समाचारं

मदुरो वेनेजुएलादेशस्य राष्ट्रपतित्वेन पुनः निर्वाचने विजयं प्राप्य अमेरिकादेशः "दुविधायां" अभवत् ।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ब्राजीलदेशे ग्लोबल टाइम्स् विशेषसम्वादकः शाओ शिजुन् ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यिलिउ युपेङ्गः] वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन २९ जुलै दिनाङ्के प्रातःकाले स्थानीयसमये घोषितं यत् वर्तमानराष्ट्रपतिः मदुरो वेनेजुएलादेशस्य राष्ट्रपतित्वेन पुनः निर्वाचितः। एतेन परिणामेन "मदुरो अस्मिन् निर्वाचने पराजयः भविष्यति" इति निश्चयः कृतः अमेरिकादेशः तत्क्षणमेव "मुखपरिवर्तनं" कृतवान् । निर्वाचनपरिणामानां घोषणायाः पूर्वं अमेरिकी-उपराष्ट्रपतिः हैरिस् सामाजिकमञ्चे Respect इति लिखितवान् ।" अमेरिकीविदेशसचिवः ब्लिङ्केन् वेनेजुएलादेशस्य सर्वेषां राजनैतिकदलानां कृते निर्वाचने "लोकतान्त्रिकप्रक्रियायाः सम्मानं कर्तुं" आह्वानं कृतवान् निर्वाचनपरिणामानां घोषणायाः अनन्तरं ब्लिङ्केन् तत्क्षणमेव स्वस्य धुनम् परिवर्त्य वेनेजुएलादेशस्य निर्वाचनपरिणामानां सटीकतायां वाशिङ्गटनस्य "गम्भीरचिन्ता" अस्ति इति उक्तवान्, मदुरो विजयी इति वचनं च "अशुद्धम्" इति उक्तवान् चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् २९ तमे दिनाङ्के अवदत् यत् चीनदेशः वेनेजुएलादेशस्य सफलराष्ट्रपतिनिर्वाचनस्य अभिनन्दनं करोति, राष्ट्रपतिमदुरो इत्यस्य सफलपुनर्निर्वाचनस्य अभिनन्दनं च करोति। चीनदेशः वेनेजुएलादेशश्च परस्परं समर्थयन्तः सुहृदः भागिनः च सन्ति । अस्मिन् वर्षे चीन-वेनेजुएला-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति । चीनदेशः चीन-वेनेजुएला-सम्बन्धानां विकासाय महत् महत्त्वं ददाति तथा च चीन-वेनेजुएला-सर्वमौसम-रणनीतिक-साझेदारी-इत्यस्य अर्थं निरन्तरं समृद्धं कर्तुं, द्वयोः जनयोः उत्तम-लाभं कर्तुं च वेनेजुएला-देशेन सह कार्यं कर्तुं इच्छति |.

२०२४ तमे वर्षे जुलैमासस्य २९ दिनाङ्के स्थानीयसमये वेनेजुएलादेशस्य कराकस्-नगरे वर्तमानराष्ट्रपतिः मदुरो वेनेजुएलादेशस्य २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान् । (दृश्य चीन) २.

मदुरो ५१.२% मतं प्राप्तवान्

वेनेजुएलादेशे २८ दिनाङ्के राष्ट्रपतिनिर्वाचनं जातम्, यत्र कुलम् १० अभ्यर्थिनः भागं गृहीतवन्तः । अस्मिन् निर्वाचने २१ मिलियनतः अधिकाः पञ्जीकृताः मतदाताः सन्ति, देशे च १५,००० तः अधिकाः मतदानकेन्द्राः सन्ति । राष्ट्रियनिर्वाचनआयोगस्य आँकडानुसारं निर्वाचने मतदानं ५९% यावत् अभवत् । राष्ट्रियनिर्वाचनआयोगेन २९ तमे दिनाङ्के प्रातःकाले घोषितं यत् ८०% मतगणनायाः परिणामेषु मदुरो ५१.२% मतं प्राप्तवान् इति यूनिटी एलायन्स्" डो गोन्जालेज् इत्यनेन ४४.२% मतं प्राप्तम्, अन्ये अष्टौ अभ्यर्थिनः च कुलम् ४.६% मतं प्राप्तवन्तः । प्रत्येकस्य मतदानकेन्द्रस्य विस्तृतपरिणामाः आगामिषु घण्टेषु प्रकाशिताः भविष्यन्ति इति अपेक्षा अस्ति।

वेनेजुएलादेशस्य सामान्यनिर्वाचनस्य तिथिः जुलैमासस्य २८ दिनाङ्कः अस्ति, यः पूर्वराष्ट्रपतिचावेज् इत्यस्य जन्मदिवसः अपि अस्ति । २०१३ तमस्य वर्षस्य मार्चमासे चावेज् इत्यस्य कार्यकाले एव रोगात् मृतः, ततः उपराष्ट्रपतिः मदुरोः कार्यभारं स्वीकृतवान् । तदनन्तरं सामान्यनिर्वाचनेषु २०१८ तमस्य वर्षस्य मेमासे सामान्यनिर्वाचने च मदुरो पुनः निर्वाचितः । ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायां उक्तं यत् निर्वाचनपरिणामानां घोषणायाः अनन्तरं पूर्वबसचालकः, श्रमिकसङ्घस्य कार्यकर्ता च राष्ट्रपतिभवनस्य बहिः युद्धविजयभाषणं कृतवान् यत् "अहं मदुरो, वेनेजुएला-देशस्य बोलिविया-गणराज्यस्य राष्ट्रपतित्वेन पुनः निर्वाचितः" इति " सः वेनेजुएलादेशस्य निर्वाचने हस्तक्षेपं कृत्वा अमेरिकादेशस्य आलोचनां कृतवान् । "वेनेजुएलादेशे शान्तिं दुर्बलीकर्तुं ते प्रथमवारं न प्रयतन्ते ।" मदुरो इत्यनेन अपि उक्तं यत् राष्ट्रियनिर्वाचनआयोगे "राक्षसैः" आक्रमणं कृतम् अस्ति तथा च सः "लोहमुष्टिम्" उपयुज्य सर्वकारस्य विरुद्धं षड्यंत्रं कुर्वतां "आतङ्कवादिनः" आक्रमणं करिष्यति इति। अयं कार्यकालः २०२५ तमस्य वर्षस्य जनवरीमासे आरभ्य ६ वर्षाणि यावत् स्थास्यति ।

परन्तु वेनेजुएलादेशस्य विपक्षः "लोकतान्त्रिकएकतागठबन्धनः" निर्वाचनपरिणामस्य विरोधं कृतवान् । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत्, राष्ट्रियनिर्वाचनआयोगेन घोषितस्य ४४% मतस्य अपेक्षया ७०% मतं प्राप्तवान् इति दलेन उक्तम्। विपक्षस्य प्रतिनिधिभिः उक्तं यत् तेषां ३०% मतदानकेन्द्रेभ्यः एकत्रितानि आँकडानि दर्शयन्ति यत् गोन्जालेज् मदुरो इत्यस्य पराजयं कृतवान् ।

तुर्कीदेशस्य अनाडोलु-समाचारसंस्थायाः कथनमस्ति यत्, “समस्त लैटिन-अमेरिका-देशे वामपक्षीयनेतारः मदुरो-विजयस्य अभिनन्दनं कृतवन्तः, अन्ये देशाः तु परिणामान् अङ्गीकृत्य विस्तृत-मतगणनायाः आह्वानं कृतवन्तः क्यूबादेशस्य राष्ट्रपतिः डायज-कानेल् मदुरो इत्यस्य पुनः निर्वाचनस्य अभिनन्दनं कृतवान् तथा च प्रतिज्ञातवान् यत् क्यूबा वेनेजुएला-देशस्य पार्श्वे पार्श्वे युद्धं करिष्यति, "वेनेजुएला-देशस्य जनान् तेषां महान् विजयाय अभिनन्दनं कृतवान्" इति वेनेजुएलादेशस्य जनाः "निर्विवादविजयः" प्राप्तवन्तः, बोलिवियादेशस्य राष्ट्रपतिः आर्से इत्यनेन उक्तं यत् सः वेनेजुएलादेशेन सह मैत्रीं, सहकार्यं, एकतां च सुदृढं करिष्यति इति। अर्जेन्टिना, पनामा, उरुग्वे इत्यादीनां नवदेशानां विदेशमन्त्रिभिः संयुक्तविज्ञप्तिः जारीकृता यत् सर्वेषां उम्मीदवारानाम् प्रतिनिधिभिः मतदानगणनायाः समीक्षां कर्तुं अनुमतिः दत्ता, येन निर्वाचनपरिणामाः जनानां इच्छायाः सम्मानं कुर्वन्ति इति सुनिश्चितं भवति।

अमेरिका मित्रराष्ट्राणि च 'भ्रान्ताः'।

२९ तमे दिनाङ्के पाश्चात्यमाध्यमेन प्रकाशितानां प्रतिवेदनेषु "बहवः देशाः" वेनेजुएलादेशस्य निर्वाचनपरिणामेषु प्रश्नं कृतवन्तः, मुख्यतया अमेरिकादेशः, तस्य यूरोपीयसहयोगिनः च एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् इटलीदेशस्य विदेशमन्त्री ताजानी इत्यनेन उक्तं यत् सः मदुरो इत्यस्य विजयेन "भ्रान्तः" अस्ति "मदुरो इत्यस्य विजयस्य परिणामः मतदानस्य समीक्षां कृत्वा यथार्थतया वेनेजुएला-देशस्य जनानां इच्छां प्रतिबिम्बयति वा इति सत्यापयितुं आशास्महे।

वेनेजुएलादेशस्य निर्वाचनस्य परिणामस्य घोषणायाः पूर्वं अमेरिकीमाध्यमाः प्रायः प्रचण्डतया दावान् कृतवन्तः यत् विपक्षः निर्वाचने विजयं प्राप्स्यति इति । वाशिंगटन-पोस्ट्-पत्रिकायाः ​​शीर्षकं अपि प्रचलति स्म यत्: "वेनेजुएला-निर्गमन-निर्वाचनेषु विपक्षः मदुरो-महोदयं विशाल-अन्तरेण पराजितवान्।" ३१% मतं प्राप्तवान् ।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् वेनेजुएलादेशस्य कानूनेन निर्गमननिर्वाचनस्य अनुमतिः नास्ति। परन्तु निर्वाचनानन्तरं विपक्षनेतारः गोन्जालेज् भूस्खलितविजयं प्राप्स्यति इति विश्वासं प्राप्य अनेकमतदानकेन्द्रेभ्यः बहिः च ऑनलाइन-रूपेण उत्सवं कृतवन्तः । एनबीसी इत्यनेन उक्तं यत् मदुरो वा तस्य मुख्यप्रतिद्वन्द्वी गोन्जालेज् वा राष्ट्रपतित्वेन निर्वाचितः भवेत्, अस्मिन् निर्वाचने सम्पूर्णे अमेरिकादेशे श्रृङ्खलाप्रतिक्रिया भविष्यति।

ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायां मदुरो-विजयेन वाशिङ्गटन-नगरं दुविधायां स्थापितं इति उक्तम् । बाइडेन् प्रशासनेन मदुरो इत्यनेन सह गुप्तवार्तालापः कृतः यत् वेनेजुएलादेशे प्रतिबन्धान् उत्थापयितुं विनिमयरूपेण "प्रतिस्पर्धात्मकनिर्वाचनं" सुरक्षितं कर्तुं प्रयत्नः कृतः। वेनेजुएलादेशस्य आन्तरिककार्येषु अमेरिकादेशस्य निरन्तरहस्तक्षेपस्य कारणेन, तख्तापलटादिमाध्यमेन मदुरोसर्वकारस्य पतनस्य प्रयासस्य कारणेन च वेनेजुएलादेशेन २०१९ तमस्य वर्षस्य जनवरीमासे अमेरिकादेशेन सह कूटनीतिकसम्बन्धाः विच्छिन्नाः सन्ति अमेरिकादेशः वेनेजुएलादेशे आर्थिकप्रतिबन्धान् निरन्तरं वर्धयति, यत्र वेनेजुएलादेशस्य कच्चे तैलनिर्यासे प्रतिबन्धः अपि अस्ति ।

'तेषां किमपि शिकायतां न दृष्टम्'।

TASS इति समाचारसंस्थायाः अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् मदुरो इत्यस्य २९ दिनाङ्के सफलपुनर्निर्वाचनस्य अभिनन्दनं कृतवान् । सः अवदत् यत् रूस-वेनेजुएला-देशयोः सम्बन्धः सामरिकसाझेदारी-प्रकृतौ अस्ति, मादुरो च "रूसी-भूमौ सर्वदा स्वागतयोग्यः अतिथिः" इति ।

ब्राजीलस्य राष्ट्रपतिस्य लूला इत्यस्य अन्तर्राष्ट्रीयकार्याणां सल्लाहकारः सेल्सो अमोरिम् इत्यनेन वेनेजुएलादेशस्य राजधानी कराकस्-नगरे निर्वाचनस्य निरीक्षणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं कृतम् । सः निर्वाचनस्य शान्तिपूर्णसञ्चालनस्य स्वागतं कृत्वा मतदानं धोखाधड़ीपूर्णम् इति मतस्य खण्डनं कृतवान् यत् ब्राजील-सर्वकारः वेनेजुएला-राष्ट्रीयनिर्वाचनआयोगस्य सर्वाणि आवश्यकानि आँकडानि प्रकाशयितुं प्रतीक्षते येन सः तथ्याधारितं मूल्याङ्कनं कर्तुं शक्नोति।

२९ तमे दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं वेनेजुएलादेशे रूसीराजदूतः सर्गेई मेलिक-बगदासारोवः अवदत् यत् वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचनस्य परिणामाः पारदर्शकाः विश्वसनीयाः च आसन् रूसदेशस्य पर्यवेक्षकाः तस्मिन् दिने बहुविधमतदानकेन्द्राणि गतवन्तः , "ते न दृष्टवन्तः any complaints" इति ।

रूसीपत्रे रूसीसैन्यराजनैतिकवार्ताकेन्द्रस्य विशेषज्ञस्य बोरिस् रोजिन् इत्यस्य उद्धृत्य उक्तं यत् लैटिन अमेरिकादेशस्य केषाञ्चन अमेरिकनसमर्थकशासनानाम् मदुरोसर्वकारस्य पतनस्य प्रयासः पुनः असफलः अभवत्, परन्तु अमेरिकादेशः तस्य कठपुतलीः च न असफलाः भविष्यन्ति give up on Venezuela तेषां प्रति निष्ठावान् शासनं स्थापयितुं प्रयत्नः।