समाचारं

क्रिश्चियन-जनानाम् कृते ट्रम्पस्य सन्देशः - मम मतदानं कुर्वन्तु चतुर्वर्षेभ्यः परं पुनः मतदानं न कर्तव्यं भविष्यति |

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं त्रयः मासाः अवशिष्टाः सन्ति, यः पूर्वः अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः, यः मतदानस्य प्रचारार्थं परिश्रमं कुर्वन् अस्ति, सः अमेरिकादेशे ईसाईजनानाम् लक्ष्यं करोति। सीएनएन-पत्रिकायाः ​​अनुसारं स्थानीयसमये जुलै-मासस्य २६ दिनाङ्के ट्रम्पः स्वस्य प्रचारकाले ख्रीष्टियान-जनानाम् आह्वानं कृतवान् यत् ते तस्य कृते मतदानं कुर्वन्तु । ट्रम्पः दावान् करोति यत् यदि सः व्हाइट हाउस् प्रति आगच्छति तर्हि क्रिश्चियनानाम् "पुनः मतदानं न कर्तव्यं" इति।

अमेरिकनरूढिवादीनां समूहेन टर्निङ्ग् प्वाइण्ट् एक्शन् इत्यनेन फ्लोरिडा-नगरे आयोजिते सभायां ट्रम्पः भागं गृहीतवान् । सः समर्थकान् अवदत् यत् "चतुर्वर्षेभ्यः अपि भवद्भिः मतदानं न कर्तव्यं भविष्यति। भवन्तः किं जानन्ति? सर्वं सम्यक् भविष्यति, सर्वं सुष्ठु भविष्यति, भवद्भिः पुनः कदापि मतदानं न कर्तव्यं भविष्यति, मम प्रियाः ख्रीष्टियानः। ख्रीष्टियानः। वयस्काः, त्वां कामयामि।"

ट्रम्पः अवदत् यत् अमेरिकादेशे ईसाई-धर्मस्य जनानां प्रेरणाभावः नास्ति, ते प्रायः मतदानस्य भागं ग्रहीतुं न इच्छन्ति। सः नवम्बरमासस्य निर्वाचने रूढिवादीनां समूहानां, ईसाईनां च कृते आह्वानं कृतवान् यत् "कमपि अस्मिन् निर्वाचने भवद्भिः बहिः गत्वा अस्मान् सुन्दरे व्हाइट हाउसे प्रवेशयितुं मतदानं कर्तव्यम्। भवतः प्रचण्डा शक्तिः अस्ति, भवतः केवलं न अवगतम्।" it yet." तत् एव ।”

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् एतत् वचनं समीक्षकाणां मध्ये शीघ्रमेव चिन्ताम् उत्पन्नं कृतवान् । केचन विरोधिनः मन्यन्ते यत् यदि ट्रम्पः विजयी भवति तर्हि २०२४ तमे वर्षे निर्वाचनं "अमेरिकादेशस्य अन्तिमनिर्वाचनं" भवितुम् अर्हति । तेषां आरोपः आसीत् यत् ट्रम्पः स्वस्य प्रचारकाले "लोकतन्त्रविरोधिप्रवृत्तयः" दर्शयति इति ।

अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य अभियानदलेन अपि ट्रम्पस्य भृशं आलोचना कृता यत् सः "विचित्रं भाषणं" दत्तवान् इति ।

एकस्मिन् वक्तव्ये हैरिस् इत्यस्य प्रवक्ता जेम्स् सिङ्गर् इत्यनेन ट्रम्प इत्यस्य उपरि आरोपः कृतः यत् सः "अमेरिकन-यहूदीनां कैथोलिक-धर्मस्य च विश्वासस्य अपमानं करोति इति द्वितीयं कार्यकालं वैधमतदानं च आक्रमणं कृत्वा भोजनालये तादृशस्य पार्श्वे उपविष्टुं न इच्छसि, किं पुनः तं अमेरिकादेशस्य राष्ट्रपतिं कर्तुं।

यदा ट्रम्पस्य टिप्पणीं व्याख्यातुं पृष्टः, यदि ट्रम्पः निर्वाचितः चेत् केषां विषयाणां "समाधानं" कर्तुं योजनां करोति तदा ट्रम्पस्य अभियानस्य प्रवक्ता स्टीवेन् चेउङ्ग् प्रत्यक्षतया प्रतिक्रियां न दत्तवान्। सः केवलं अवदत् यत् - "ट्रम्पः देशस्य एकीकरणस्य, अमेरिकनजनानाम् समृद्धिम् आनेतुं च वदति, न तु एतत् विभाजनकारी राजनैतिकवातावरणं" इति ।

ट्रम्प-अभियानेन सप्ताहद्वयात् पूर्वं "हत्यायाः प्रयासः" अपि अमेरिकादेशस्य विभक्तराजनैतिकवातावरणस्य दोषः कृतः । १३ जुलै दिनाङ्के पेन्सिल्वेनिया-देशस्य बटलर्-मण्डले प्रचारसभायां ट्रम्पः गोलिकाभिः मारितः अभवत्, अस्याः घटनायाः परिणामः अभवत् यत् एकस्य प्रेक्षकस्य मृत्युः अभवत्, अन्ययोः द्वयोः अपि चोटः अभवत्, ततः सः बन्दुकधारकः अमेरिकी-सैनिकेन निरुद्धः गुप्त सेवा।

अस्मिन् वर्षे नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचने ट्रम्पः विजयं प्राप्तुं शक्नोति चेदपि सः केवलं चतुर्वर्षं यावत् अमेरिकादेशस्य राष्ट्रपतित्वेन कार्यं कर्तुं शक्नोति। रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अमेरिकीसंविधानानुसारं अमेरिकीराष्ट्रपतिः पुनः निर्वाचितः वा न वा इति न कृत्वा द्वयोः कार्यकालयोः अधिकं कार्यं कर्तुं न शक्नोति ।

रायटर्-पत्रिकायाः ​​टिप्पणी अस्ति यत् यतः एतत् निर्वाचनं "समरूपेण मेलनं कृतम्" अस्ति, अतः अमेरिकादेशस्य दलद्वयं समर्थकान् मतदानार्थं आह्वयितुं परिश्रमं कुर्वतः। विगतनिर्वाचनद्वये अमेरिकन-इवेन्जेलिकल्-मतदातारः ट्रम्पस्य "निष्ठावान् समर्थकाः" अभवन् ।

अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भविष्यति इति अपेक्षा अस्ति । हैरिस् इत्यस्य औपचारिकरूपेण नामाङ्कनं कर्तव्यं वा इति विषये डेमोक्रेटिकपक्षस्य मतदानं अगस्तमासस्य प्रथमदिनात् आरभ्यतुं शक्नोति। नियमानाम् अनुसारं शिकागोनगरे १९ तः २२ अगस्तपर्यन्तं डेमोक्रेटिकराष्ट्रीयसम्मेलनस्य आयोजनं निर्धारितम् अस्ति, यस्मिन् समये राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च उम्मीदवारानाम् समारोहपूर्वकं मतदानं भविष्यति।

अद्यतननिर्वाचनेषु ज्ञायते यत् अमेरिकनमतदातृषु ट्रम्पः हैरिस् च कण्ठे कण्ठे समर्थने स्तः। रायटर्/इप्सोस् इति सर्वेक्षणस्य अनुसारं हैरिस् ट्रम्पस्य नेतृत्वं ४४% तः ४२% यावत् पतलेन अस्ति । नेशनल् पब्लिक रेडियो (NPR) इत्यादिभिः अमेरिकीमाध्यमैः संयुक्तेन सर्वेक्षणेन ज्ञायते यत् ट्रम्पस्य समर्थनस्य दरः प्रायः ४६% अस्ति, यत् मूलतः हैरिस् इत्यस्य ४५% इत्यस्य समानम् अस्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।