समाचारं

फिलिपिन्स्-देशः "समुद्रतटे उपविष्टस्य" रेन्'आइ-रीफ् इति युद्धपोतस्य कृते आपूर्तिं प्रेषयति स्म, चीनीयतटरक्षकदलः च तत् त्यक्तवान् ।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः एल्विन्

जुलै-मासस्य २७ दिनाङ्के प्रातःकाले रेन्'आइ-रीफ्-इत्यत्र "समुद्रतटे उपविष्टानां" युद्धपोतानां कृते आपूर्ति-परिक्रमणं कृतम् अन्तिम-सफल-आपूर्तितः मासद्वयाधिकं गतम् विगतमासद्वये फिलिपिन्स्-देशेन चीन-तट-रक्षकस्य नाकाबंदीं बलात् भङ्गयितुं बहुधा प्रयत्नाः कृताः, परन्तु सर्वे असफलतायां समाप्ताः

परन्तु अस्मिन् समये फिलिपिन्स्-देशस्य आपूर्ति-कार्यक्रमः अतीव सुचारुतया अभवत्, यत्र किमपि द्वन्द्वं दुर्घटना वा नासीत् । चीनदेशः सम्झौतां कृतवान् वा ?

अस्य प्रतिक्रियारूपेण तस्मिन् एव दिने अपराह्णे चीनतटरक्षकस्य प्रवक्ता गन् यू प्रतिवदति स्म यत् "चीन-फिलिपिन्स-देशयोः कृते अस्थायी-व्यवस्थायाः अनुरूपं जुलै-मासस्य २७ दिनाङ्के फिलिपिन्स्-देशेन जीवन-सामग्री-वितरितुं नागरिक-जहाजं प्रेषितम्" इति its "beching" Ren'ai Reef warship रेन्'आइ रीफ् सहितं नान्शाद्वीपं, तत्समीपस्थजलं च कानूनानुसारम्।”

विदेशमन्त्रालयस्य प्रवक्ता अपि तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् फिलिपिन्स्-पक्षस्य आपूर्ति-सञ्चालनं चीन-देशेन सह फिलिपिन्स्-देशेन सह पूर्णनिरीक्षणे स्थितिं नियन्त्रयितुं अस्थायी-व्यवस्थायाः आधारेण अस्ति चीनीतटरक्षकस्य, फिलिपिन्स्-देशेन दैनिक-आवश्यकवस्तूनाम् परिवहनस्य एकं दौरं कृतम् । चीनदेशं पूर्वमेव सूचितं कृत्वा प्रेषणं पूरकं च कृतम् । चीनपक्षेण स्थले एव पुष्टिः कृता यत् मालः केवलं मानवीयसामग्री एव इति चीनदेशः मालवाहनं मुक्तवान् ।

विमोचितसूचनाभ्यः वयं अवगन्तुं शक्नुमः यत् सर्वप्रथमम् अस्मिन् आपूर्तिकार्यक्रमे केवलं नागरिकजहाजस्य उपयोगः कृतः, चीनदेशाय पूर्वमेव तस्य सूचना दत्ता चीनीयतटरक्षकदलस्य निरीक्षणं च प्रामाणिकतया स्वीकृतम्, केवलं एकं जहाजं परिवहनं कृतम् ।

अतः न तु चीनदेशः फिलिपिन्स्-देशेन सह सम्झौतां कृतवान्, अपितु फिलिपिन्स्-देशः प्रामाणिकः भूत्वा इतः परं क्लेशं कर्तुं न साहसं करोति, चीनदेशात् आज्ञाकारीरूपेण अनुमतिं याचयितुम् उपायं च स्वीकृतवान्

किन्तु मासात् किञ्चित् अधिकं पूर्वं फिलिपिन्स्-देशः षट्-सैन्य-वेग-नौकानां उपयोगेन षट्-दिशि भित्तुं प्रयत्नं कृतवान् .

चीनस्य तट रक्षकाः ये आपूर्तिनिवेदनं प्राप्तवन्तः ते अपि अतीव अनुकूलाः आसन् किन्तु चीनदेशः कदापि अभिमानी अयुक्तः च न अभवत् यदि भवान् चीनस्य सार्वभौमत्वस्य आदरं करोति, अनुमतिं च आवेदयति तर्हि वयं भवन्तं मुक्तं करिष्यामः। एतेन न केवलं चीनस्य मानवीयभावना प्रतिबिम्बिता, अपितु रेनाई-रीफ्-सहितस्य नान्शा-द्वीपस्य, तस्य समीपस्थजलस्य च उपरि चीनस्य सार्वभौमत्वं प्रतिबिम्बितम् अस्ति

तदतिरिक्तं यद्यपि दक्षिणचीनसागरविषये चीनदेशस्य फिलिपिन्स्-देशयोः मतभेदः अस्ति तथापि स्थिरसम्बन्धनिर्वाहस्य महत्त्वं उभयपक्षं अवगच्छति । इयं अस्थायी व्यवस्था द्वयोः पक्षयोः संयुक्तरूपेण संवादस्य परामर्शस्य च माध्यमेन समुद्रीयमतभेदानाम् प्रबन्धनस्य प्रयासः अस्ति तथा च स्वस्वहितस्य रक्षणं कृत्वा सम्भाव्यते भविष्ये सहकार्यस्य अपि स्थानं त्यजति।

रेनाई-रीफ्-विषये चीनस्य स्थितिः परिवर्तिता नास्ति । तस्मिन् एव काले चीनदेशः फिलिपिन्स्-देशेन सह संवादस्य परामर्शस्य च माध्यमेन प्रासंगिकप्रादेशिकविषयान् समुद्रीयाधिकारविवादान् च सम्यक् निबद्धं करिष्यति!