समाचारं

एएमडी इत्यस्य वित्तीयप्रतिवेदने किं हितकरम्?डाटा सेण्टर चिप्स् दुगुणाः, एआइ चिप् त्रैमासिकं राजस्वं १ अरबं मार्कं अतिक्रान्तवान्, २०२५ तमवर्षपर्यन्तं आपूर्तिः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एएमडी इत्यस्य द्वितीयत्रिमासिकस्य तारकीयपरिणामेन तस्य शेयरमूल्ये दृढलाभः अभवत् ।रात्रौ एव एएमडी इत्यस्य शेयरमूल्यं ७.७४% वर्धमानं १३८.४४ डॉलरं यावत् अभवत्, तस्य विपण्यमूल्यं २२३.७६३ अरब डॉलरं यावत् अभवत् ।


वित्तीयप्रतिवेदने दर्शितं यत् अस्मिन् त्रैमासिके एएमडी इत्यस्य कुलराजस्वं ५.८३५ अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ९% वृद्धिः, मासस्य मासस्य च ७% वृद्धिः अभवत्, यत् पूर्वं ५.७२ अरब अमेरिकीडॉलर् इत्यस्य शुद्धलाभस्य अपेक्षा आसीत् २६५ मिलियन अमेरिकीडॉलर् आसीत्, वर्षे वर्षे ८८१% वृद्धिः, मासे मासे ११५% वृद्धिः च अभवत् ।

तेषु दत्तांशकेन्द्रव्यापारस्य विकासस्य दरः अपि अधिकं आश्चर्यजनकः अस्ति, एकवर्षे एव दुगुणः भवति । कम्पनीयाः एआइ चिप्स् इत्यस्य उत्कृष्टप्रदर्शनेन निवेशकानां विश्वासः बहु वर्धितः अस्ति ।

विश्लेषकाः मन्यन्ते यत् एएमडी इत्यस्य दृढं प्रदर्शनं मुख्यतया एएमडी इत्यस्य एआइ चिप्स् इत्यस्य प्रबलप्रतिस्पर्धायाः कारणेन अस्ति । सु ज़िफेङ्ग् इत्यनेन उक्तं यत् वर्तमान एआइ चिप् अनुसन्धानविकासः मन्दः भवति, अल्पकालीनरूपेण आपूर्तिः अपि कठिना भविष्यति।

डाटा सेण्टर बिजनेस डबल्स, MI300 प्रत्यक्षतया Nvidia इत्यस्य H100 इत्यनेन सह स्पर्धां करोति

वित्तीयप्रतिवेदनस्य आँकडा दर्शयति यत् एएमडी इत्यस्य आँकडाकेन्द्रव्यापारस्य द्वितीयत्रिमासे शुद्धा आयः २.८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ११५% वृद्धिः अभवत् । मुख्यतया एआइ-त्वरकस्य MI300 इत्यस्य प्रबलमागधायाः कारणम् अस्ति ।


एनवीडिया इत्यस्य एच्१०० इत्यनेन सह स्पर्धां कुर्वन् एएमडी इत्यस्य प्रमुखः उत्पादः इति नाम्ना एमआई३०० इत्यनेन एकस्मिन् त्रैमासिके १ अरब डॉलरात् अधिकं विक्रयः प्राप्तः, यस्य परिणामः मार्केट् अपेक्षाभ्यः दूरं अतिक्रान्तवान्

एएमडी-सङ्घस्य मुख्यकार्यकारी लिसा सु विश्लेषकैः सह आह्वानं कृत्वा अवदत् यत् कम्पनीयाः एआइ चिप्स् इत्यस्य विक्रयः "अपेक्षापेक्षया अधिकः" अस्ति । सा अपि प्रकटितवती यत् एएमडी अस्मिन् वर्षे चतुर्थे त्रैमासिके MI325X, २०२५ तमे वर्षे MI350, २०२६ तमे वर्षे MI400 च प्रक्षेपणं कर्तुं योजनां करोति यत् विपण्यां प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम्। "MI350 एनवीडिया इत्यस्य ब्ल्याक्वेल् इत्यनेन सह 'अति प्रतिस्पर्धात्मकं' भवितुम् अर्हति।"

केचन विश्लेषकाः मन्यन्ते यत् एएमडी इत्यस्मात् एनवीडिया इत्यस्य अग्रता अद्यापि अस्ति ।अस्मिन् वर्षे दुगुणं कृत्वा अपि एएमडी-संस्थायाः डाटा सेण्टर-व्यापारः एन्विडिया-आकारस्य अंशः एव अस्ति——एकत्रिमासे २.८ अरब डॉलरं, एनवीडिया इत्यस्य त्रैमासिकस्य २२.६ अरब डॉलरस्य तुलने, यत् अपि केवलं डाटा सेण्टर क्षेत्रे अभिलेखप्रदर्शनं प्राप्तवान् ।

यद्यपि एएमडी-संस्थायाः कार्यक्षमता उत्तमम् अस्ति तथापि कठिन-आपूर्ति-शृङ्खलायाः समस्या अद्यापि वर्तते ।सु ज़िफेङ्ग् इत्यनेन उक्तं यत् यद्यपि कम्पनी आपूर्तिशृङ्खलायाः स्थितिं सुधारयितुम् अत्यन्तं परिश्रमं कुर्वती अस्ति तथापि MI300 इत्यस्य "आपूर्तिः २०२५ पर्यन्तं कठिनः एव भविष्यति" इति ।

एएमडी इत्यस्य व्यक्तिगतगणनाव्यापारस्य अपि आँकडाकेन्द्रव्यापारस्य अतिरिक्तं उत्तमं प्रदर्शनं कृतम् । Ryzen CPU विक्रयः वर्षे वर्षे ४९% वर्धितः, Radeon 6000 GPU विक्रयः अपि वर्षे वर्षे वृद्धिं प्राप्तवान् ।

अग्रे पश्यन् एएमडी अपेक्षते यत् "२०२४ तमे वर्षे डाटा सेण्टर जीपीयू-राजस्वं ४.५ बिलियन डॉलरं अधिकं भविष्यति, यत् अस्माकं एप्रिल-मासस्य पूर्वानुमानात् ४ बिलियन डॉलर इत्यस्मात् अधिकम् अस्ति ।