समाचारं

सूडानदेशे सशस्त्रसङ्घर्षः निरन्तरं वर्तते, येन ८ लक्षं नागरिकाः फसन्ति, मानवीयसंकटः च अधिकः भवति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूडानदेशस्य सशस्त्रसङ्घर्षः गतवर्षस्य एप्रिलमासे प्रारब्धः अस्ति, सः एकवर्षात् अधिकं यावत् चलितः अस्तिविशेषतःयदा अस्मिन् वर्षे मेमासे उत्तरदारफुरस्य राजधानी फाशेर्-नगरस्य परितः परस्परविरोधिनः पक्षयोः मध्ये द्वन्द्वः वर्धितः तदा स्थानीयमानवतावादी स्थितिः अधिकं क्षीणा अभवत्

उत्तरदारफुरराज्यस्य स्वास्थ्यमन्त्रालयस्य आँकडानुसारं यदा अस्मिन् वर्षे मेमासे स्थानीयसङ्घर्षः वर्धितः तदा एल फाशेर्-नगरे सूडान-सशस्त्रसेनानां द्रुत-सहायक-सेनानां च मध्ये युद्धे प्रायः ७५० नागरिकाः मृताः, ४७०० तः अधिकाः घातिताः च अभवन्

विश्वस्वास्थ्यसङ्गठनेन अद्यैव उक्तं यत् सम्प्रति फाशर्-नगरे प्रायः ८,००,००० नागरिकाः फसन्ति, सुरक्षाकारणात् मानवीयराहतसामग्रीः नगरे प्रवेशं कर्तुं असमर्थाः सन्ति, यस्य परिणामेण स्थानीयभोजनस्य, औषधस्य, अन्यसामग्रीणां च अत्यन्तं अभावः भवति

फशर निवासी अम्ना अल्हादी : १.अस्माकं किमपि खाद्यं, पेयं वा नासीत्, प्रायः किमपि नासीत्, अस्माकं बहवः रोगिणः आसन्, परन्तु अस्माकं दुःखं विना किमपि कर्तुं न शक्यते स्म ।

अस्य द्वन्द्वस्य परिणामेण अपि बहूनां स्थानीयजनानाम् विस्थापनं जातम् । सम्पूर्णे दारफुर्-देशे एकवर्षात् अधिकेन संघर्षेण विस्थापितानां जनानां कुलसंख्या ४० लक्षं अधिका अस्ति । अनेके विस्थापिताः जनाः दर्जनशः स्थानीयाश्रयकेन्द्रेषु निवसन्ति । परन्तु निष्कासनकेन्द्रे परिस्थितयः अतीव कठिनाः सन्ति, यत्र सरलसुविधाः, अतिसङ्ख्यायुक्ताः कर्मचारिणः च न केवलं भोजनस्य, पेयजलस्य च अभावः अस्ति, अपितु कचराणां सञ्चयः पर्वतवत् भवति, मशकाः, मक्षिकाः च तप्ततापस्य अधः प्रजननं कुर्वन्ति पर्यावरणस्वच्छता आपदास्थितौ अस्ति।

विस्थापित व्यक्ति युसरी इस्माइल : १. बहवः जनाः किमपि खादितुम् न प्राप्नुवन्ति। अन्नस्य अभावात् वयं चिरकालात् क्षुधायाः सामनां कृतवन्तः।

तदतिरिक्तं एल फाशर्-क्षेत्रे स्वास्थ्यसेवाव्यवस्था पतनस्य मार्गे अस्ति । एकं चिकित्सालयं चत्वारि प्राथमिकस्वास्थ्यकेन्द्राणि च विहाय अन्येषु सर्वेषु स्थानीयचिकित्सासुविधासु सेवानिवृत्तानि सन्ति । केषुचित् निष्कासनकेन्द्रेषु हैजा, अतिसार इत्यादयः संक्रामकाः रोगाः बृहत्प्रमाणेन प्रसारितुं आरब्धाः सन्ति ।

संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन अद्यैव चेतावनी दत्ता यत् सूडानदेशे यथा यथा सशस्त्रसङ्घर्षः निरन्तरं प्रचलति तथा तथा देशस्य मानवीयस्थितिः अधिका क्षीणा भवति।

मानवीय राहतसंस्थायाः सदस्यः अफाफ ईसा : १.वयं सूडानदेशे द्वन्द्वस्य पक्षद्वयं आह्वानं कुर्मः यत् ते यथाशीघ्रं युद्धविरामं कार्यान्विताः भवेयुः तथा च सूडान-जनानाम् दुःखं न्यूनीकर्तुं मानवीय-राहत-सामग्रीणां विभिन्नेषु क्षेत्रेषु प्रवेशाय मार्गान् उद्घाटयन्तु |.