समाचारं

दक्षिणकोरियादेशस्य ई-वाणिज्यबुद्बुदस्य विस्फोटस्य लक्षणं दृश्यते

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना दक्षिणकोरिया-देशस्य ई-वाणिज्य-मञ्चेषु ८६ लक्ष-अधिक-मासिक-उपयोक्तृगणनायाः संयुक्तरूपेण TMON-Weimeipu-इत्येतयोः गम्भीर-वित्तीय-कठिनताः अभवन्, ते च मञ्चेषु व्यापारिभ्यः विक्रीत-वस्तूनाम् भुगतानं निर्धारित-समये निस्तारयितुं असमर्थाः सन्ति उद्योगः भविष्यवाणीं करोति यत् व्यापारिणां हानिः १०० अरब वॉन् (१ युआन् १९० वोन इत्यस्य बराबरम्) अधिका भविष्यति, अनेके लघुमध्यम-आकारस्य पर्यटन-कम्पनयः दिवालियापन-संकटस्य सामनां करिष्यन्ति किं गम्भीरं यत् दक्षिणकोरियादेशस्य ई-वाणिज्यम्, यः अन्तिमेषु वर्षेषु तीव्रगत्या वर्धमानः अस्ति, तस्मिन् बुदबुदाः विस्फोटस्य लक्षणं दृश्यते।

आँकडानुसारं दक्षिणकोरियादेशस्य ई-वाणिज्यस्य परिमाणं गतवर्षे २२७ खरब वोनपर्यन्तं प्राप्तवान्, केवलं १३ वर्षेषु १० गुणा विस्फोटकवृद्धिं प्राप्तवान् तथापि ई-वाणिज्यमञ्चानां मध्ये दुष्टप्रतिस्पर्धा अपि तीव्रताम् अवाप्नोति। प्रासंगिकविशेषज्ञाः भविष्यवाणीं कुर्वन्ति यत् वर्धमानक्रूरस्पर्धायां बबलविस्फोटसंकटः प्रथमं क्रमाङ्कनस्य अधः स्थितेषु ई-वाणिज्यमञ्चेषु दृश्यते। गतवर्षस्य आरम्भे दक्षिणकोरियादेशस्य लाइव-प्रसारण-मञ्चः "VOGO" इति मुख्यतया अति-कम-मूल्य-उत्पादानाम् उपरि केन्द्रितः अस्ति, सः आर्थिक-कठिनतासु पतितः, विक्रय-मूल्यं दातुं च असमर्थः अभवत् तस्मिन् समये ६१५ निवसितव्यापारिणां कुलहानिः ३३.६ अर्ब वॉन् अभवत्, परन्तु अन्ये ई-वाणिज्यमञ्चाः अस्याः स्थितिः प्रति पर्याप्तं सतर्कतां न दत्तवन्तः ।

२३ जुलै-दिनाङ्कात् सायं आरभ्य टीएमओएन-वेइमेइपु-मञ्चयोः क्रेडिट्-कार्ड-निपटनं, धनवापसी च स्थगितम् अस्ति । मासाधिकं यावत् द्वयोः मञ्चयोः व्यापारिभ्यः विक्रय-देयता न दत्ता इति ज्ञायते । कूकमिन् बैंकः एससी फर्स्ट्बैङ्कः च मूलतः द्वयोः मञ्चयोः व्यापारिभ्यः अल्पकालीनऋणसेवाः प्रदत्तवन्तौ, यत् पूर्वमेव विक्रयभुगतानं अग्रिमरूपेण कृत्वा मञ्चैः व्यापारिभ्यः भुक्तिं कृत्वा बङ्केभ्यः पुनः भुक्तिं कर्तुं समकक्षम् आसीत् यतः टीएमओएन तथा वेइमेइपु इत्येतयोः नकदप्रवाहक्षयस्य स्थितिः अस्ति, भविष्ये दुर्ऋणानां जोखिमं निवारयितुं द्वयोः बङ्कयोः २४ जुलै दिनाङ्के एतत् ऋणव्यापारं स्थगितम् अस्ति

कोरियादेशस्य पर्यटनकम्पनयः अस्याः घटनायाः सर्वाधिकं प्रभाविताः अभवन् TMON तथा Weimeipu इति मञ्चद्वये केवलं यात्राउत्पादानाम् अवैतनिकं भुक्तिः १०० अरब वोनम् अतिक्रान्तवती अनुमानं भवति यत् प्राप्यलेखेषु सर्वाधिकं हानिः दक्षिणकोरियादेशस्य शीर्षपर्यटनकम्पनी हाना टूर् अस्ति, यस्याः राशिः ८ अरब वोन अस्ति, तदनन्तरं मोडेटौर् इत्यस्य राशिः अस्ति, यत्र ६ अरब वोन इत्यस्य राशिः अस्ति तथा च अन्येषां कम्पनीनां कृते अपि हानिः अभवत् अरबौ वोन . परन्तु वर्तमानसांख्यिकीयेषु केवलं जूनमासात् जुलैमासपर्यन्तं प्राप्यलेखाः सन्ति यदि अगस्तमासे निर्गतपर्यटनउत्पादानाम् लेखाः अद्यापि न प्राप्यन्ते तर्हि हानिपरिमाणं २०% तः ३०% यावत् अधिकं विस्तारं प्राप्स्यति। विशेषतः केषाञ्चन लघु-मध्यम-पर्यटन-उद्यमानां कृते यदि ते द्वयोः मञ्चयोः खाताबकाया-समस्यायाः सम्यक् समाधानं कर्तुं न शक्नुवन्ति तर्हि तेषां दिवालियापनस्य, बन्दीकरणस्य च जोखिमस्य अत्यन्तं सम्भावना वर्तते

केचन मूल्याङ्कनानि मन्यन्ते यत् एषा घटना Q10 समूहस्य अन्धव्यापारविस्तारात् उद्भूतवती । दक्षिणकोरियादेशस्य ई-वाणिज्य-मञ्चस्य Gmarket इत्यस्य संस्थापकेन Koo Yongbae इत्यनेन स्थापितेन Q10 Group इत्यनेन दक्षिणकोरियादेशस्य TMON, Interpark Commerce, Wei Meipu, AK Mall इत्यादीनां ई-वाणिज्य-मञ्चानां क्रमशः अधिग्रहणं कृतम् अस्ति अस्मिन् क्रमे Q10 इत्यस्य अधिकांशः लेनदेनः स्टॉक् स्वैपस्य माध्यमेन कृतः, यस्य उद्देश्यं बहुकम्पनीनां बृहत्-परिमाणस्य परिचालनेषु बण्डल् करणं तथा च समूहस्य रसदसहायकसंस्थायाः Q-Express इत्यस्य सूचीकरणं संयुक्तराज्ये Nasdaq इत्यत्र प्रवर्धनं भवति स्म परन्तु क्यू-एक्सप्रेस् इत्यस्य सूचीकरणं न प्रगतं, येन टीएमओएन, वेइमेइपु इत्येतयोः राजधानीशृङ्खला भग्नाः अभवन् ।

यद्यपि कू योङ्गबाए इत्यनेन ऋणं परिशोधयितुं प्रतिज्ञा कृता तथापि सम्प्रति कम्पनीयाः समीपे केवलं २ तः ३ अर्ब वोन् यावत् नगदं धनं वर्तते । कम्पनीकर्मचारिणां मते कू योङ्गबे सम्प्रति सम्पर्कात् बहिः अस्ति। यथा यथा मञ्चद्वये विश्वासः पतति तथा तथा व्यापारिणः विक्रयं स्थगितवान् उपभोक्तारः क्रयणं परिहरन्ति, स्थितिः च निरन्तरं दुर्गतिम् अवाप्नोति

एषा घटना दक्षिणकोरियादेशस्य ई-वाणिज्य-उद्योगे गुप्तसंकटं गहनतया उजागरितवती । अधिकांशः कोरियादेशस्य ई-वाणिज्य-मञ्चाः धनस्य हानिम् अनुभवन्ति । २०२१ तमे वर्षे शिन्सेगे समूहेन ३.४ खरब वोन मूल्येन जीमार्केट् अधिग्रहीतस्य अनन्तरं प्रतिवर्षं SSG.com इत्यस्य घातः अभवत्, यः अपि समूहस्य अस्ति, २०१८ तमे वर्षे स्पिन ऑफ् कृत्वा स्वतन्त्रः भूत्वा वर्षे वर्षे हानिः अपि अभवत्

लोट्टे शॉपिङ्ग् इत्यनेन सह सम्बद्धः इलेक्ट्रॉनिक-शॉपिङ्ग्-मञ्चः लोट्टे-ऑन्-इत्यनेन गतमासे कर्मचारिभ्यः स्वैच्छिक-इस्तीफा-घोषणा जारीकृता, यत् निगम-सञ्चालनस्य सम्मुखे स्थितं संकटं प्रतिबिम्बयति |. गतवर्षे लोट्टे ऑन इत्यस्य परिचालनहानिः ८५.६ अरब वोन आसीत् ।

दक्षिणकोरियादेशस्य प्रथमपीढीयाः ई-वाणिज्यकम्पनी इति प्रसिद्धा ११ स्ट्रीट् इत्यनेन अस्मिन् वर्षे सितम्बरमासे सियोल्-स्थानकस्य सम्मुखे सियोल्-प्लाजा-नगरे स्थितं मुख्यालयं व्ययस्य रक्षणार्थं ग्योङ्गी-प्रान्तस्य ग्वाङ्गम्योङ्ग-नगरं प्रति स्थानान्तरयितुं निर्णयः कृतः ११ वी स्ट्रीट् २०१८ तमे वर्षे "५ वर्षाणाम् अन्तः प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO)" इति शर्तेन ५०० अरब वोन निवेशं प्राप्तवान्, परन्तु लाभप्रदतायाः क्षयस्य कारणात् अद्यापि सार्वजनिकं गन्तुं न शक्तवान्, चतुर्णां वर्षाणां यावत् व्यापारे अस्ति 2020 तः क्रमशः वर्षाणि यावत् घातं बन्दं कुर्वन्तु।

केचन विशेषज्ञाः मन्यन्ते यत् दक्षिणकोरियादेशस्य ई-वाणिज्य-मञ्चेषु अद्यैव रसद-वितरण-सेवानां कृते स्पर्धा आरब्धा अस्ति, येषु विशाल-पूञ्जी-निवेशस्य आवश्यकता भवति अतः येषु ई-वाणिज्य-मञ्चेषु पूंजी-समर्थनस्य अभावः भवति, ते क्रमेण विपण्यतः बहिः निपीडिताः भविष्यन्ति उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् भविष्ये कोरियादेशस्य ई-वाणिज्य-विपण्यं क्रमेण दक्षिणकोरियादेशस्य बृहत्तमस्य ई-वाणिज्य-मञ्चस्य Coupang इत्यस्य, यस्य वितरणस्य लाभः अस्ति, तथा च कोरियादेशस्य विदेशेषु ई-वाणिज्य-मञ्चानां यथा Aliexpress तथा Temu, येषां मूल्ये लाभाः सन्ति। (सियोलनगरे आर्थिकदैनिकस्य संवाददाता याङ्ग मिंगः)