समाचारं

अमेरिकीसङ्घीयऋणं ३५ खरब डॉलरात् अधिकं भवति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिङ्गटन, २९ जुलै (रिपोर्टरः ज़ियोङ्ग माओलिंग्) २९ तमे दिनाङ्के अमेरिकीकोषस्य जालपुटे प्रकाशितेन नवीनतमेन तथ्येन ज्ञातं यत् अमेरिकीसङ्घीयसर्वकारस्य ऋणं ३५ खरब अमेरिकीडॉलर्-अङ्कं अतिक्रान्तम् अस्ति।

कोषस्य तथ्याङ्कानि दर्शयन्ति यत् २६ जुलैपर्यन्तं संघीयसर्वकारस्य ऋणं पूर्वदिने ३४.९९८ खरब डॉलरतः ३५.००१ खरब डॉलरं यावत् वर्धितम् अस्ति ।

अमेरिकीसंशोधनसङ्गठनस्य स्वतन्त्रस्य संघीयबजटजवाबदेहीसमितेः अध्यक्षा माया मेक्गुइन्हास् तस्मिन् दिने विज्ञप्तौ उक्तवती यत् अमेरिकीसंघीयसर्वकारस्य ऋणं गतवर्षस्य अन्ते ३४ खरब डॉलरं यावत् अभवत् ततः पूर्वं ३३ खरब डॉलरं यावत् अभवत् , अमेरिकीदेशात् अधिकं पूर्वत्रिमासेषु ३२ खरब डॉलरः । "एषः प्रचलति ऋणप्रदानव्यवहारः प्रमादपूर्णः अनियंत्रितः च अस्ति।"

अमेरिकादेशस्य पीटर पीटरसन फाउण्डेशनस्य गणनानुसारम् अमेरिकनजनानाम् कृते एतानि विशालानि ऋणानि वितरितुं प्रतिव्यक्तिं प्रायः १०४,००० अमेरिकीडॉलर् ऋणस्य बराबरम् अस्ति अमेरिकीसङ्घीयऋणं वर्धमानं तकनीकीरूपेण वृद्धजनसंख्या, चिकित्साव्ययस्य वर्धमानस्य, अपर्याप्तकरराजस्वस्य च कारणेन भवति इति संस्थायाः मतम्

संस्थायाः पूर्वं चेतावनी दत्ता यत् अमेरिकीवित्तं अस्थायिमार्गे अस्ति यदि न सम्बोधितं तर्हि संघीयसर्वकारस्य व्ययस्य राजस्वस्य च संरचनात्मकं असङ्गतिः, तथैव वर्धमानव्याजदराणां ऋणव्ययस्य च संघीयबजटस्य, अमेरिकी अर्थव्यवस्थायाः नकारात्मकपरिणामाः भविष्यन्ति , तथा भविष्यस्य विकासाः आव्हानानि उत्पद्यन्ते।

यद्यपि अमेरिकादेशे नियन्त्रणात् बहिः ऋणस्य विषये पुनः अलार्मघण्टा ध्वनितवती तथापि सम्प्रति व्ययस्य कटौतीं कर्तुं ऋणं नियन्त्रयितुं च डेमोक्रेटिकपक्षयोः रिपब्लिकनपक्षयोः वा प्रेरणा नास्ति केचन माध्यमाः अवलोकितवन्तः यत् वर्तमानकाले अमेरिकीनिर्वाचनप्रचारकाले ऋणविषये कष्टेन एव उल्लेखः कृतः। मगिन्हासः चेतवति स्म यत् ऋणं अमेरिकादेशस्य प्रमुखेषु संकटेषु अन्यतमम् अस्ति तथा च ऋणविषये गम्भीरतापूर्वकं गृहीत्वा यथाशीघ्रं कार्यं कर्तव्यम् इति। (उपरि)