समाचारं

सिगरेटस्य कूपं उद्धृत्य रोबोट् श्वः प्रक्षेपितः भवति, समुद्रीयकचराणां विरुद्धं युद्धं घोषयति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् इटलीदेशस्य वैज्ञानिकाः कचराणां विशेषतः समुद्रीयपारिस्थितिकीशास्त्रस्य हानिकारकं सिगरेटस्य कूपं स्वच्छं कर्तुं विशेषतया निर्मितं चतुरपदं रोबोट् विकसितवन्तः। VERO इति नामकः रोबोट् लेग् वैक्यूम क्लीनर् इत्यनेन सुसज्जितः अस्ति यः स्वायत्तरूपेण विभिन्नेषु भूभागेषु कचराणां पहिचानं कृत्वा स्वच्छं कर्तुं शक्नोति ।


आईटी हाउस् इत्यस्य अनुसारं इटलीदेशस्य जेनोवा-नगरस्य पॉलिटेक्निक-संस्थायाः डायनामिक-लेग्-सिस्टम्-प्रयोगशालायाः शोधदलेन VERO-इत्यस्य डिजाइनं निर्मितं च अस्ति । एप्रिलमासे प्रकाशितेन पत्रे शोधदलेन अवलोकितं यत्...सिगरेटस्य कूपाः समुद्रीयपारिस्थितिकीतन्त्रेभ्यः अत्यन्तं हानिकारकाः सन्ति , ते विघटनं कुर्वन्तः विषाक्तरसायनानि सूक्ष्मप्लास्टिकं च समुद्रे मुञ्चन्ति । तदतिरिक्तं वैश्विकरूपेण अप्रसंस्कृतकचराणां द्वितीयं सामान्यं रूपं सिगरेटस्य कूपः अस्ति । चक्रयुक्तानां वा पटलयुक्तानां वा रोबोट्-इत्यस्य जटिलभूभागेषु कार्यं कर्तुं कठिनं भवति, VERO इत्यस्य चतुःपदस्य डिजाइनः अस्य समाधानं प्रददाति ।

अस्य सामान्यस्य लघु अपशिष्टस्य कृते VERO विशेषतया निर्मितम् अस्ति । संचालकः केवलं लक्ष्यक्षेत्रं निर्धारयति तथा च VERO स्वायत्तरूपेण गस्तं करोति, स्वस्य जहाजे स्थितानां कॅमेराणां तंत्रिकाजालस्य च उपयोगेन कचराणां पहिचानं कृत्वा स्वस्य पाद-आधारित-वैक्यूम-क्लीनर्-इत्यनेन तत् गृह्णाति

परीक्षणपरिणामाः दर्शयन्ति यत् VERO जटिलभूभागेषु स्थिररूपेण कार्यं कर्तुं शक्नोति,चिह्नितानां ९०% सिगरेटस्य कूपानां सफलतापूर्वकं निष्कासनं कृतवान् ।

सम्प्रति वेरो अद्यापि अनुसन्धानविकासपदे अस्ति, परन्तु शोधदलेन उक्तं यत् रोबोटस्य डिजाइनं कृषिस्प्रेकरणं, आधारभूतसंरचनानिरीक्षणं, भवननिर्माणं च इत्यादिषु बहुषु क्षेत्रेषु प्रयोक्तुं शक्यते।