समाचारं

WuXi AppTec इत्यस्य शुद्धलाभः त्रैमासिकद्वयं यावत् क्रमशः वर्धितः अस्ति वा CXO उद्योगे सुधारः भवति?

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ जुलै दिनाङ्के सायंकाले CXO (औषध-अनुसन्धान-विकासः तथा च उत्पादन-आउटसोर्सिंग्) उद्योगस्य अग्रणीरूपेण,WuXi AppTec(603259.SH, 02359.HK) इत्यनेन अर्धवार्षिकपरिणामस्य घोषणा कृता ।

यद्यपि WuXi AppTec इत्यस्य शुद्धलाभः स्वस्य अर्धवार्षिकप्रतिवेदने द्विअङ्कैः न्यूनः अभवत् तथापि एकं त्रैमासिकं दृष्ट्वा शुद्धलाभः क्रमशः द्वयोः त्रैमासिकयोः कृते वर्धितः अस्ति वा अस्य अर्थः अस्ति यत् उद्योगे सुधारः भवति?

जैवसुरक्षाविधेयकस्य मसौदे प्रभावः

अर्धवार्षिकप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे WuXi AppTec इत्यनेन 17.24 अरब युआन् परिचालन-आयः प्राप्तः, यत् सूचीकृतकम्पनीनां भागधारकाणां कारणं शुद्धलाभं 4.24 अरब युआन् आसीत्, ए वर्षे वर्षे २०.२% न्यूनता । कोविड्-१९ व्यावसायिकीकरणपरियोजनानि विहाय अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः राजस्वं ०.७% किञ्चित् न्यूनीकृतम्।

WuXi AppTec इत्यस्य परिचालन-आय मुख्यतया रसायन-व्यापारात्, परीक्षण-व्यापारात्, जीवविज्ञान-व्यापारात्, उच्च-अन्त-चिकित्सा-CTDMO (अनुबन्ध-विकास-उत्पादन-सङ्गठन)-व्यापारात्, तथा च घरेलु-नवीन-औषध-अनुसन्धान-विकास-सेवाविभागात् आगच्छति अस्मिन् वर्षे प्रथमार्धे खण्डे १२.२१ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ९.३४% न्यूनता अस्ति यदि नूतना मुकुटव्यापारीकरणपरियोजना बहिष्कृता भवति तर्हि खण्डे अद्यापि वर्षे वर्षे वृद्धिः भविष्यति २.१% इत्यस्य ।

अस्मिन् वर्षे WuXi AppTec कृते सर्वाधिकं "ग्रे हंस" घटना अमेरिकी "जैवसुरक्षा अधिनियमस्य" मसौदे विवादः अस्ति, यत् अमेरिकी संघीयसर्वकारं कतिपयैः जैवप्रौद्योगिकीप्रदातृभिः सह अनुबन्धं कर्तुं निषिद्धं कर्तुम् इच्छति येषां विदेशीयप्रतियोगिभिः सह सम्बन्धः अस्ति कम्पनी तत्र प्रवृत्ता आसीत्। विधेयकं प्रवर्तयिष्यते वा इति सम्प्रति वायुमार्गे अस्ति।

अर्धवार्षिकप्रतिवेदनात् न्याय्यं चेत्, अस्य मसौदे फार्माटेक् इत्यत्र निश्चितः प्रभावः अभवत् ।

अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः उच्चस्तरीयचिकित्सा CTDMO व्यवसायेन ५७५ मिलियन युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १९.४३% न्यूनता अभवत् अस्मिन् व्यवसाये मुख्यतया कोशिकाचिकित्साव्यापारः सम्मिलितः अस्ति । राजस्वस्य न्यूनतायाः विषये WuXi AppTec इत्यनेन उक्तं यत् प्रथमं, उच्च-मार्जिन-परियोजनानि अद्यापि मात्रा-विस्तारस्य प्रारम्भिक-पदे एव सन्ति प्रस्तावितं अमेरिकीविधेयकं, अपर्याप्ताः नूतनाः आदेशाः आसन् .

अर्धवार्षिकप्रतिवेदने ज्ञायते यत् अस्य वर्षस्य प्रथमार्धे अमेरिकीग्राहकेभ्यः WuXi AppTec इत्यस्य राजस्वं १०.७१ अरब युआन् आसीत्, यत् यूरोपीयग्राहकेभ्यः विशिष्टव्यापारिकनिर्माणपरियोजनानि विहाय वर्षे वर्षे १.२% न्यूनता अभवत् , चीनीयग्राहकानाम् वर्षे वर्षे 5.40 अरब युआन् वृद्धिः , अन्येषु क्षेत्रेषु ग्राहकानाम् राजस्वं 910 मिलियन युआन् आसीत्; १७.४% न्यूनता अभवत् ।

उद्योगः कदा तले गमिष्यति ?

विगतवर्षे वा कोविड्-१९ परियोजनाभ्यः राजस्वस्य न्यूनतायाः, जैवऔषधनिवेशस्य वित्तपोषणस्य च मन्दतायाः कारणात् अनेकेषां CXO कम्पनीनां प्रदर्शनं मन्दं जातम्। तदतिरिक्तं CXO उद्योगे अपि मूल्ययुद्धम् उद्भूतम् अस्ति । अद्यैव CXO कम्पनीयाः एकः अधिकारी चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् उद्योगे मूल्ययुद्धं मुख्यतया घरेलु-आदेशेषु केन्द्रितम् अस्ति।

WuXi AppTec इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः मुख्यव्यापारस्य सकललाभमार्जिनः ३९.३६% आसीत्, यस्य लाभः परिचालनदक्षतायां निरन्तरसुधारः अभवत् तथापि परियोजनाविभागे परिवर्तनस्य व्यापकप्रभावस्य च कारणतः विपण्यस्य सकललाभमार्जिनं गतवर्षस्य समानकालस्य तुलने १.१६% न्यूनीकृतम् ।

यद्यपि कम्पनीयाः अर्धवार्षिकप्रतिवेदनस्य समग्रशुद्धलाभवृद्धिः अद्यापि न्यूनीभवति तथापि कम्पनीयाः शुद्धलाभः त्रैमासिकद्वयं यावत् क्रमशः वर्धितः अस्ति

चीन बिजनेस न्यूजस्य संवाददाता गणनां कृतवान् यत् अस्मिन् वर्षे द्वितीयत्रिमासे WuXi AppTec इत्यस्य शुद्धलाभे मासे मासे १८.५४% वृद्धिः अभवत् पूर्वं प्रथमत्रिमासे शुद्धलाभे मासे मासे २६.२५% वृद्धिः अभवत् । गतवर्षस्य तृतीयत्रिमासे चतुर्थे त्रैमासिके च कम्पनीयाः शुद्धलाभः त्रैमासिकरूपेण न्यूनः अभवत्, यत्र क्रमशः ११.९६%, ४४.४३% च न्यूनता अभवत् ।

अस्मिन् अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते WuXi AppTec इत्यस्य हस्ते आदेशाः ४३.१० अरब युआन् आसीत्, कोविड्-१९ व्यावसायिकीकरणपरियोजनानि विहाय, वर्षे वर्षे ३३.२% वृद्धिः अभवत्

अन्यैः केभ्यः CXO-कम्पनीभिः प्रकाशितस्य हाले अर्धवार्षिकप्रदर्शनपूर्वसूचनायाः आधारेण तेषु केचन द्वितीयत्रिमासे सुधारस्य लक्षणं दर्शयन्ति

इवकै लैयिङ्ग(002821.SZ, 06821.HK) अनुमानितम् अस्ति यत् अस्य वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः 480 मिलियन युआनतः 550 मिलियन युआनपर्यन्तं भविष्यति द्वितीयत्रिमासे लाभवृद्धिः ७१.४३% तः ७१.४३% पर्यन्तं भविष्यति इति अपेक्षा अस्ति ।

अन्यत् उदाहरणम्काङ्गलोङ्ग रासायनिक (300759.SZ, 03759.HK), कम्पनी अस्य वर्षस्य प्रथमार्धे सूचीकृतकम्पनीनां भागधारकाणां कृते 34% तः 45% यावत् वर्षे वर्षे वृद्धिः भविष्यति इति अपेक्षा अस्ति। कम्पनी स्वस्य कार्यप्रदर्शनस्य पूर्वानुमाने उक्तवती यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकजैव औषध-उद्योगे निवेशस्य वित्तपोषणस्य च प्रारम्भिकपुनरुत्थानेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य तुलने कम्पनीयाः परिचालन-आयः वर्धते, किञ्चित् वर्ष- २०२३ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य तुलने वर्षे वृद्धिः । क्षेत्राणि दृष्ट्वा प्रयोगशालासेवाः नवीन-आदेशेषु पुनरुत्थानात् लाभान्विताः, द्वितीयत्रिमासे राजस्वं अभिलेखात्मकं उच्चं कृतवान् २०२४ तमस्य वर्षस्य उत्तरार्धे प्रारब्धं भविष्यति वितरितं मान्यताप्राप्तं च राजस्वं नैदानिकसंशोधनसेवाराजस्वं, स्थूलअणुः तथा कोशिकाजीनचिकित्सासेवाराजस्वं सर्वं मासे मासे वर्षे वर्षे च वृद्धिं प्राप्तवती।

परन्तु CXO उद्योगः वास्तवतः पुनः स्वस्थः अस्ति वा इति अधिकेषु निगमवित्तीयप्रतिवेदनेषु द्रष्टव्यम् अस्ति।

WuXi AppTec वर्तमान समये स्वस्य अर्धवार्षिकप्रतिवेदने उक्तवान् यत् 2024 तमे वर्षे कम्पनी 38.3 अरब युआनतः 40.5 अरब युआनपर्यन्तं वार्षिकराजस्वं प्राप्तुं अपेक्षां करोति, तथा च समायोजितं गैर-IFRS (गैर-अन्तर्राष्ट्रीयवित्तीयप्रतिवेदनमानकानां) शुद्धलाभमार्जिनं च मूलकम्पनी गतवर्षस्य समाना एव भविष्यति।

 

(अयं लेखः China Business News इत्यस्मात् आगतः)