलाडयः क्रीडायां एकेन क्लिक् कृत्वा एडिटर मोड् प्रति स्विच् कर्तुं शक्नुवन्ति यत् ते इच्छन्ति नक्शाः, प्लॉट्, स्तराः च निर्मातुं शक्नुवन्ति, तथा च ताजाः गेम मोड् निर्मातुं शक्नुवन्ति ।


यद्यपि एतावता सामग्री उल्लिखिता अस्ति तथापि एतानि "Storm Gate" इत्यस्य सम्पूर्णं संस्करणं न सन्ति । क्रीडा EA इत्यस्य विमोचनप्रतिरूपं स्वीकुर्वति खिलाडयः अगस्तमासस्य १४ दिनाङ्के सर्वाणि क्रीडाविधानानि निःशुल्कं क्रीडितुं शक्नुवन्ति, तथा च सर्वेषां नायकानां कृते ५ स्तरपर्यन्तं निःशुल्कं अनुभवः कर्तुं शक्यते ।पायनियर हीरो ब्लॉकेड सर्वेषां खिलाडयः कृते पूर्णतया निःशुल्कः भविष्यति तथा च उच्चतमपर्यन्तं उन्नयनं कर्तुं शक्यते स्तर।

विकासदलः विमोचनानन्तरं गेमसामग्रीम् अपि अद्यतनं करिष्यति ये खिलाडयः विकासदलस्य समर्थनं कर्तुम् इच्छन्ति ते क्रीडायाः अभियानमिशनं क्रेतुं, नायकानां कृते अधिकप्रगतेः अनलॉक् कर्तुं, अथवा क्रीडायाः अन्तः एकं प्रियं पालतूपजीविनं स्वीकुर्वितुं चयनं कर्तुं शक्नुवन्ति। ज्ञातव्यं यत् उपर्युक्ता सामग्रीषु कश्चन अपि क्रीडायाः निष्पक्षतां प्रभावितं न करिष्यति विकासदलः प्रतिज्ञायते यत् "स्टॉर्म गेट" निष्पक्षप्रतियोगितायाः समर्पितः क्रीडा भविष्यति तथा च "विजयाय भुक्तिः" न करिष्यति।


"Storm Gate" अगस्तमासस्य १४ दिनाङ्के Steam मञ्चे निःशुल्कं उपलभ्यते, तथा च NVIDIA इत्यस्य GeForce NOW क्लाउड् गेमिङ्ग् मञ्चस्य माध्यमेन Mac प्रणाली सहित अन्येषु उपकरणेषु अपि क्रीडितुं शक्यते निम्नलिखितसंस्करणं क्रीत्वा, भवान् सप्ताहद्वयपूर्वं क्रीडायाः सामग्रीं अनुभवितुं शक्नोति अधीराः खिलाडयः आगत्य अस्मिन् ब्रह्माण्डीय-युद्धे सम्मिलितुं शक्नुवन्ति यस्मिन् रणनीतिः बुद्धिः च स्पर्धां कुर्वन्ति!

1. प्रारम्भिकप्रवेशसङ्कुलम् (¥128): वैनगार्डनायकः अमरा, वैनगार्ड-अभियानस्य प्रथमः अध्यायः (त्रीणि पुनः क्रीडनीयानि मिशनानि) तथा च गोल्डन् वैनगार्ड-सेनायाः रूप-उन्नयनं च समाविष्टम् अस्ति

2. डीलक्स प्रारम्भिकप्रवेशसंकुल (¥198): प्रारम्भिकप्रवेशसंकुलस्य सर्वाणि सामग्रीनि समाविष्टानि, तदतिरिक्तं नरकनायकः मालोकः, दूतः नायकः ओलालन्ना, कुक्कुटसमर्थकः पालतूपजीविनः च।

3. Ultimate Early Access Pack (¥298): Deluxe Early Access Pack इत्यस्य सर्वाणि सामग्रीनि समाविष्टानि, अपि च Vanguard अभियानस्य Chapters 2 and 3 तथा Firestorm Mist War shader इत्यस्य अनलॉक् करोति।


क्रीडायाः विषये : १.

स्टॉर्मगेट् इति मुक्त-क्रीडा-वास्तविक-समय-रणनीति-क्रीडा अस्ति यत् विधायाः सर्वाधिकं समीक्षकैः प्रशंसितानां शास्त्रीयगीतानां श्रद्धांजलिम् अयच्छति । एषः क्रीडा नूतने विज्ञान-कथा-काल्पनिक-उत्तर-प्रलय-जगति स्थापिता अस्ति, यत्र मनुष्याणां विदेशीय-आक्रमणकारिणां च युद्धं निरन्तरं वर्धते । अयं क्रीडा प्रथमः यथार्थतया सामाजिकः आरटीएस-क्रीडाः भवितुम् उद्दिश्य अभियानं, १v१, ३vE, ३v३, कस्टम् मोड् च समाविष्टानि विविधानि मोड्स् प्रदास्यति । अयं क्रीडा Unreal Engine 5 इत्यस्य आधारेण अस्ति तथा च नूतनेन SnowPlay इञ्जिन-प्रणाल्या सह मिलित्वा सर्वोच्च-खेल-प्रतिसाद-वेगं प्राप्तुं प्रतिस्पर्धात्मक-अनुभवस्य अग्रिम-पीढीयाः प्रचारार्थं च अस्ति