समाचारं

कोरियादेशस्य मीडिया : दक्षिणकोरियादेशे स्थितं अमेरिकीसैन्यं मत्तं कृत्वा होटेले अतिथिभ्यः शस्त्रेण धमकीकृत्य पुलिसैः गृहीतम् आगामिसप्ताहे सः अभियोजककार्यालये समर्पितः भविष्यति।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] दक्षिणकोरियादेशस्य "Joongang Daily" इति पत्रिकायाः ​​२६ दिनाङ्के दक्षिणकोरियादेशस्य पुलिसवार्तानां उद्धृत्य उक्तं यत् दक्षिणकोरियादेशे स्थितः एकः अमेरिकीसैन्यसैनिकः सियोलनगरस्य एकस्मिन् होटेले मत्तः सन् अतिथिभ्यः उपद्रवं जनयति, शस्त्रेण च धमकीकृतवान् इति कारणेन पुलिसैः गृहीतः .

सियोल मापो पुलिस स्टेशन सञ्चिका फोटो स्रोतः कोरियाई मीडिया

प्रतिवेदनानुसारं सियोलमापोपुलिसस्थानकेन उक्तं यत् दक्षिणकोरियादेशे स्थितः अमेरिकीसैनिकः मत्तः आसीत्, सियोलदेशस्य मापोमण्डले एकस्मिन् होटेले अतिथिभ्यः परितः शस्त्रेण धमकीकृतवान् सः ५ जुलैदिनाङ्के पुलिसैः गृहीतः विशेषधमकीनां शङ्का व्यापारे बाधा च . सम्प्रति अस्य सैनिकस्य अन्वेषणं क्रियते।

समाचारानुसारं पुलिसैः उक्तं यत् अस्मिन् घटनायां कोऽपि घातितः नास्ति। पुलिसैः निकटभविष्यत्काले अस्य सैनिकस्य विषये स्वस्य अन्वेषणं समाप्तं कृत्वा आगामिसप्ताहे अभियोजकानाम् हस्ते समर्पयितुं योजना अस्ति।