समाचारं

निक्षेपेषु "व्याजदरे कटौती" इत्यस्य श्रृङ्खलाप्रतिक्रिया तत्क्षणमेव आसीत्, अनेके बृहत्राज्यस्वामित्वयुक्ताः बङ्काः निक्षेपप्रमाणपत्राणि बृहत्-मूल्यानां विक्रयं कृतवन्तः

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 29 जुलाई (रिपोर्टर गुओ ज़िशुओ) निक्षेपव्याजदरेषु न्यूनीकरणस्य नक-ऑन्-प्रभावाः शीघ्रमेव उद्भवन्ति । अनेकाः वाणिज्यिकबैङ्काः बृहत्-मूल्यानां निक्षेपप्रमाणपत्राणां भण्डारं पूर्णतया समाप्ताः भवितुं समीपे सन्ति ।

निक्षेपस्य बृहत् प्रमाणपत्राणां "स्टॉकतः बहिः" इति अल्पकालीननिक्षेपाणां बहिर्वाहस्य सूक्ष्मविश्वः एव । उद्योगस्य दृष्ट्या निक्षेपव्याजदरेषु न्यूनतायाः अपि अर्थः अस्ति यत् बृहत्-परिमाणेन निक्षेपाः वित्तीयप्रबन्धनविपण्यं प्रति प्रवाहितुं शक्नुवन्ति ।

ओरिएंटल जिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यस्य मतं यत् निक्षेपव्याजदरेषु कटौतीनां एषः दौरः बृहत्तर-परिमाणस्य निक्षेपाणां वित्तीयप्रबन्धने "स्थानांतरणं" प्रवर्धयितुं शक्नोति तत्सह, निक्षेप-आयस्य न्यूनतायाः सह, तस्य अपि भवितुं शक्नोति अल्पकालीनरूपेण उपभोगस्य प्रचारार्थं निश्चितः प्रभावः।

वाङ्ग किङ्ग् इत्यस्य अपि मतं यत् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां निक्षेपव्याजदराणां समायोजनानन्तरं अन्ये वाणिज्यिकबैङ्काः अपि तस्य अनुसरणं कृत्वा तान् न्यूनीकरिष्यन्ति। आगामिषु अवधिषु आर्थिकमूल्यप्रवृत्तिषु ध्यानं दत्त्वा चतुर्थे त्रैमासिके नीतिव्याजदरे (7-दिवसीयविपरीतपुनर्क्रयणदरेण) अधोगतिसमायोजनस्य स्थानं अद्यापि वर्तते, येन एलपीआरकोटेशनयोः अनुवर्तनसमायोजनं भविष्यति परिपक्वताप्रकारद्वयस्य । अस्मात् दृष्ट्या सम्भवति यत् वर्षस्य अन्ते प्रायः निक्षेपव्याजदरे कटौतीयाः नूतनः दौरः आरभ्यते ।

अनेके बृहत् राज्यस्वामित्वयुक्ताः बङ्काः बृहत्निक्षेपं विक्रीतवन्तः, ते केवलं कतिपयेषु परिपक्वतासु क्रयणार्थं उपलभ्यन्ते ।

एसोसिएटेड् प्रेसस्य एकः संवाददाता २९ जुलै दिनाङ्के ज्ञातवान् यत् अनेकेषां प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां मोबाईलबैङ्किंग् इत्यनेन ज्ञातं यत् अलमार्यां निक्षेपस्य सर्वाणि बृहत्-मूल्यानां प्रमाणपत्राणि विक्रीताः सन्ति, तथा च स्टॉकतः बहिः उत्पादाः मध्यतः दीर्घपर्यन्तं प्रसृताः सन्ति -अवधिकं उत्पादशर्ताः उच्चतरवार्षिकव्याजदरेण सह 3 1 मासतः 6 मासपर्यन्तं न्यूनव्याजदरेण सह निक्षेपस्य अल्पकालीनबृहत्-संप्रदायप्रमाणपत्राणि, अपि च वाणिज्यिकबैङ्कानां मोबाईलबैङ्किङ्गस्य निक्षेपकोटाबृहत्-मूल्यकं प्रमाणपत्राणि अपि अभवन् सम्पूर्णतया विक्रीतम्।

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य संवाददाता परामर्शं कृतवान्चीन निर्माण बैंक एप् इत्यनेन ज्ञातं यत् तस्य बृहत्-संप्रदायिकप्रमाणपत्रक्रयणपृष्ठे "सम्प्रति क्रयणार्थं बृहत्-संप्रदायिकप्रमाणपत्राणि उपलब्धानि नास्ति" इति प्रदर्शितम् अस्ति । चीननिर्माणबैङ्कस्य ग्राहकसेवा व्याख्यातवती यत् उपर्युक्ता स्थितिः उत्पादस्य विक्रीतत्वं सूचयति। अधुना बहवः ग्राहकाः निक्षेपस्य बृहत् प्रमाणपत्राणि क्रीणन्ति, परन्तु प्रत्येकस्य उत्पादस्य राशिः सीमितः अस्ति । सम्प्रति चीननिर्माणबैङ्कस्य मोबाईलबैङ्किङ्गमध्ये निक्षेपस्य बृहत्मूल्यानां प्रमाणपत्राणि न दर्शयन्ति यत् तेषां सीमा नास्ति इति ।

तथैव स्थितिः अपि अस्तिएबीसी . चीनस्य कृषिबैङ्कस्य एप् दर्शयति यत् यद्यपि सम्प्रति अलमार्यां १ मासस्य, ३ मासस्य, ६ मासस्य, १ वर्षस्य, २ वर्षस्य, ३ वर्षस्य च व्यक्तिगतप्रमाणपत्राणि निक्षेपस्य प्रमाणपत्राणि सन्ति तथापि प्रत्येकस्य उत्पादस्य अवशिष्टा राशिः अस्ति 200,000 युआन् इत्यस्य आरम्भिकराशितः न्यूनम् अस्ति । अन्येषु शब्देषु उपर्युक्ता स्थितिः "विक्रीत" इति स्थितिं निर्माति । एसोसिएटेड् प्रेसस्य एकः संवाददाता अवलोकितवान् यत् चीनस्य कृषिबैङ्कात् निक्षेपाणां एतेषां बृहत्प्रमाणपत्राणां निर्गमनतिथिः जुलैमासस्य २५ दिनाङ्कः आसीत्, यस्मिन् दिने विभिन्नेषु देशेषु प्रमुखाः बङ्काः स्वस्य निक्षेपसूचीव्याजदराणि न्यूनीकृतवन्तः

“अन्तिमदिनेषु व्याजदरेषु कटौतीयाः कारणात् सर्वेषां बृहत्-मूल्यानां निक्षेप-प्रमाणपत्राणां महती माङ्गलिका वर्तते।” निक्षेपः, अफलाइन-गणकेषु वर्तमानकाले लघु-संप्रदायिक-निक्षेप-प्रमाणपत्राणि अपि सन्ति, अन्यपरिपक्वताभिः सह निक्षेप-प्रमाणपत्राणि च सन्ति ।

आईसीबीसी एप् दर्शयति यत् सम्प्रति 1.70% वार्षिकव्याजदरेण सह 2 वर्षीयं बृहत्-मूल्यकं निक्षेपप्रमाणपत्रं विहाय, यत् अद्यापि तुल्यकालिकरूपेण प्रचुरं वर्तते, अन्यः 1-मासस्य, 3-मासस्य, 6-मासस्य, 1-वर्षस्य , तथा 3-वर्षीयं बृहत्-मूल्यकं निक्षेपप्रमाणपत्राणि सर्वाणि विक्रयणार्थं सन्ति Out of stock" status. चीनस्य औद्योगिकव्यापारिकबैङ्कस्य गुआङ्गझौ-शाखायाः एकः कर्मचारी अवदत् यत्, "अफलाइनरूपेण कोटा नास्ति, अतः आवेदनार्थं वित्तीयप्रबन्धकेन सह नियुक्तिः करणीयः (निक्षेपकोटायाः बृहत्-संप्रदायस्य प्रमाणपत्रस्य कृते)।

तथासंचारस्य बैंकःएप् इदमपि दर्शयति यत् विक्रयणार्थं केवलं ३ मासस्य, ६ मासस्य, १ वर्षस्य च शेन्झेन् व्यक्तिगतबृहत्-संप्रदायस्य प्रमाणपत्राणि सन्ति, यत्र वार्षिकव्याजदराणि १.६%, १.८%, १.९% च सन्ति

अद्यापि सूचीकृतव्याजदराणां न्यूनीकरणस्य अनुसरणं कुर्वन्ति विभिन्नाः बङ्काः।

विपण्यां प्रमुखाः वाणिज्यिकबैङ्काः सूचीकृतनिक्षेपव्याजदराणि न्यूनीकर्तुं पङ्क्तौ सम्मिलितुं त्वरिततां कुर्वन्ति ।

यतः षट् प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः २५ जुलै दिनाङ्के स्वस्य निक्षेपव्याजदराणि न्यूनीकृतवन्तः तदा चीनदेशः आधिकारिकतया निक्षेपकमीकरणस्य नूतनं दौरं प्रविष्टवान् अस्ति ।येषां निक्षेपसूचीकृतव्याजदराणि २६ जुलै दिनाङ्के न्यूनीकृतानि तेषां व्यतिरिक्तम्चीन व्यापारी बैंकतथाPing An Bankतदतिरिक्तं सहितम्सिटिक बैंकऔद्योगिक बैंकझेशाङ्ग बैंकबोहाई बैंकहेङ्गफेङ्ग-बैङ्कः, शङ्घाई-पुडोङ्ग-विकास-बैङ्कः, चाइना-एवरब्राइट्-बैङ्कः इत्यादयः दश-राष्ट्रीय-संयुक्त-शेयर-बैङ्काः अद्यतः आरभ्य स्वस्य आरएमबी-निक्षेपसूचीकृतव्याजदराणि न्यूनीकृतवन्तः, यत्र ५ आधारबिन्दुतः २० आधारबिन्दुपर्यन्तं न्यूनता अभवत्

एतावता षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः १२ संयुक्त-शेयरबैङ्काः च निक्षेपव्याजदरेषु न्यूनीकरणस्य नूतनं दौरं सम्पन्नवन्तः । विशेषतः अस्मिन् व्याजदरे कटौतीयां प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः संयुक्त-स्टॉक-बैङ्काः च दुर्लभाः एव माङ्गनिक्षेपव्याजदरं ५ आधारबिन्दुभिः न्यूनीकृत्य ०.१५% यावत् कृतवन्तः निक्षेपसूचीकृतव्याजदराणां समायोजने व्याजदरः समाविष्टः अस्ति।

वाङ्ग किङ्ग् इत्यनेन एकस्मिन् साक्षात्कारे सूचितं यत् वर्तमानस्य दौरस्य बैंकनिक्षेपव्याजदरे कटौतीयाः अर्थः अस्ति यत् यद्यपि जुलाईमासे परिपक्वताप्रकारद्वयस्य एलपीआर-कोटेशनं सम्पूर्णे बोर्डे न्यूनीकृतम् अस्ति, येन तदनन्तरं निगम-आवासीय-ऋण-व्याजदरेषु न्यूनता भविष्यति , तृतीयत्रिमासे अद्यापि बैंकस्य शुद्धव्याजमार्जिनं न्यूनं भविष्यति इति अपेक्षा अस्ति।

"निक्षेपव्याजदरेषु न्यूनता निक्षेपाणां वित्तीयप्रबन्धने प्रवासं अधिकं चालयितुं शक्नोति।" पूर्ववर्षेषु समानकालं दूरं अतिक्रान्तवान् एकतः २०२३ तमे वर्षे निक्षेपसूचीकृतव्याजदरेण न्यूनीकरणेन निक्षेपाणां तुलने वित्तीयप्रबन्धनस्य अतिरिक्तप्रतिफलनदरः वर्धितः, "मूल्यतुलनाप्रभावः" च वित्तीयप्रबन्धनबाजारे निक्षेपनिधिस्थापनं अन्यतरे "हस्तचलव्याजपूरकस्य" निलम्बनम् इत्यादिभिः नियामकसमायोजनैः निक्षेपविमध्यस्थता त्वरिता अभवत् , येन वित्तीयप्रबन्धनबाजाराय वृद्धिशीलवित्तीयसमर्थनं अधिकं प्रदत्तम् उपर्युक्तपृष्ठभूमिमाधारितं निक्षेपसूचीव्याजदरे एषा न्यूनता निक्षेपाणां वित्तीयप्रबन्धने स्थानान्तरणं अधिकं चालयिष्यति इति अपेक्षा अस्ति।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता गुओ जिशुओ)