समाचारं

इजरायल-माध्यमाः : गोलान्-उच्चस्थानस्य मजदाल् शम्स्-नगरस्य आक्रमणेन सः “आहतः” इति नेतन्याहू अवदत्

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] टाइम्स् आफ् इजरायल्, जेरुसलेम पोस्ट् इत्यादीनां इजरायल-माध्यमानां समाचारानुसारं "गोलन-हाइट्स्-नगरस्य मजदाल-शम्स्-इत्यत्र आक्रमणस्य" विषये इजरायल-प्रधानमन्त्री नेतन्याहू-महोदयेन २७ तमे स्थानीयसमये वक्तव्यं प्रकाशितम् भिडियायां सः अवदत् यत् सः "आहतः" अभवत् ।

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं नेतन्याहू अपि तस्मिन् दिने एकस्मिन् भिडियो भाषणे अवदत् यत् अस्मिन् आक्रमणे फुटबॉलक्रीडां कुर्वन्तः बालकाः मृताः इति। "अन्ये जनाः मृताः। एतानि दृश्यानि दृष्ट्वा अस्माकं हृदयं भग्नं भवति" इति सः अवदत्।

"द टाइम्स् आफ् इजरायल्" इति पत्रिकायां उक्तं यत् नेतन्याहू इत्यस्य २७ तमे स्थानीयसमये विडियोभाषणस्य दृश्यम् एतत् एव अस्ति ।

अमेरिकी "कैपिटल हिल्" इति प्रतिवेदनानुसारं नेतन्याहू सामाजिकमाध्यमेषु X इत्यत्र पोस्ट् कृतवान् यत् उपर्युक्तस्य आक्रमणस्य विषये ज्ञात्वा सः प्रासंगिककर्मचारिभिः सह सुरक्षाविषयेषु चर्चां कुर्वन् आसीत्।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल्-सैन्य-आपातकालीन-सङ्गठनानां सूचनानुसारं लेबनान-देशस्य हिजबुल-सङ्घः २७ दिनाङ्के सायं इजरायल-कब्जित-गोलान्-उच्चस्थानेषु दर्जनशः रॉकेट्-प्रहारं कृतवान्, येन गोलान्-उच्चस्थान्-नगरे मजदाल्-शम्स्-नगरे बहवः जनाः मृताः लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं लेबनानसर्वकारेण २७ दिनाङ्के गोलान्-उच्चभागे आक्रमणं कृत्वा नागरिकानां विरुद्धं हिंसायाः निन्दां कृतम्। तदतिरिक्तं हिजबुल-सङ्घः मजदाल-शम्स्-इत्यस्य उपरि रॉकेट्-प्रहारं कृतवान् इति अङ्गीकृतवान्, आक्रमणेन सह तस्य "किमपि सम्बन्धः नास्ति" इति ।