समाचारं

इजरायल्-सैन्येन उक्तं यत् लेबनान-देशस्य हिजबुल-सङ्घः गोलान्-उच्चस्थले एकस्मिन् फुटबॉल-क्रीडाङ्गणे आक्रमणं कृतवान्, तत्र बहवः इजरायल-माध्यमाः मारिताः : अमेरिका-देशस्य भ्रमणं कुर्वन् नेतन्याहू-सङ्घः पूर्वमेव स्वदेशं प्रत्यागमिष्यति |.

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : सीसीटीवी अन्तर्राष्ट्रीयसमाचारः वेइबो

इजरायलसैन्यस्य अनुसारं जुलैमासस्य २७ दिनाङ्के स्थानीयसमये लेबनानदेशस्य हिजबुलसशस्त्रसेनाभिः इजरायलस्य कब्जाकृते गोलान्-उच्चस्थाने दर्जनशः रॉकेट्-प्रहारः कृतः केचन रॉकेट्-आघाताः पादकन्दुकक्षेत्रे आहताः, येन बालकाः सह नागरिकाः अपि मृताः । इजरायलस्य आपत्कालीनप्रतिक्रियासंस्थायाः "रेड डेविड् एडम्" इत्यनेन उक्तं यत् न्यूनातिन्यूनं १० जनाः मृताः, ३० तः अधिकाः जनाः घातिताः च। लेबनानदेशस्य हिजबुलसशस्त्रसेनाः सम्प्रति अस्मिन् घटनायां किमपि संलग्नतां अङ्गीकृतवन्तः।

इजरायलस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं इजरायल-देशस्य विदेशमन्त्री कात्ज् इत्यनेन अमेरिका-देशं गच्छन्त्याः इजरायल-प्रधानमन्त्री नेतन्याहू-इत्यनेन सह अस्याः घटनायाः विषये संवादः कृतः कात्ज् इत्यनेन उक्तं यत् लेबनानदेशस्य हिजबुलसशस्त्रसेनाः "निःसंदेहं सर्वाणि रक्तरेखाः लङ्घितवन्तः" इजरायल्-देशः "पूर्णयुद्धस्य" सम्मुखीभवति इति । इजरायल्-देशः मूल्यं दास्यति, परन्तु लेबनान-देशस्य हिज्बुल-सैनिकाः अधिकं मूल्यं दास्यन्ति । समाचारानुसारं नेतन्याहू पूर्वमेव स्वदेशं प्रत्यागमिष्यति।

गोलान्-उच्चभागः दक्षिणपश्चिमे सिरियादेशस्य संकीर्णः भूखण्डः अस्ति । १९६७ तमे वर्षे तृतीये मध्यपूर्वयुद्धे इजरायल्-देशः गोलान्-उच्चभागं कब्जितवान्, अस्मिन् सामरिकदृष्ट्या महत्त्वपूर्णक्षेत्रे नियन्त्रणं न्यायक्षेत्रं च कृतवान्, तत् च सीरियादेशं प्रति प्रत्यागन्तुं न अस्वीकृतवान् अन्तर्राष्ट्रीयसमुदायः गोलान्-उच्चतां इजरायल-प्रदेशत्वेन न स्वीकुर्वति ।

सम्बन्धित प्रतिवेदन