समाचारं

निम्नगुणवत्तायुक्तं जैतुनतैलं प्रचण्डं वर्तते, यूरोपदेशः तस्मात् रक्षणं कर्तुं कठिनम् अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता लियू हाओरान्] ब्रिटिश "गार्जियन" इत्यनेन २९ तमे दिनाङ्के ज्ञापितं यत् जैतुनतैलस्य उत्पादनस्य आकस्मिकं न्यूनतायाः कारणेन मूल्येषु च उच्छ्रितस्य कारणेन यूरोपे अन्तिमेषु वर्षेषु खाद्यजैतूनतैलस्य धोखाधड़ीयाः घटनाः बहुधा अभवन्, येन विषये जनचिन्ताः उत्पन्नाः यूरोपीय खाद्यसुरक्षाविषयाणि।

समाचारानुसारं ब्रिटिशमाध्यमेन यूरोपीयसङ्घस्य आँकडानां उद्धृत्य उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे यूरोपीयसङ्घस्य क्षेत्रे जैतुनतैलस्य गुणवत्तायाः सुरक्षायाश्च ५० प्रकरणाः अभवन्, यत् २०१८ तमे वर्षे समानकालस्य संख्यायाः त्रिगुणाधिकं भवति, येन नूतनः अभिलेखः स्थापितः अन्तिमेषु वर्षेषु । प्रासंगिकदुर्घटनाप्रतिवेदनानि दर्शयन्ति यत् केचन तथाकथिताः "अतिरिक्तकन्याजैतूनतैल" उत्पादाः वस्तुतः सस्ते "मिश्रिततैलानि" सन्ति, तथा च केचन व्यापारिणः साधारणजैतूनतैलस्य उत्पादानाम् "विशेषश्रेणी" इति लेबलं ददति अस्मिन् वर्षे फेब्रुवरीमासे जर्मनीदेशे एकः विशिष्टः प्रकरणः उजागरः अभवत् यत् इजरायल-देशस्य एकः व्यापारी अशुद्धानि खाद्यमानकानि न पूरयन्ति इति नकली-उत्पादानाम् उपरि "अति-श्रेणी-जैतून-तैलम्" इति लेबलं कृत्वा यूरोपीय-देशेभ्यः विक्रीतवान् केषुचित् उत्पादेषु खनिजतैलं कीटनाशकसामग्री च ज्ञातम्, नीचपदार्थेषु काचखण्डाः अपि ज्ञाताः इति अपि सूचनाः सन्ति

रिपोर्ट्-अनुसारं उपर्युक्ताः प्रकरणाः केवलं सीमापारव्यापारे यूरोपीयसङ्घस्य सदस्यराज्यैः ज्ञाताः समस्याः सन्ति, येषां सूचना यूरोपीयसङ्घस्य स्वास्थ्यमहानिदेशालयाय च दत्ता, तेषु प्रत्येकेन यूरोपीयसङ्घस्य सदस्यराज्येन "घरेलुरूपेण विक्रीताः" खाद्यतैलस्य उत्पादाः न समाविष्टाः मीडिया अनुमानं करोति यत् यूरोपीयजैतूनतैलविपण्यं वास्तविकसमस्या बहु अधिका गम्भीरा अस्ति। सीएनएन-अनुसारं इटली-पुलिसः अद्यैव देशस्य दक्षिणे जैतुनतैलस्य नकलीप्रकरणस्य प्रमुखस्य प्रकरणस्य उद्घाटनं कृत्वा कुलम् ४२ टन "नकलीतैलम्" जप्तवती यस्य विपण्यमूल्यं प्रायः १० लक्षं अमेरिकीडॉलर् अस्ति यूरोन्यूज इत्यनेन अस्य वर्षस्य आरम्भे उपभोक्तृभ्यः स्मरणं कृतं यत् ते "विशेषश्रेणीतैलानां" व्यापारचिह्नानां सावधानीपूर्वकं जाँचं कुर्वन्तु, यूरोपीयविपण्ये नकलीतैलानां विक्रयणं "नियमितप्रथा" अभवत् इति

समाचारानुसारं अनावृष्ट्याः कारणेन जैतुनतैलस्य उत्पादनस्य पतनस्य कारणेन, महङ्गानि प्रभावेण च जैतुनतैलस्य नाम "द्रवसुवर्णम्" इति कृतम् अस्ति यथा, पञ्चवर्षपूर्वं स्पेनदेशस्य जैतुनतैलस्य मूल्यं १०० किलोग्रामस्य २६२.५० यूरो आसीत् (१ यूरो प्रायः ७.८५ युआन्), २०२३ तमस्य वर्षस्य नवम्बरमासे ७८७ यूरो यावत् वर्धितम् अस्ति विशेषज्ञाः मन्यन्ते यत् चॉकलेट-कॉफी-विपण्येषु अपि एतादृशी अराजकता भवितुम् अर्हति, यतः एतयोः उत्पादयोः कच्चामालः अपि जलवायुपरिवर्तनेन प्रत्यक्षतया प्रभावितः भवति, तथा च "खाद्य-उद्योगः यथा यथा अधिकं संसाधितः भवति तथा तथा घोटालाकारानाम् आकर्षणं सुकरं भवति" इति