समाचारं

बाओटा औद्योगिकं असरव्यापारस्य विनिवेशं कृत्वा नूतना ऊर्जारूपेण परिणतुं योजनां करोति निंग्क्सिया राज्यस्वामित्वयुक्ताः सम्पत्तिः स्वस्य प्रतिबद्धतां पूरयितुं ४.३ अरबं उच्चगुणवत्तायुक्तानि सम्पत्तिः प्रविशति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस डेली के संवाददाता जू जिया

निंगक्सिया राज्यस्वामित्वस्य एसेट्सस्य नेतृत्वे बाओटा इण्डस्ट्रियल (000595.SZ) इत्यनेन सक्रियरूपेण पुनर्गठनं कृतम्, व्यावसायिकपरिवर्तनं च प्रवर्धितम् ।

अद्यतने, बाओटा इण्डस्ट्रियल् इत्यनेन पुनर्गठनयोजना प्रकाशिता, सूचीकृतकम्पनी सम्पत्तिप्रतिस्थापनद्वारा सम्बन्धितपक्षेभ्यः धारितस्य निंगक्सिया पावर इन्वेस्टमेण्ट् न्यू एनर्जी कम्पनी लिमिटेड् इत्यस्य इक्विटी इत्यस्य १००% अधिग्रहणं करिष्यति।

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् पगोडा इण्डस्ट्रियल् इत्यनेन २०२० तमे वर्षे पुनर्गठनं सम्पन्नम् अभवत् तथा च निङ्ग्क्सिया राज्यस्वामित्वयुक्ताः सम्पत्तिः कार्यभारं स्वीकृतवती । संकटस्य समाधानं कृत्वा ऋणभारं समाप्तं कृत्वा पुनर्गठननिवेशकानां सक्रियरूपेण परिचयः, उच्चगुणवत्तायुक्तानां सम्पत्तिनां समये प्रवेशः, सूचीकृतकम्पनीनां व्यावसायिकसंरचनायाः समायोजनं समये चरणबद्धरूपेण च, व्यावसायिकपरिवर्तनं च प्राप्तुं पुनर्गठनयोजनायाः प्रमुखं कदमम् अस्ति तथा सूचीकृतकम्पनीनां उन्नयनम्।

अतः अस्य पुनर्गठनस्य माध्यमेन बाओटा औद्योगिकं असरव्यापारसम्पत्तयः विक्रीतवान् येषां हानिः निरन्तरं भवति तथा च नूतन ऊर्जाविद्युत् उत्पादनं ऊर्जाभण्डारणव्यापारसम्पत्तयः च व्यापकबाजारसंभावनाभिः सह सशक्तलाभभावेन च स्थापयति येन असरव्यापारात् नवीनऊर्जाव्यापारपर्यन्तं औद्योगिकपरिवर्तनं साकारं कर्तुं शक्यते .सूचीकृतकम्पनीनां मूलप्रतिस्पर्धां लाभप्रदतां च परिवर्तयितुं वर्धयितुं च। तस्मिन् एव काले निंग्क्सिया राज्यस्वामित्वयुक्ता एसेट्स इत्यनेन निवेशस्य पुनर्गठनसम्बद्धानि उच्चगुणवत्तायुक्तानि सम्पत्तिः प्रविष्टुं प्रतिबद्धता अपि पूर्णा कृता ।

पुनर्गठनयोजना दर्शयति यत् इन्जेक्टेड् सम्पत्तिरूपेण पावर इन्वेस्टमेण्ट् न्यू एनर्जी निङ्गक्सिया हुई स्वायत्तक्षेत्रे एकमात्रं स्वायत्तक्षेत्रस्तरीयं राज्यस्वामित्वयुक्तं पवनशक्तिः, प्रकाशविद्युत् तथा ऊर्जाभण्डारणं नवीन ऊर्जा उद्योगस्य मञ्चः अस्ति। २०२२ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं पावर इन्वेस्टमेण्ट् न्यू एनर्जी इत्यस्य कुलसञ्चालनआयः शुद्धलाभश्च ९८७ मिलियन युआन् २३२ मिलियन युआन् च भविष्यति

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते पावर इन्वेस्टमेण्ट् न्यू एनर्जी इत्यस्य कुलसम्पत्तयः ४.२८९ बिलियन युआन्, कुलदेयता ३.३५१ बिलियन युआन्, कुलभागधारकाणां इक्विटी ९३९ मिलियन युआन् च आसीत्

नियन्त्रणभागधारकस्य अधीनं नूतनानि ऊर्जासम्पत्तयः स्थापयितुं योजनां कुर्वन्तु

बाओटा औद्योगिकस्य पुनर्गठनं द्वयोः भागयोः विभक्तं भविष्यति : प्रमुखसंपत्तिप्रतिस्थापनं तथा च शेयरनिर्गमनद्वारा सम्पत्तिनिर्गमनम्।

विशेषतया, बाओटा औद्योगिकं स्थानान्तरणीयसम्पत्त्याः रूपेण, तथा च प्रतिपक्षेण धारितानां शक्तिनिवेशनवी ऊर्जायाः 100% इक्विटीरूपेण, कतिपयानां अवशिष्टानां सम्पत्तिनां देयतानां च व्यतिरिक्तं, मुख्यतया असरव्यापारे संलग्नानाम् प्रासंगिकसम्पत्त्याः देयतानां च उपयोगं कर्तुं अभिप्रायं करोति व्यवहारस्य अर्थात् स्थानान्तरणीयसम्पत्त्याः समतुल्यभागः विस्थापनम् । सम्पत्तिस्थापनं Ningxia Electric Investment अथवा तस्य निर्दिष्टसंस्थायाः कृते भविष्यति।

तस्मिन् एव काले पगोडा इण्डस्ट्रियलः क्रीतसम्पत्त्याः क्रीतसम्पत्त्याः च लेनदेनमूल्यानां मध्ये अन्तरं प्रतिपक्षात् भागं निर्गत्य क्रीणाति सम्प्रति क्रीतसम्पत्त्याः क्रीतसम्पत्त्याः च लेखापरीक्षामूल्यांकनकार्यं अद्यापि न सम्पन्नम्।

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवदत् यत् एतत् पुनर्गठनं मूलतः निंग्क्सिया राज्यस्वामित्वयुक्तानां सम्पत्तिनां नेतृत्वे सम्पत्तिस्थानांतरणम् अस्ति, तस्य उद्देश्यं च बाओटा इण्डस्ट्रियल् व्यावसायिकपरिवर्तनं प्राप्तुं स्थायिलाभप्रदतायां सुधारं कर्तुं च सहायतां कर्तुं वर्तते।

तथ्याङ्कानि दर्शयन्ति यत् बाओटा इण्डस्ट्रियलः पूर्वं १९६५ तमे वर्षे स्थापितः नॉर्थवेस्ट् बेयरिंग् फैक्ट्री आसीत् ।१९९६ तमे वर्षे कम्पनी पुनर्गठनं कृत्वा सूचीबद्धा अभवत्, चीनस्य बेयरिंग् उद्योगे प्रथमा सूचीकृता कम्पनी अभवत् २००७ तमे वर्षे चीनस्य ग्रेट् वाल एसेट् मैनेजमेण्ट् कम्पनी न्यायिकनिर्णयद्वारा बाओटा इण्डस्ट्रियल् इत्यस्य कुलम् ३७.७८% भागं प्राप्तवान् तथा च कम्पनीयाः बृहत्तमः भागधारकः अभवत्

२०११ तमे वर्षे चीनस्य ग्रेट् वाल एसेट् मैनेजमेण्ट् कम्पनी स्वस्य भागस्य भागं निङ्ग्क्सिया बाओटा पेट्रोकेमिकल ग्रुप् कम्पनी लिमिटेड् (अतः "बाओटा पेट्रोकेमिकल" इति उच्यते) इत्यस्मै स्थानान्तरितवती, येन बृहत्तमस्य भागधारकस्य रूपेण स्वस्य स्थितिः त्यक्ता

परन्तु हस्तं परिवर्तयति चेदपि पगोडा इण्डस्ट्रियलस्य मुख्यव्यापारः तुल्यकालिकरूपेण मन्दः अभवत् । २००८ तः २०२३ पर्यन्तं पगोडा इण्डस्ट्रियल् इत्यनेन क्रमशः १६ वर्षाणि यावत् अशुद्धलाभहानिः कटौती कृता अस्ति ।

२०२० तमस्य वर्षस्य आरम्भे बाओटा इण्डस्ट्रियल् इत्यस्य दिवालियापनार्थं पुनर्गठनार्थं च आवेदनं कृतम्, तस्य वर्षस्य अन्ते पुनर्गठनयोजना सम्पन्नम् । अस्य पुनर्गठनस्य अनन्तरं कम्पनीयाः नियन्त्रण-शेयरधारकं निङ्ग्क्सिया-राज्यस्वामित्वयुक्तं कैपिटल-सञ्चालन-समूह-कम्पनी-लिमिटेड् (अतः परं "निंगगुओयुन्" इति उच्यते) इति परिवर्तितम्, कम्पनी निजी-धारणात् राज्य-स्वामित्व-धारणायां परिवर्तनं जातम्, तथा च निंग्क्सिया हुई स्वायत्तरूपेण परिवर्तिता क्षेत्रजनसर्वकारः कम्पनीयाः वास्तविकः नियन्त्रकः अभवत् ।

उल्लेखनीयं यत् पुनर्गठनयोजना दर्शयति यत् सूचीकृतकम्पनयः पुनर्गठनं पुनर्गठननिवेशकानां सक्रियरूपेण परिचयस्य अवसररूपेण गृह्णन्ति तथा च संकटस्य निराकरणं कृत्वा ऋणभारं च समाप्तं कृत्वा समये एव उच्चगुणवत्तायुक्तानि सम्पत्तिं प्रविशन्ति, तथा च सूचीबद्धकम्पनीनां व्यावसायिकसंरचनायाः समायोजनं करिष्यन्ति चरणबद्धरूपेण सूचीकृतकम्पनीनां व्यावसायिकपरिवर्तनं उन्नयनं च प्राप्तुं तथा च सुचारुतया व्यवस्थितं च संक्रमणं प्राप्तुं पुनर्गठननिवेशकाः समये एव सूचीबद्धकम्पनीयां औद्योगिकनीतीनां अनुरूपं उच्चगुणवत्तायुक्तानि सम्पत्तिं प्रविशन्ति तथा सूचीकृतकम्पन्योः निरन्तरसञ्चालनक्षमतासु लाभप्रदक्षमतासु सुधारं कुर्वन्ति।

पगोडा इण्डस्ट्रियलस्य पुनर्गठनस्य अनन्तरं प्रथमसंपत्तिपुनर्गठनस्य रूपेण अस्मिन् लेनदेने प्रतिपक्षी निंग्क्सिया इलेक्ट्रिक इन्वेस्टमेण्ट् पगोडा इण्डस्ट्रियलस्य नियन्त्रणभागधारकस्य निंग् गुओयुनस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति, सूचीबद्धकम्पनीयाः च सम्बन्धितपक्षः अस्ति

अतः, एषः लेनदेनः अनिवार्यतया पगोडा इण्डस्ट्रियलस्य नियन्त्रणभागधारकस्य निङ्ग गुओयुनस्य कृते एकः विशिष्टः व्यवस्था अस्ति यत् सः पुनर्गठननिवेशैः सह सम्बद्धानां उच्चगुणवत्तायुक्तानां सम्पत्तिनां प्रविष्टिं कर्तुं स्वस्य प्रतिबद्धतां सक्रियरूपेण पूरयति।

पावर इन्वेस्टमेण्ट् न्यू एनर्जी इत्यनेन सार्धद्वयवर्षेषु २३२ मिलियनं लाभः प्राप्तः

"द्वयकार्बनस्य" सन्दर्भे स्थापिताः असरसूचीकृताः कम्पनयः उच्चगुणवत्तायुक्तानां सम्पत्तिनां इन्जेक्शनद्वारा नूतन ऊर्जा-उद्योगस्य परिवर्तनस्य साक्षात्कारं करिष्यन्ति

अस्मिन् लेनदेने लक्षितकम्पनी पावर इन्वेस्टमेण्ट् न्यू एनर्जी मुख्यतया प्रकाशविद्युत्विद्युत्निर्माणं, पवनविद्युत्जननं, ऊर्जाभण्डारणविद्युत्स्थानपरियोजनानां निवेशः, विकासः, परिचालनप्रबन्धनं च कर्तुं प्रवृत्ता अस्ति वर्तमान समये प्रकाशविद्युत्-वायु-विद्युत्-उत्पादनस्य कुल-जाल-सम्बद्धः परिमाणः प्रायः ७८० मेगावाट्, ऊर्जा-भण्डारण-विद्युत्-केन्द्राणां कुल-जाल-सम्बद्धः परिमाणः च प्रायः २०० मेगावाट्/४०० मेगावाट्-घण्टा अस्ति

पुनर्गठनयोजना दर्शयति यत् निङ्गक्सिया हुई स्वायत्तक्षेत्रे एकमात्रं स्वायत्तक्षेत्रस्तरीयं राज्यस्वामित्वयुक्तं पवनशक्तिः, प्रकाशविद्युत् तथा ऊर्जा भण्डारणं नवीन ऊर्जा उद्योगस्य मञ्चः इति नाम्ना, विद्यमानस्य पवनशक्तिः प्रकाशविद्युत् ग्रिड्-सम्बद्धस्य ७८० मेगावाट्-परिमाणस्य आधारेण, स्वायत्तक्षेत्रविकाससुधारआयोगेन नवीन ऊर्जापरियोजनानां 3GW निवेशं कर्तुं सहमतिः कृता अस्ति। अस्य आधारेण पावर इन्वेस्टमेण्ट् न्यू एनर्जी सक्रियरूपेण प्रासंगिक उद्योगनियोजनं, व्यवहार्यता अध्ययनं, भूप्रयोगं, ग्रिड् संयोजनं अन्यं च तत्परताकार्यं प्रवर्धयिष्यति इति अपेक्षा अस्ति यत् तदनन्तरं ग्रिड् संयोजनपरिमाणं विद्युत् उत्पादनं च निरन्तरं वर्धयिष्यति।

अस्य व्यवहारस्य पूर्वं बाओटा इण्डस्ट्रियलस्य मुख्यव्यापारः बेयरिंग्-समुद्रीविद्युत्-उपकरणानाम् उत्पादनं विक्रयं च आसीत् । अस्य लेनदेनस्य समाप्तेः अनन्तरं बाओटा इण्डस्ट्रियलस्य विद्यमानः असरव्यापारः विक्रीतः भविष्यति, तस्य मुख्यव्यापारः च पवनशक्तिः, प्रकाशविद्युत्, ऊर्जाभण्डारणविद्युत्केन्द्राणां निवेशः, विकासः, संचालनं च, तथैव उत्पादनं विक्रयं च इति परिवर्तनं भविष्यति समुद्री विद्युत् उपकरण।

तदतिरिक्तं वर्तमानविद्युत्निवेशस्य नवीनऊर्जा-उद्योगस्य पूर्वमेव तुल्यकालिकरूपेण स्थिरलाभः अस्ति । आँकडा दर्शयति यत् २०२२ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं पावर इन्वेस्टमेण्ट् न्यू एनर्जी इत्यनेन क्रमशः ३५७ मिलियन युआन्, ४०६ मिलियन युआन्, २२४ मिलियन युआन् च परिचालन-आयः प्राप्तः, ८३.२७३१ मिलियन युआन्, ९९.९१५१ मिलियन युआन्, ४९.१६५४ मिलियन युआन् च शुद्धलाभः प्राप्तः . विगतसार्धद्विवर्षेषु पावर इन्वेस्टमेण्ट् न्यू एनर्जी इत्यस्य कुलसञ्चालनआयः शुद्धलाभश्च क्रमशः ९८७ मिलियन युआन् तथा २३२ मिलियन युआन् आसीत्

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते पावर इन्वेस्टमेण्ट् न्यू एनर्जी इत्यस्य कुलसम्पत्तयः ४.२८९ बिलियन युआन्, कुलदेयता ३.३५१ बिलियन युआन्, कुलभागधारकाणां इक्विटी ९३९ मिलियन युआन् च आसीत्

पगोडा इण्डस्ट्रियलस्य मतं यत् अन्तिमेषु वर्षेषु स्थूल-आर्थिक-वृद्धेः मन्दता, विपण्य-प्रतिस्पर्धायाः तीव्रता इत्यादिभिः कारकैः असर-उद्योगः प्रभावितः अभवत्, सूचीकृत-कम्पनीनां प्रतिस्पर्धा, लाभप्रदता च दुर्बलतां प्राप्तवती अस्ति अस्य लेनदेनस्य माध्यमेन सूचीकृतकम्पनी तान् असरव्यापारसम्पत्त्याः अधिग्रहणं करिष्यति येषां हानिः निरन्तरं भवति तथा च तान् व्यापकबाजारसंभावनाभिः सशक्तलाभप्रदताभिः सह नवीनऊर्जाविद्युत्निर्माणं ऊर्जाभण्डारणव्यापारसम्पत्तौ स्थापयिष्यति, तस्मात् असरव्यापारात् औद्योगिकपरिवर्तनं साक्षात्करिष्यति the new energy business सूचीबद्धकम्पनीनां मूलप्रतिस्पर्धां लाभप्रदतां च वर्धयितुं।

तदतिरिक्तं बाओटा इण्डस्ट्रियल इत्यनेन इदमपि उक्तं यत् एतत् पुनर्गठनं शेयर्स् निर्गमनद्वारा उच्चगुणवत्तायुक्तानि सम्पत्तिं प्राप्स्यति, समर्थनवित्तपोषणं कार्यान्वयिष्यति, पूंजीबाजारे विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च मुख्यमार्गस्य भूमिकां निर्वहति, यत् सूचीबद्धकम्पनीनां सहायतां करिष्यति उच्चगुणवत्तायुक्तानां सम्पत्तिनां इन्जेक्शनं तेषां मुख्यव्यापाराणां परिवर्तनं च साकारं कुर्वन्ति वित्तीयस्थितौ सुधारं कुर्वन्ति वित्तीयजोखिमान् न्यूनीकर्तुं च।