समाचारं

दारुई इलेक्ट्रॉनिक्सस्य व्यवसायः वर्धमानः अस्ति, वर्षस्य प्रथमार्धे तस्य शुद्धलाभः ४ गुणा वर्धितः, एप्पल्-सैमसंग-योः परोक्षरूपेण आपूर्तिं कर्तुं अवसरं गृहीतवान्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

चांगजियांग व्यापार समाचारबाजारः उत्थापयति, तथा च दारुई इलेक्ट्रॉनिक्स (300976.SZ) परिचालनप्रदर्शने महती वृद्धिः अभवत् ।

२८ जुलै दिनाङ्के सायं कालस्य मध्ये दारुई इलेक्ट्रॉनिक्स इत्यनेन प्रथमे ९३ मिलियन युआन् तः १११ मिलियन युआन् यावत् मूलकम्पन्योः भागधारकाणां कृते (अतः "शुद्धलाभः" इति उच्यते) शुद्धलाभं प्राप्तुं अपेक्षा अस्ति अस्य वर्षस्य अर्धभागे वर्षे वर्षे ४ गुणाधिकं वृद्धिः ।

कम्पनी व्याख्यातवती यत् उपभोक्तृविद्युत्साधनव्यापारस्य नूतनऊर्जाव्यापारस्य च आदेशवृद्ध्या कम्पनीयाः आन्तरिकव्ययनियन्त्रणेन सह व्ययस्य रक्षणं जातम्, कार्यप्रदर्शने वृद्धिः च अभवत्

दारुई इलेक्ट्रॉनिक्स मुख्यतया संरचनात्मक-कार्यात्मक-उपकरणानाम् अनुसन्धानं विकासं च, उत्पादनं विक्रयं च कुर्वन् अस्ति, यत्र उपभोक्तृ-इलेक्ट्रॉनिक्सस्य नूतन-ऊर्जायाः च मुख्यक्षेत्रद्वयं कवरं करोति अस्मिन् वर्षे आरम्भात् उपभोक्तृविद्युत्-विद्युत्-विपण्ये पुनर्प्राप्तेः लक्षणं दृश्यते, उपभोक्तृ-विद्युत्-उद्योगे केषाञ्चन कम्पनीनां कार्याणि च पुनः प्राप्तानि

दारुई इलेक्ट्रॉनिक्सस्य विपण्यपुनर्प्राप्तेः अवसरं ग्रहीतुं क्षमता तस्य सशक्तविपण्यप्रतिस्पर्धायाः प्रत्यक्षतया सम्बद्धा अस्ति । प्रकटीकरणानुसारं कम्पनीयाः उत्तमग्राहकसंसाधनाः, अभिनवः अनुसंधानविकासः, बुद्धिमान् निर्माणं च, दुबलाप्रबन्धनं, मूल्यनियन्त्रणं च इत्यादीनि लाभाः सन्ति ग्राहकानाम् दृष्ट्या कम्पनीयाः उद्योगे प्रसिद्धैः उपभोक्तृविद्युत्कोरघटकनिर्मातृभिः, निर्माणसेवाप्रदातृभिः च सह दीर्घकालीनसहकारसम्बन्धाः स्थापिताः यथा Samsung Vision, Goertek, Luxshare Precision च CATL, Envision Power इत्यादिभिः नूतनैः ऊर्जाकम्पनीभिः सह अपि सहकार्यं करोति ।

प्रदर्शने पर्याप्तवृद्ध्या प्रभावितः दारी इलेक्ट्रॉनिक्सस्य शेयरमूल्यं २९ जुलै दिनाङ्के दैनिकसीमायाः उपरि अभवत् ।

शुद्धलाभस्य उदयः, शेयरमूल्यं च वर्धते

दारुई इलेक्ट्रॉनिक्सस्य परिचालनप्रदर्शने सुधारः अभवत्, तस्य स्टॉकमूल्यं च दैनिकसीमाम् अवाप्तवान् ।

२९ जुलै दिनाङ्के प्रारम्भिकव्यापारे दारुई इलेक्ट्रॉनिक्स इत्यस्य मूल्यं प्रतिशेयरं ४७.४७ युआन् इति मूल्ये उद्घाटितम्, यत् ११.५४% वृद्धिः अभवत् । उद्घाटनस्य अष्टनिमेषेभ्यः अनन्तरं दैनिकसीमायां स्टॉकमूल्यं बन्दं जातम्, यत्र १९.९९% वृद्धिः अभवत्, प्रतिशेयरं ४९.०४ युआन् इति समाप्तम् ।

तस्मिन् दिने दारुई इलेक्ट्रॉनिक्सस्य व्यापारस्य परिमाणं २० कोटि युआन् अतिक्रान्तम्, यत् पूर्वव्यापारदिवसस्य २९.२८७४ मिलियन युआन् इत्यस्य व्यापारस्य परिमाणात् महत्त्वपूर्णतया अधिकम् आसीत्

स्टॉकमूल्यानां उदयस्य समर्थनं यत् करोति तत् परिचालनप्रदर्शनम्, कम्पनीयाः कार्यप्रदर्शने च सुधारः भवति ।

कार्यप्रदर्शनपूर्वसूचनानुसारम् अस्मिन् वर्षे प्रथमार्धे कम्पनी ९३ मिलियन युआन् तः १११ मिलियन युआन् यावत् शुद्धलाभं प्राप्तुं शक्नोति, यत् १७.५५५१ मिलियन युआन् यावत् शुद्धलाभस्य तुलने ४२९.७६% तः ५३२.२९% यावत् वृद्धिः अस्ति गतवर्षस्य एव अवधिः अस्य 93 मिलियन युआनतः 111 मिलियन युआनपर्यन्तं शुद्धलाभः प्राप्तुं शक्यते, यत्र अपुनरावृत्तिवस्तूनि विहाय लाभहानिः (अतः परं "अलाभानां पश्चात् शुद्धलाभः" इति उच्यते) 78 मिलियन युआन् आसीत् - 96 मिलियन युआन गतवर्षस्य समानकालस्य मध्ये अलाभस्य अनन्तरं शुद्धलाभः 7.6274 मिलियन युआन् आसीत्, यत् वर्षे वर्षे 922.63% - 1158.62% वृद्धिः अभवत्।

अस्मिन् वर्षे प्रथमत्रिमासे कम्पनी ४५३ मिलियन युआन् परिचालन आयं प्राप्तवती, यत् वर्षे वर्षे ६५.२४% वृद्धिः अभवत्, अशुद्धलाभः च क्रमशः ३१.०३५७ मिलियन युआन्, २५.६९३५ मिलियन युआन् च अभवत् -वर्षस्य वृद्धिदराः ११३१.७५% तथा ८४८.२३% ।

तुलनायां ज्ञातं यत् प्रथमत्रिमासिकस्य तुलने द्वितीयत्रिमासे शुद्धलाभः अशुद्धलाभश्च महतीं वृद्धिं प्राप्नोति।

अस्मिन् वर्षे प्रथमार्धे परिचालनप्रदर्शने पर्याप्तवृद्धेः विषये दारुई इलेक्ट्रॉनिक्स इत्यनेन स्पष्टीकृतं यत् मुख्यतया कारणद्वयेन एव एतत् अभवत्। प्रथमं, कम्पनीयाः उपभोक्तृविद्युत्व्यापारस्य नूतन ऊर्जाव्यापारस्य च आदेशाः गतवर्षस्य समानकालस्य तुलने वर्धिताः, परिचालन आयः च वर्षे वर्षे वर्धितः। द्वितीयं, कम्पनी आन्तरिकप्रबन्धनअनुकूलनम्, विस्तृतव्ययनियन्त्रणम् इत्यादीनां उपायानां माध्यमेन प्रबन्धनव्ययस्य रक्षणं कृतवती अस्ति, यस्य कार्यप्रदर्शनसुधारस्य निश्चितः प्रभावः भवति

दारुई इलेक्ट्रॉनिक्सस्य व्यवसायः द्वौ प्रमुखौ क्षेत्रौ आश्रितौ स्तः : उपभोक्तृविद्युत्, नवीनशक्तिः च । उपभोक्तृ-इलेक्ट्रॉनिक्स-क्षेत्रे कम्पनी मुख्यतया कार्यात्मक-उपकरणानाम्, संरचनात्मक-उपकरणानाम् (अनुकूलित-घटक-उत्पादानाम्) इत्यादीनां विकासं, उत्पादनं, विक्रयं च करोति ।डाउनस्ट्रीम-अनुप्रयोग-टर्मिनल्-मध्ये स्मार्टफोन्, लैपटॉप्, टैब्लेट्, धारणीय-यन्त्राणि (स्मार्ट-घटिकानि, वर्चुअल्-वास्तविकता-वी.आर./संवर्धित-वास्तविकता) सन्ति (AR), स्मार्ट-श्रव्य/मनोरञ्जन-उपकरणं (हेडसेट्, गेम-कन्सोल्) स्मार्ट-गृह-उत्पादाः च ।

अन्तर्राष्ट्रीयदत्तांशनिगमस्य (IDC) आँकडानुसारं, वर्षस्य आरम्भे स्थूल-आर्थिक-चुनौत्यैः प्रभावितैः, वर्धित-सूचीभिः च प्रभावितः, वैश्विक-स्मार्टफोन-प्रवाहः वर्षे वर्षे ३.२% न्यूनः भूत्वा २०२३ तमे वर्षे १.१७ अरब-इकायिकाः अभवत्, वार्षिक-निर्वाहः प्रायः प्रहारं कृतवान् १० वर्षस्य कृते नूतनं न्यूनम्। कैनालिस् इत्यनेन प्रकाशितस्य आँकडानुसारं २०२३ तमे वर्षे वैश्विकव्यक्तिगतसङ्गणकस्य प्रेषणं कुलम् २४७ मिलियन यूनिट् भविष्यति, यत् वर्षे वर्षे १३% न्यूनम् अस्ति ।

एतेन विपण्यवातावरणेन प्रभाविताः उपभोक्तृविद्युत्-उद्योगे कम्पनीनां कार्याणि दबावेन भवन्ति, अतः दारी-इलेक्ट्रॉनिक्स-आदि-उद्योगेषु कम्पनीषु वर्षस्य कृते स्वस्य कार्यप्रदर्शने दबावः भविष्यति इति अनिवार्यम् अस्ति

उद्योगस्य अन्तःस्थजनाः अवदन् यत् २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके वैश्विकस्मार्टफोनस्य प्रेषणं वर्षे वर्षे ८.५% वर्धित्वा ३२६ मिलियन यूनिट् यावत् अभवत्, वैश्विकलैपटॉप् कम्प्यूटर् प्रेषणं च ५१.६ मिलियन यूनिट् अभवत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत् एते सकारात्मकदत्तांशैः २०२४ तमे वर्षे पुनर्प्राप्तेः अपेक्षायाः मञ्चः निर्धारितः । अस्मिन् वर्षे प्रथमार्धे दारुई इलेक्ट्रॉनिक्स इत्यादीनां कम्पनीनां कार्यप्रदर्शनवृद्धेः अपि एतत् मुख्यकारणम् अस्ति ।

द्वयोः प्रमुखक्षेत्रयोः नेतारः आपूर्तिः

विपण्यं पुनः प्राप्तम्, तथा च दारुई इलेक्ट्रॉनिक्सस्य परिचालनप्रदर्शनं, यत् कम्पनीयाः विपण्यप्रतिस्पर्धायाः सह सम्बद्धम् अस्ति ।

उपभोक्तृविद्युत्-क्षेत्रस्य अतिरिक्तं २०२२ तः आरभ्य दारुई-इलेक्ट्रॉनिक्स-संस्था नूतन-ऊर्जा-क्षेत्रे योजनां करिष्यति । नवीन ऊर्जायाः क्षेत्रे कम्पनी मुख्यतया नवीन ऊर्जावाहनेषु, शक्तिबैटरीषु, ऊर्जाभण्डारणबैटरीषु, ऊर्जाभण्डारणसाधनेषु, प्रकाशविद्युत्परिवर्तकेषु च उपयुज्यमानेषु सटीकसंरचनात्मकेषु कार्यात्मकघटकानाम् उत्पादानाम् विकासं, उत्पादनं, विक्रयं च करोति

दारुई इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् २० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं कम्पनी "मुख्यघटकानाम् (कार्यात्मकयन्त्राणां, संरचनात्मकयन्त्राणां) तथा च समर्थनस्वचालनसाधनानाम्" मञ्चसप्लायरः अभवत् तथा च उच्चगुणवत्तायुक्तग्राहिभ्यः एकीकृतं व्यापकं च समाधानं प्रदातुं प्रतिबद्धा अस्ति गृहे विदेशे च। इलेक्ट्रॉनिकघटक उत्पाद अनुकूलनस्य आवश्यकतानां आधारेण, लघुबैचस्य, बहुआवृत्तीनां, लघुविकासचक्रस्य च आवश्यकतायाः आधारेण, कम्पनी उत्पादसमाधानस्य डिजाइनं, प्रक्रियाप्रौद्योगिकीनवाचारं, वैज्ञानिकं उत्पादननिर्धारणं च सह निर्माणक्षमता, आपूर्तिश्रृङ्खलाप्रबन्धनक्षमता, द्रुतप्रतिक्रिया इत्यादीनां निर्माणं कृतवती अस्ति , गुणवत्ता तथा मूल्यनियन्त्रणम्, इत्यादयः अस्माकं मूलप्रतिस्पर्धात्मकलाभाः अस्माकं ग्राहकसेवाक्षमता तथा च व्यापकसमाधानक्षमता यथा स्वचालनसाधनानाम् समर्थनम्।

दारुई इलेक्ट्रॉनिक्सस्य सर्वाधिकं प्रतिस्पर्धा तस्य प्रसिद्धानां निगमग्राहकानाम् संख्या अस्ति । प्रकटीकरणानुसारं उपभोक्तृ इलेक्ट्रॉनिक्सस्य क्षेत्रे कम्पनीयाः मुख्यग्राहकाः सन्ति सैमसंग विजन, पेङ्गडिंग् होल्डिङ्ग्स्, वीटेक्, एम्फेनोल्, मेली इलेक्ट्रॉनिक्स, हुआटोङ्ग कम्प्यूटर, ताइजुन् टेक्नोलॉजी, गोएर्टेक्, लक्सशेयर प्रिसिजन इत्यादयः उद्योगे प्रसिद्धाः उपभोक्तारः कोर घटक निर्माता तथा निर्माण सेवा प्रदाता।

२०२० तमे वर्षे दारुई इलेक्ट्रॉनिक्स इत्यनेन प्रकटितस्य प्रॉस्पेक्टस् इत्यस्य अनुसारं कम्पनी स्वस्य मुख्यग्राहकस्य सैमसंग विजन इत्यस्य माध्यमेन अन्त्यग्राहकानाम् एप्पल्, सैमसंग, हुवावे, ओप्पो, शाओमी इत्यादीनां विश्वप्रसिद्धानां उद्यमानाम् आपूर्तिं करोति

नवीन ऊर्जायाः क्षेत्रे २०२३ तमस्य वर्षस्य फरवरीमासे एव दारुई इलेक्ट्रॉनिक्स इत्यनेन सर्वेक्षणे उक्तं यत् कम्पनीयाः ग्राहकाः मुख्यतया CATL, Ruipu Lanjun, Envision Power इत्यादयः बैटरीनिर्मातारः सन्ति

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने दारुई इलेक्ट्रॉनिक्स इत्यनेन स्वस्य मूलप्रतिस्पर्धायाः परिचयः कृतः यत् स्थिरं लाभप्रदं ग्राहकसंसाधनं च अस्ति कम्पनी स्वतन्त्रतया ग्राहकानाम् आवश्यकतानां उद्योगविकासप्रवृत्तीनां च पूर्तिं कुर्वतीनां मूलप्रौद्योगिकीनां श्रृङ्खलां विकसितवती अस्ति, तथा च अपेक्षाकृतं परिपक्वं उत्पादनिर्माणप्रौद्योगिकी तथा उपकरणसंशोधनविकासक्षमता अस्ति कम्पनी उत्पादनस्य समयनिर्धारणं मशीनदक्षतां च अनुकूलितुं, उत्पादसमायोजनस्य संख्यां न्यूनीकर्तुं, कार्यादेशस्य उत्पादनं केन्द्रीकृत्य च ERP, MES इत्यादीनां प्रणाल्याः परिचयं कृतवती अस्ति सम्यक् गुणवत्तानियन्त्रणप्रणाली तथा बुद्धिमान् उत्पादननिर्धारणप्रणाल्याः कम्पनीयाः उत्पादस्य उपजदरे सुधारः अभवत्, एवं इकाईव्ययस्य न्यूनीकरणं भवति।