समाचारं

७ आसनानि रद्दं कुर्वन्तु! २०२५ होण्डा सीआरवी गुप्तचरचित्रं उजागरितम्, आन्तरिकं सस्तो नास्ति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः,होण्डा is quite popular.कारणं चीनदेशे होण्डा-संस्थायाः डोङ्गबेन्-संयंत्रः नम्बर-२ आधिकारिकतया बन्दः भविष्यति अस्मिन् वर्षे अक्टोबर्-मासस्य अन्ते यथा, यद्यपि अधिकारीणः क विशिष्टव्याख्या, अस्ति उच्चसंभावना यत् एतत् बन्दं भविष्यति . परन्तु विदेशेषु विपण्येषु एतेषां पारम्परिकब्राण्ड्-संस्थानां प्रभावः न भवति इति दृश्यते ।यथा, केचन माध्यमाः प्रकाशितवन्तः यत् एतत् २०२५ तमस्य वर्षस्य होण्डा मॉडल् इति शङ्का अस्ति ।सीआर-वि आधिकारिकतया अनावरणं कृत्वा नूतनं कारं रूपात् आन्तरिकं प्रति परिवर्तनं सम्पन्नम् अस्ति! तथा च नवप्रवर्तितं ७-सीटर-संस्करणम् अपि आधिकारिकतया रद्दं कृतम् अस्ति ।

चित्रसमूहः नवप्रकाशितं नूतनपीढीयाः CR-V दर्शयति यत् अस्मान् किं किं आश्चर्यं जनयति इति अवलोकयामः! प्रथमं कारस्य अग्रभागं पश्यामः वर्तमानस्य मॉडलस्य चरमसञ्चालनस्य विपरीतम्, नूतनं कारं शनैः शनैः परम्परां प्रति प्रत्यागतवती अस्ति, तदतिरिक्तं पूर्वं वर्गाकारजालकं षट्कोणीयसंरचनायाः उन्नयनं कृतम् अस्ति। तथा आन्तरिकरचना अधिका जटिला भवति। नवनिर्मितः आकृतिप्रकाशस्रोतः अपि अधिकं स्वप्नात्मकं भावम् आनयति । अग्रे परिवेशं दृष्ट्वा, इदं केन्द्रजालस्य तीक्ष्णविपरीतम् अस्ति, विस्तारेण उन्नयनद्वारा, नूतनकारस्य शक्तिभावना अद्यापि सुनिश्चितं कर्तुं शक्यते केवलं विवरणप्रदर्शनस्य दृष्ट्या, एतत् कारं वर्तमानमाडलस्य अपेक्षया बहु उत्तमम् अस्ति।

आकारस्य विषये अद्यापि स्पष्टा वार्ता नास्ति, परन्तु यतः नूतनकारेन ७-सीटर-संस्करणं रद्दं कृतम् अस्ति, तस्मात् आकारः न्यूनीकरिष्यते इति न निराकरोति आधिकारिकघोषणा अनन्तरमेव विवरणं घोषितुं शक्यते! पार्श्वे पश्यामः कटिरेखा शरीरेण सह सम्बद्धा अस्ति, तथा च एकमात्रं बलस्य भावः केवलं अग्रे पृष्ठे च चक्रस्य भ्रूभङ्गात् एव दर्शयितुं शक्यते अवश्यं कार्बनब्लैक् चक्राणि अपि नूतनकारस्य अलङ्कारं कर्तुं शक्नुवन्ति। कारस्य अग्रभागस्य पार्श्वस्य च कार्यक्षमतायाः तुलने नूतनकारस्य पृष्ठभागे परिवर्तनं अधिकं स्पष्टं भवति पूर्ववर्ती ब्लॉकी टेललाइट्स् विपरीत U-आकारस्य डिजाइनं प्रति उन्नतीकरणं कृतम् अस्ति, तस्य पृष्ठभागस्य परिवेशः च उत्तमं निरन्तरताम् आनयत् निष्कासनं लघु-रन्ध्र-विन्यासं स्वीकुर्वति यस्य उभयतः एकैक-निर्गमः भवति । १

अस्य कारस्य बृहत्तमं मुख्यविषयं वस्तुतः आन्तरिकं भागम् एव अस्ति! डिजाइनरः वर्तमानविन्यासं त्यक्तवान्, नूतनाकारे च अधिकानि शास्त्रीयतत्त्वानि सन्ति । समायोजितसुगतिचक्रस्य समृद्धतरतत्त्वानि सन्ति, तथा च बटन् मुख्यतया यांत्रिकं स्पर्श-आधारितं च भवति! LCD स्क्रीन अपि नूतनं विन्यासं स्वीकुर्वति, तथा च नवीनतया योजितं अन्तर्निर्मितं मल्टीमीडिया स्क्रीन अपि नूतनकारस्य प्रौद्योगिकीयभावं सुनिश्चितं करोति! सामग्रीनां दृष्ट्या कारस्य अन्तःभागः मुख्यतया द्विवर्णीयः वास्तविकचर्मणा निर्मितः अस्ति, तथा च उच्चस्तरीयस्य भावः वर्तमानस्य मॉडलस्य अपेक्षया बहु अधिकः अस्ति! आसनानां दृष्ट्या नूतनं वाहनम् आधिकारिकतया ७-सीटर-संस्करणं रद्दं करिष्यति इति पुष्टिः कृता अस्ति व्यक्तिगतरूपेण अहं मन्ये यत् एतत् व्यावहारिकतायां सुधारः अस्ति। अन्ततः CR-V इत्यस्य ७-सीटर-संस्करणं ये जानन्ति ते सर्वे जानन्ति यत् एतत् वस्तुतः व्यर्थम् अस्ति!

शक्तिविषये नूतनकारः २.०L द्वयमोटरैः निर्मितेन संकरप्रणाल्या सुसज्जितः भविष्यति, अधिकतमं अश्वशक्तिः २०४ अश्वशक्तिः, ई-सीवीटी-संचरणेन सह च मेलनं भवति अवश्यं, भविष्ये अस्य कारस्य शुद्धं विद्युत्संस्करणं भविष्यति इति न निराकृतम्!