समाचारं

वक्र संरचना तकनीक

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

करसिव लेखन की संरचनात्मक तकनीकें



वक्रलेखनस्य चत्वारः तत्त्वानि मूलभूतविधयः च

ते वदन्ति यत् वक्रलेखनं दुष्करं, परन्तु एतेषु निपुणता न कठिना ।

1. सरलता-आधारितः

यदि नियमितलिप्याः संरचनात्मकं स्टिप्लिंग् मानकरूपेण उपयुज्यते तर्हि वक्रलिप्याः प्राथमिकविशेषता सरलता भवति, यत्र विरलाः विरलाः च, सरलाः सरलाः च आघाताः सन्ति सन गुओटिङ्गः अवदत्- "तृणं रूपं गुणं च परिणमति, बिन्दुः च तस्य स्वभावः। अर्थात् वक्रलिप्याः संरचना मुख्यतया झुआन् इत्यनेन निर्मितः, पात्राणां शैली गतिः च एकेन निर्मितः भवति stroke "तृणं झुआन् इत्यस्य प्रयोगे कुशलं भवति, वर्णं निर्मातुं न शक्नोति।" "एतत् आघातान् क्षैतिजं लम्बवत् च आघातं परिहरति, किनारे-कोणैः सह, अतः वक्र-स्टिपल-रेखायाः गतिः अधिकतया चाप-आकारः भवति । एतत् द्रुत-सुचारु-लेखन-वेगस्य अनिवार्यं परिणामम् अस्ति । वक्र-लिप्याः सदैव निरन्तर-सङ्ख्याः रेखाः च भवन्ति . समस्या न तु ते निरन्तराः सन्ति वा, अपितु ते कथं सम्बद्धाः सन्ति इति प्रक्रियायां मोक्षबिन्दौ विरामः अस्ति वा इति विरामस्य सदृशं भवितुं शक्नुवन् महत्त्वपूर्णम् अतः यद्यपि वाङ्ग डुओ इत्यस्य वक्रलिपिः, मिंग-वंशस्य उत्तरार्धे तथा प्रारम्भिक-किङ्ग्-वंशस्य महान् सुलेखकः, प्रायः पङ्क्तिबद्धरूपेण दश-अङ्काः सन्ति, अद्यापि तस्य लेखने महत्त्वपूर्णानां व्याख्यानां कारणात् भविष्यत्-पीढीभिः ज्ञायते







2. रेडिकल इत्यादीनां स्थाने विशिष्टचिह्नानि भवन्ति

वक्रलिप्याः संरचनां सरलं स्थापयितुं कट्टरपंथीनां स्थाने चिह्नानि भवन्ति, येन वक्रलिप्याः पट्टिकानां रूपं बहुधा परिवर्तते ग्रन्थिवर्णाः । परन्तु वक्रलेखनं वक्रलेखनस्य स्थापितानां नियमानाम् अधीनम् अपि भवितुमर्हति। देवाः तत् न ज्ञास्यन्ति।" वक्रलेखनं रेखातः बहिः न भवितुम् अर्हति। एतत् "रूपम्" केवलं नियमाः। गे शौझी इत्यनेन "हन्क्सी सुलेख व्यापकव्याख्या" इति ग्रन्थे उक्तं यत् "वक्रलेखनं वन्यः सुलभः च भवितुं कठिनं नास्ति, लेखनस्य अर्थस्य उल्लङ्घनं विना वन्यः सुलभः च भवितुं कठिनं भवति अतः सुलेखकाः सर्वदा तत् लेखनं दर्शितवन्तः cursive script इत्यत्र नियमितलिप्यां ठोसमूलकौशलस्य आवश्यकता भवति । झाओ गौ इत्यस्य "हान मो झी" इति ग्रन्थे उक्तं यत् "अधिकांशः पूर्ववर्ती ऋजुलिप्या ततः वक्रलिप्या लेखितुं समर्थः आसीत् । उभयविधौ भवितुं अनिवार्यम् । नियमितता गरिमापूर्णा, गम्भीरा, सघना च शिष्टा च भवति। यदि मन्त्री धारयति खड्गं मन्दिरे स्थितं च तृणं अजगरः फीनिक्सः वा इव उत्तिष्ठति।" , लेखनी द्रुतं शक्तिशाली च, उत्कृष्टा च कदापि सत्यं न विकृतं करोति। "नियमं न स्थापयित्वा शीघ्रं लेखितुं कोऽपि नास्ति script.It is Sun Guoting who said it best: "यदि भवन्तः रेखाचित्रस्य सत्यतां न अवगच्छन्ति तर्हि भवन्तः अभ्यासेन भ्रमिताः भविष्यन्ति।"

3. समरूपतायाः अपेक्षया समग्रसन्तुलनं अन्वेष्टुम्

सामान्यतया नियमितलिप्याः, धावनलिप्याः, आधिकारिकलिप्याः च संरचना ऋजुः, सममितः, समन्विता च भवेत्, विपरीतानां एकतायाः नियमाः च अनुसृताः भवेयुः, येन ग्रन्थिवर्णानां घनत्वे, दीर्घतायां, संकीर्णतायां च परिवर्तनं भवितुम् अर्हति , विस्तारः, विस्तारः, संकोचनः, विषमः ऋजुता, पिच, पृष्ठं च इदं दीर्घतां दीर्घतां च समायोजयितुं शक्नोति, सर्वतः समानरूपेण स्थगितुं च शक्नोति । परन्तु वक्रलिप्याः संरचना समरूपतायाः सिद्धान्तस्य अनुसरणं न करोति, अपितु लेखकस्य आन्तरिकभावनानां परिवर्तनस्य उपरि निर्भरं भवति । सामान्यतया वक्रलेखनं सटीकताम् समरूपतां च उपेक्षते, असन्तुलनस्य सौन्दर्यं च अनुसृत्य भवति, यतः असन्तुलनं विषमता च पात्राणि अधिकं अशांतं कुर्वन्ति, विशेषतः बृहत् वक्रलेखनस्य कुञ्जी अस्ति, यद्यपि कश्चन पात्रः स्वस्य गतिं नष्टं करोति गतिं नष्टं करिष्यति। यदि भवन्तः तिर्यक् कृत्वा गुरुत्वाकर्षणकेन्द्रं नष्टं कुर्वन्ति तर्हि भवन्तः स्वस्य कटिबन्धस्य बलस्य उपयोगेन निम्नलिखितवर्णेषु वर्णानाम् अन्यपार्श्वे तिर्यक् कर्तुं अपि शक्नुवन्ति येन सम्पूर्णसंरचनायाः सन्तुलनं भवति अतः वक्रलिप्याः संरचनायाः अर्थः न भवति यत् संतुलनस्य आवश्यकता नास्ति, अपितु समग्रप्रभावः ध्यानं न हास्यति इति अनुसृत्य भवति चीनी अक्षराणां निर्माणं विविधविभिन्नबिन्दुनाम् निरन्तरं संयोजनेन भवति अनुसृतं पात्राणां गुरुत्वाकर्षणकेन्द्रम् अस्ति। यावत्कालं यावत् गुरुत्वाकर्षणकेन्द्रं संरचनायां निर्वाहयितुं शक्यते, तावत्पर्यन्तं विचारः कियत् अपि तीव्रः वा भवतु, सः संरचनात्मकसौन्दर्यस्य सिद्धान्तस्य अनुपालनं करिष्यति परिवर्तनं संतुलनं च विरोधाभासपूर्णम् अस्ति, परन्तु संरचनायाः कलात्मकता अपि अस्ति अस्मिन् विरोधे उत्पादितः ।




सुलेखस्य विशिष्टशैली प्रायः तस्य अद्वितीयसंरचनायां प्रतिबिम्बिता भवति प्रायः यत् त्वं अन्येषां मार्गविरुद्धं गन्तुं शक्नोषि। दीर्घाः लघुः भवति, लघुः लम्बः भवति, वर्गाकाराः तिर्यक् भवन्ति, तिर्यक् च समतलाः भवन्ति... साहसिकविचाराः, व्यापकसन्तुलनं, आश्चर्यजनकसफलता, अपरम्परागतं, नूतनरूपं निर्मातुम् अर्हति यत् रूपेण च स्वाभाविकं भवति संतुलनस्य सामान्यसिद्धान्तेन सह लाइन् आगच्छतु, भवन्तः स्वस्य व्यक्तित्वं प्रतिबिम्बयितुं शक्नुवन्ति। अतः संरचनात्मकपरिवर्तनं व्यक्तित्वस्य प्रतिबिम्बस्य सर्वाधिकं प्रभावी मार्गः अस्ति, संतुलनं च संरचनात्मकपरिवर्तनस्य सिद्धान्तः अस्ति ।

संरचना परिवर्तनीयम्, परन्तु अस्माभिः संरचनायाः विषये एव ध्यानं दत्तुं क्लिश्-मध्ये पतनं परिहरितव्यम् । सुलेखस्य कलां नियतप्रतिरूपे समावेशयितुं, सुलेखस्य दुर्व्याख्यां च भागानां भावहीनसङ्घटनं कर्तुं यः कोऽपि प्रयासः भवति, सः समयस्य अपव्ययः भविष्यति, मृतमार्गं च प्राप्स्यति वाङ्ग क्षिझी अस्मान् पूर्वमेव चेतवति यत् "यदि एतत् ऋजुं समानं च, संचालकवत् आकारं धारयति, उपरि अधः च ऋजुं, अग्रे पृष्ठं च समं भवति तर्हि एतत् पुस्तकं नास्ति, परन्तु तस्य उपयोगः संकेतरूपेण कर्तुं शक्यते। अपरपक्षे, इदं रोमाञ्चकं भवितुं अभिनयं करोति, परन्तु वास्तवतः विचित्रं भवति, तथा च अनियंत्रितं प्रतीयते , वास्तवतः अश्लीलम् अस्ति, तथा च तानि उन्मत्तकार्याणि विकृष्यमाणानि पात्राणि, अभिनयरूपेण बृहत् लघु, बिन्दुनाम् बृहत् गतिः, अनुपातस्य गम्भीरः असन्तुलनं च सन्ति अयुक्तं अप्रकृतं अनिष्टं च। परिवर्तनं कृत्वा स्वस्य आक्रोशं नष्टं कर्तुं, कठोरः कठोरः च भवितुम् न प्रशस्तं ते सर्वे "परिवर्तनस्य" "सन्तुलनस्य" च दुर्व्याख्याः सन्ति। प्रत्येकस्य व्यक्तिस्य शैल्याः दृष्ट्या सन गुटिङ्गस्य साहसिकस्य निर्णायकस्य च शैल्याः, मिनाङ्गोङ्गस्य अनिरुद्धस्य विचित्रस्य च उदयः, झाओ मेङ्गशुनस्य सौन्दर्यस्य समता च, हुआई सु इत्यस्य उन्मत्तस्य क्रुद्धस्य च शैल्याः, ब्रशवर्कस्य स्वभावः बहु भिन्नः अस्ति, चित्रस्य संरचना च अतीव भिन्ना अस्ति भिन्नः परिवर्तनः साधारणे सदा विपदां समावेशयितुं शक्नोति, साधारणे च विचित्रवस्तूनि सन्ति, परन्तु विचित्रः विचित्रं न स्वीकुर्वति तस्य संरचना कलमप्रयोगात् जायते, अतः "द्वारा निर्मितसंरचना" इति अपि उच्यते कलमस्य प्रयोगः" इति । लेखनीद्वारा निर्मिता संरचना जीविता अस्ति यतोहि सा कटिबन्धस्य वृत्तस्य केन्द्रस्य गतितः आगच्छति, अतः सा गुरुत्वाकर्षणकेन्द्रं विना किमपि यांत्रिककठोरतायां निर्वाहयितुं शक्नोति यतः सा कलमस्य केन्द्रात् आगच्छति, सा आकर्षितुं शक्नोति रेखाः नियमानाम् हानिम् अकुर्वन्।

वक्रग्रन्थिसंरचना परिवर्तनस्य यादृच्छिकतायाः च उपरि बलं ददाति अवश्यं वक्रग्रन्थिवर्णानां मानकीकरणं अपि अतीव कठोरं भवति, परन्तु एकस्मिन् एव वर्णस्य बहुविधाः वक्रविधयः भवितुम् अर्हन्ति तथा च बहवः परिवर्तनाः सन्ति डाकाओजी इति शब्दस्य वर्णनं "रहस्यमय" इति चतुर्भिः शब्दैः कर्तुं शक्यते, यस्य अर्थः अस्ति यत् तस्य अधिकं स्वतन्त्रता अस्ति । स्वतन्त्रतायाः अधिकतायाः अर्थः न भवति यत् भवन्तः यत् इच्छन्ति तत् कर्तुं शक्नुवन्ति वस्तुतः तस्य सम्यक्त्वस्य ग्रहणं कठिनतरम् । वक्रलिपिसंरचनायाः अनियमिता नियमाद् एव भवति, अनियमितता नियमाणाम् अपेक्षया सर्वदा अधिकं कठिनं ग्रहणं भवति यतः सा साधारणं भङ्ग्य जनान् रोमाञ्चस्य भावः दातुं शक्नोति। परन्तु नियमाः सन्ति इति कारणतः अत्यन्तं उदारः स्निग्धः च अनुभूयते आघाताः परस्परं भवन्ति, प्रत्येकं शब्दः विचारणीयः, शब्देषु भावः अस्ति, तारेभ्यः बहिः च शब्दाः सन्ति .

वक्रलिप्याः विनिर्माणं संयोजनं च लेखकस्य कलात्मकसंकल्पनातः, हृदयस्य लयात्, भावस्य च कैथरिसात् उत्पद्यते, एकस्मिन् शब्दे कला विचारात् आगच्छति, विचारः च पारम्परिकदर्शनेन, नीतिशास्त्रेण, सामाजिकवातावरणेन च नियमितः प्रभावितश्च भवति , व्यक्तिगत अनुभव इत्यादयः , परन्तु समृद्धकल्पनायाः अपि आवश्यकता वर्तते। चीनदेशस्य प्राचीनतमं गहनतमं च दार्शनिकं "परिवर्तनपुस्तकं" बगुआ इत्यस्य गभीररूपेण व्याख्यायते, यत् रेखानां विनिर्माणं संयोजनं च अस्ति यत् अष्टभिः त्रिरेखाकारैः निर्मितं भवति ततः चतुःषष्टिः षट्रेखाकारैः संयोजितं भवति एते चतुःषष्टिः संयोगः द्वयोः अत्यन्तं मूलभूतयोः रेखायोः भवति, एकः सम्पूर्णः क्षैतिजरेखा, अपरा च मध्ये द्विधा छिन्ना क्षैतिजरेखा सर्ववस्तूनाम् मूलं च एकसूत्रम्। लाओजी "ताओ ते चिङ्ग्" इत्यस्मिन् उक्तवान् यत् "एकः द्वयोः सह जायते, द्वौ त्रीणि जनयन्ति, त्रयः च सर्वाणि वस्तूनि जनयन्ति अर्थात् सर्वाणि वस्तूनि एकस्मात् जायन्ते, - सर्वं एकस्मात् आरभ्यते, तथा च इत्यस्य संरचना सुलेखकला अपि एकस्मिन् पङ्क्तौ निर्मितः अस्ति, तस्मिन् पुस्तके महान् चित्रकारः शि ताओ अवदत् यत् - "एकं चित्रं सर्वेषां वस्तूनाम् आधारः, सर्वेषां घटनानां मूलं च सः एकमेव सत्यं व्याख्यातवान्" इति । एकेन चित्रेण चीनीयवर्णानां निर्माणं संरचना च निर्धारितं भवति, यत् क्रमेण सुलेखकलारूपेण विकसितम् । चित्रस्य विनिर्माणं विपरीतरूपेण, अग्रे, विवर्तने, ऋजुः, अग्रे पश्चात्, भङ्गः, संयोगः इत्यादिषु ब्रशस्य उपयोगस्य विश्लेषणं कर्तुं शक्नोति चित्रे परिवर्तनं गुरुः लघुः वा, शुष्कः आर्द्रः वा, स्थूलः वा कृशः वा भवितुम् अर्हति . -परिवर्तमानं च वर्णसंरचना भवति। सुलेखे "एकः विस्तारः सीधा अधः" "अन-एकः विस्तारः सीधा अधः" च अस्ति, एतेन संयोजनेन द्वौ प्रमुखौ विद्यालयौ जातः । एवं वक्रसुलेखस्य कलां दृष्ट्वा उन्मत्तगीतचेतना, व्याकुलः उदघाटितः च गतिः, आघातानां गतिः च रेखायाः उच्चतमशिखरपर्यन्तं परिवर्तनस्य विकासः भवति, तस्य च अत्यन्तं अनियंत्रितप्रदर्शनम् अस्ति people's own madness with the help of the line , उन्मत्तः वक्रसुलेखकः रेखायाः विनिर्माणं संयोजनपरिवर्तनं च चरमपर्यन्तं नेतुम् अर्हति, तर्कहीनतायाः लापरवाहीयाश्च बिन्दुं प्राप्तुं शक्नोति। कलात्मकसृष्टेः सारः लेखकस्य आध्यात्मिकशक्तिविमोचनं भवति, नवनवतितः एकपर्यन्तं च अयं विमोचनः सुलेखे सर्वेषां वस्तूनाम् आरम्भात् सूत्रेण अवलम्बते

चित्राणि पाठाः च अन्तर्जालतः सन्ति यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कृत्वा विलोपनं कुर्वन्तु!
व्यावसायिकसहकार्यार्थं कृपया QQ: 954458 इत्यत्र सम्पर्कं कुर्वन्तु