समाचारं

होङ्गमेङ्गः रक्तस्य आदानप्रदानं करोति, दुःखं "शुद्धं" करोति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुरा७० इत्यस्य मूल्यं न्यूनीकृतम्, मेट्७० इत्यस्य स्थगितम्, शुद्धरक्तस्य होङ्गमेङ्ग् संस्करणस्य जीवनक्षेत्रं पुनः लघु अभवत् ।

@科技新知 मूल

लेखक丨फू शेन सम्पादक丨साइके

"एण्ड्रॉयड् इत्यस्य शेलिंग्" इत्यस्मात् आरभ्य १६% मार्केट्-भागेन जीवनस्य मृत्युस्य च रेखां पारं कर्तुं यावत् हुवावे इत्यस्य "हाइब्रिड् होङ्गमेङ्ग्" इत्यनेन स्वस्य ऐतिहासिकं मिशनं सम्पन्नं कृत्वा स्वस्य पर्दा-आह्वानस्य समाप्तेः प्रक्रिया आरब्धा

"शुद्धरक्तः होङ्गमेङ्गः" यः लाठिं गृहीतवान् सः आधिकारिकपदार्पणात् अर्धवर्षात् न्यूनं दूरम् अस्ति, परन्तु विपणात् विचित्रसंकेताः आगच्छन्ति

एकदा हुवावे-कम्पन्योः उपभोक्तृ-बीजी-सॉफ्टवेयर-विभागस्य अध्यक्षत्वेन कार्यं कृतवान् "होङ्गमेङ्गस्य पिता" वाङ्ग चेङ्गलुः एकस्मिन् साक्षात्कारे अवदत् यत्, "१६% विपण्यभागः जलप्रवाहः अस्ति । १६% अधिकः पारिस्थितिकीतन्त्रः मूलतः सफलः भवति

तृतीयपक्षसङ्गठनेन Canalys इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् Huawei इत्यनेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासे चीनीयस्मार्टफोनबाजारे ११.७ मिलियनं यूनिट् निर्यातितम्, चीनीयस्मार्टफोनबाजारे प्रथमस्थाने १७% मार्केटशेयरं प्राप्तवान्


सुसमाचारस्य मध्यं २०२४ तमस्य वर्षस्य हुवावे-विकासक-सम्मेलने जून-मासस्य २१ दिनाङ्के यु चेङ्गडोङ्ग-इत्यनेन उत्साहेन घोषितं यत् स्वविकसित-कर्नेल्-इत्यस्य उपयोगं कुर्वन् देशी-होङ्गमेङ्ग-प्रणाली HarmonyOS NEXT इति एण्ड्रॉयड्-अनुप्रयोगैः सह सङ्गतं न भविष्यति

परन्तु मोबाईलफोनस्य राजारूपेण हुवावे इत्यस्य पुनरागमनेन अद्यापि तस्य आधारः स्थिरः न कृतः द्वितीयत्रिमासे तस्य विपण्यप्रदर्शने तीव्रगत्या न्यूनता अभवत्, तस्य मोबाईलफोनसक्रियीकरणस्य क्रमाङ्कनं च पञ्चमस्थानं यावत् पतितम्, एप्पल्, Mi OV इत्येतयोः क्रमेण अतिक्रान्तम् .

अधिकं सहजं प्रकटीकरणं अस्ति यत् १८ जुलै दिनाङ्के हुवावे इत्यनेन आधिकारिकतया घोषितं यत् केवलं प्रायः त्रयः मासाः पूर्वं प्रक्षेपितायाः नूतनस्य Pura70 श्रृङ्खलायाः मूल्यं तीव्ररूपेण न्यूनीकृतम् अस्ति, अधिकतमं न्यूनता १,००० युआन् यावत् अभवत् एतेन प्रभावितः डोङ्ग युहुई, यः अधुना एव यू चेङ्गडोङ्ग इत्यस्य समानं उत्पादं प्रारब्धवान्, सः तत्कालं "हुई इत्यनेन सह चलनम्" इत्यस्य एंकरस्य व्यवस्थां कृतवान् यत् सः लाइव् प्रसारणकक्षे सार्वजनिकरूपेण क्षमायाचनां कर्तुं शक्नोति, तथा च अवदत् यत् ये उपभोक्तारः पुरा70 क्रीतवन्तः ते ग्राहकसेवाया: प्रत्यक्षतया सम्पर्कं कर्तुं शक्नुवन्ति मूल्यान्तरस्य प्रतिदानार्थं।

पुरा७० श्रृङ्खला "प्रतिस्पर्धायाः" Mate60 श्रृङ्खलायाः चमत्कारस्य प्रतिकृतिं कर्तुं असफलतां प्राप्तवती, ततः परं अग्रिमपीढीयाः Mate70 इत्यस्य विषये दुर्वार्ता आगता । अनेकेषां सुप्रसिद्धानां डिजिटलब्लॉगराणां प्रकाशनानां आधारेण अनुमानं कर्तुं शक्यते यत् स्वविकसितस्य नूतनस्य प्रणाल्याः नूतनप्रोसेसरस्य च अनुकूलनस्य कारणेन अस्मिन् वर्षे सितम्बरमासस्य परितः पूर्वस्य लीकस्य तुलने हुवावे इत्यस्य नूतना प्रमुखा Mate70 श्रृङ्खला विलम्बिता भविष्यति चतुर्थस्य मध्यमाधमपदं च ।

"शुद्ध-रक्त-होङ्गमेङ्ग" तीव्र-बीटा-परीक्षणस्य मध्ये अस्ति, तथा च सः प्रक्षेपणाय सज्जः अस्ति । धनुषः हार्डवेयरपक्षत्वेन यदि लयस्य तालमेलं न स्थापयितुं शक्नोति तर्हि जीवनमरणरेखां लङ्घयित्वा पुनः गन्तुं शक्यते ।

भाग।1

एकदा बलात्, एकदा महत् द्यूतं


हुवावे-कम्पनीयाः होङ्गमेङ्ग-इत्येतत् अद्यपर्यन्तं गतं, परन्तु २०१९ तमे वर्षे तस्मात् क्षणात् स्वस्य मूल-अभिप्रायात् विचलितुं बाध्यम् अभवत् ।

Huawei इत्यस्य २०१२ तमे वर्षे प्रयोगशालापरियोजनातः उत्पन्नः Ark संकलकः HarmonyOS NEXT इत्यस्य पूर्ववर्ती अथवा आधारशिला अस्ति, यः अधुना "चीनीदेशस्य स्वकीयः चलप्रचालनप्रणाली" इति नाम्ना प्रसिद्धः अस्ति आर्कस्य नामकरणप्रेरणायाः सम्बन्धः अपि हुवावे रिसर्च इन्स्टिट्यूट् इत्यनेन खनितस्य Open64 संकलकस्य मुख्यस्य वास्तुकारस्य Zhou Zhide इत्यनेन सह अस्ति इति चर्चा अस्ति अस्य विश्वस्तरीयस्य आधिकारिकस्य आङ्ग्लनामस्य समरूपं Fred Chow इति

होङ्गमेङ्ग-प्रणाल्याः प्रारम्भिक-अनुप्रयोग-निर्देशः इन्टरनेट्-ऑफ्-एवरिथिङ्ग्-इत्यस्य अग्रिमे युगे विविध-IoT-हार्डवेयर-यन्त्राणां कृते लक्षितः आसीत्, यस्य मोबाईल-फोन-प्रचालन-प्रणालीभिः सह किमपि सम्बन्धः नास्ति इति वक्तुं शक्यते लघुभारः वितरितः च अस्य प्रारम्भिकः लक्षणः अभवत्, यत् LiteOS इत्यस्य नामकरणे अपि द्रष्टुं शक्यते ।

तस्य मोक्षबिन्दुः स्वाभाविकतया अमेरिकीसर्वकारस्य प्रतिबन्धः आसीत् यत् २०१९ तमे वर्षे बहु विवादं जनयति स्म । तस्मिन् समये गूगलः हुवावे च द्वौ अपि प्रायः अस्तित्वहीनां अन्तिमा आशां धारयन्तौ, विपण्यं शान्तयितुं बहिः जगतः सह वार्तालापं च कुर्वन्तौ आस्ताम् । यु चेङ्गडोङ्ग इत्यस्य मते अद्यापि हुवावे-मोबाइल-फोनानां स्पेयर-टायर-मध्ये हाङ्गमेङ्ग-प्रणाली अस्ति ।

अल्टीमेटम् अन्ततः वास्तविकता अभवत्, स्पेयर टायरं नियमितकर्मचारिणः परिणतुं आवश्यकम् अस्ति । गम्भीरक्षणे एवम् आज्ञापितः होङ्गमेङ्गः अद्यापि प्रयोगशालातः निर्गन्तुं समयं न प्राप्तवान् आसीत्, तथा च बहिः जगति "पीपीटी-प्रणाली" इति उच्यते इति सर्वथा निराधारं नासीत् कठिनपरिस्थितौ जीवितुं होङ्गमेङ्गव्यवस्थायाः द्विधा विभक्तव्यम् आसीत् । OpenHarmony, open source Harmony इति नाम्ना प्रसिद्धः, एण्ड्रॉयड् इत्यस्य AOSP इत्यस्य आधारेण विकसितस्य HarmonyOS इत्यस्य मार्गस्य अन्वेषणं निरन्तरं कुर्वन् अस्ति, एण्ड्रॉयड् अनुप्रयोगैः सह संगतः अस्ति तथा च उच्चस्तरीयचिप्स् तथा Google GMS सेवां विना Huawei मोबाईलफोनस्य भारं वहति "शेल् एण्ड्रॉयड्" इति उत्तरस्य प्रतिबिम्बम् अस्ति ।

विलम्बस्य रणनीतिः दीर्घकालं न स्थातव्यम्। OpenHarmony इत्यस्य त्वरिततायै Huawei इत्यस्य अन्तः Hongmeng इत्यस्य प्रमुखस्य Wang Chenglu इत्यस्य मध्यमार्गं त्यक्त्वा बाह्य Shenzhen Kaihong इति संस्थां गत्वा नेतारूपेण कार्यं कर्तव्यम् आसीत्, येन एकदा विविधाः अनुमानाः उत्पन्नाः

अधुना आक्रामकं रक्षात्मकं च गतिः परिवर्तिता अस्ति। HarmonyOS तथा Kirin 9000S प्रोसेसर इत्येतयोः संयोजनेन Huawei इत्यस्य Mate60 श्रृङ्खला एकस्मिन् एव समये चीनीयविपण्यं प्रति प्रत्यागन्तुं शक्नोति, येन एप्पल् इत्यस्य सम्भाव्यं चुनौती अस्ति तथापि १७% विपण्यभागस्य उत्तमं प्रदर्शनं "संकर-होङ्गमेङ्ग" इत्यनेन पारिता जीवनमरणरेखा अस्ति ।

न तावत् यत् यु चेङ्गडोङ्गः गतः, परन्तु HarmonyOS NEXT इत्यनेन २०२४ तमे वर्षे एकमात्रं विण्डो अवधिं जप्तव्यम् इति । २०२३ तमस्य वर्षस्य उत्तरार्धात् आरभ्य, मोबाईलफोनस्य Mate60 श्रृङ्खलायाः, नवीन ऊर्जावाहनानां च World श्रृङ्खलायाः कारणेन उत्पन्नस्य हुवावे-तूफानस्य अन्तःजातीयमूलानि सन्ति, उच्चस्तरीयप्रौद्योगिकी-उत्पादानाम् स्वतन्त्र-ब्राण्ड्-भङ्गेन प्रेरितानां राष्ट्रवादी-भावनाभ्यः अविभाज्यम् अस्ति .

उत्पादक्षमतानां तर्कसंगतं वस्तुनिष्ठं च तुलनां प्रति प्रत्यागत्य एतत् वक्तुं शक्यते यत् हुवावे तथा तस्य प्रतियोगिनां तथा च विपण्यां प्रतिस्पर्धात्मकानां उत्पादानाम् प्रत्येकस्य भिन्नाः लाभाः सन्ति, परन्तु व्यापकं "दूरस्य अग्रतां" प्राप्तुं कठिनम् अस्ति एतदपि कारणं यत् हुवावे इत्यनेन यु चेङ्गडोङ्ग इत्यस्मै आन्तरिकरूपेण "नो-टॉक" इति निर्देशः जारीकृतः ।

उपभोक्तृपक्षे उत्साहः तृतीयपक्षविकासकानाम् आशां दत्तवान् येषां कदाचित् आत्मविश्वासस्य अभावः आसीत् । "विकासकाः-अनुप्रयोग-उपभोक्तृणां" पारिस्थितिकचक्रस्य आरम्भार्थं एतत् "जलप्लावनधनं" ग्रहीतुं लोहं उष्णं भवति चेत् होङ्गमेङ्गः प्रहारं कर्तुं अर्हति अन्यथा एकदा समयः विपण्यं शान्तं कर्तुं शक्नोति तदा लाभ-प्रेरिताः भागिनः संकोचम् कुर्वन्ति, पुनः प्रतीक्षन्ते च पश्यन्ति च ।

भाग।2

उद्घाटितः वा पिहितः वा, मार्गः कठिनः अस्ति


होङ्गमेङ्गः यत् प्रतिआक्रमणकथां लिखितुम् इच्छति तत् एव Android’s come from behind.

"एण्ड्रॉयड् इत्यस्य पिता" एण्डी रुबिन् इत्यनेन एण्ड्रॉयड् इत्यस्य विकासः कृतः, मूलतः डिजिटलकैमराणां प्रचालनतन्त्रस्य उन्नयनार्थम् । पश्चात् डिजिटल-कॅमेरा-विपण्यस्य मन्दतायाः कारणात् वयं मोबाईल-फोन-इत्येतत् प्रति गतवन्तः, परन्तु तदपि परिचालन-कठिनताः आसन्, अतः गूगल-द्वारा अधिग्रहीताः

यद्यपि गूगलस्य समर्थनेन २००८ तमे वर्षे एण्ड्रॉयड् १.० इत्यस्य प्रकाशनात् पूर्वं एप्पल् इत्यनेन प्रथमः मोबाईल-फोनः प्रदर्शितः आसीत् यः विश्वं आश्चर्यचकितं कृतवान् । यस्य iOS-प्रणाल्याः माध्यमेन एतत् संचालितं भवति तस्य इतिहासः विण्डोज इव पुरातनः अस्ति तथा च यूनिक्स-कर्नेल् इत्यस्य उपयोगं करोति ।

स्टीव जॉब्स् इत्यस्य दर्शनस्य अन्तर्गतं यत् ऑपरेटिंग् सिस्टम्स् तथा हार्डवेयर उपकरणानि लम्बवत् एकीकृतानि भवितुमर्हन्ति, iOS तृतीयपक्षेभ्यः उत्तमविकास-अन्तरफलकानि साधनानि च प्रदाति, तथा च एकीकृत-उत्पादानाम् सेवानां च उपरि निर्भरं भवति येषु विविध-संगतता-विषयेषु विचारस्य आवश्यकता नास्ति, येन उपभोक्तारः भुक्तिं कर्तुं इच्छुकाः भवन्ति तेषां कृते अधिकं शुल्कं ददातु, ततः विकासकानां कृते अधिकं लाभं वितरितुं, एकं पारिस्थितिकीचक्रं निर्माति यत् निरन्तरं वर्धमानं भवति, प्रबलाः बाधाः च सन्ति।

एण्ड्रॉयड् एप्पल् इत्यस्य "स्वतन्त्रराज्यस्य" बहिः महतीं उपलब्धयः कर्तुं समर्थः अस्ति तथा च अधुना वैश्विकस्य मोबाईल-सञ्चालन-प्रणाली-विपण्यस्य प्रायः ८०% भागं गृह्णाति मुख्यं सफलताकारकं यत् एतत् iOS - इत्यस्य विपरीतदिशि गच्छति - एकः मुक्तः पारिस्थितिकीतन्त्रः तथा मुक्तस्रोत। विश्वस्य सर्वेभ्यः मोबाईलफोननिर्मातारः एण्ड्रॉयड् इत्यस्य अन्तर्निहितवास्तुकलायां योजयितुं शक्नुवन्ति, स्वस्य अद्वितीयक्षमतां च प्रदर्शयितुं शक्नुवन्ति ।

यस्मिन् दिने एण्ड्रॉयड् १.० विमोचितम् तस्मिन् दिने गूगलः क्वाल्कॉम्, एच् टी सी, टी-मोबाइल, मोटोरोला इत्यादीनां ३० तः अधिकानां अपस्ट्रीम-डाउनस्ट्रीम-विशालकायानां सह मिलित्वा वैश्विकं ओपन मोबाईल् फोन् एलायन्स् इति संस्थां निर्मितवान् चीनदेशे Lei Jun इत्यस्य Xiaomi अथवा Luo Yonghao इत्यस्य Smartisan इति वाहनं भवतु, तेषां उद्यमशीलतायाः यात्रा मोबाईल फोन ROM इत्यस्मात् आरभ्य एण्ड्रॉयड् इत्यस्य मुक्ततायाः कारणात् इति वक्तुं शक्यते।

हाङ्गमेङ्गेन प्रारम्भिकेषु दिनेषु योजनाकृतानां सर्वेषां वस्तूनाम् अन्तरसंयोजनस्य मार्गः केवलं स्वस्य बन्दव्यवस्थायाः द्वारा एव सम्पन्नः कर्तुं न शक्यते । तस्य प्रत्यारोपणं मोबाईलफोनेषु कर्तव्यस्य अनन्तरं हुवावे इत्यनेन "1+8+N" इति रणनीतिः प्रारब्धः १ मोबाईलफोनप्रवेशद्वारः, ८ हुवावे इत्यस्य स्मार्टस्क्रीन्, टैब्लेट्, स्पीकर इत्यादीनि उत्पादपङ्क्तयः, एन् च अन्येषां हार्डवेयर्-सहभागितायाः प्रतिनिधित्वं करोति निर्मातारः IoT हार्डवेयर इकोसिस्टम्, येषु पश्चात् काराः सर्वोच्चप्राथमिकता अभवन् ।

परन्तु एण्ड्रॉयड् इत्यस्य मुक्तता सफलतायाः कारणम् अस्ति, वैश्विकमोबाईलफोननिर्मातृणां "नगरान् परितः ग्राम्यपरिवेशस्य" परिणामः च अस्ति हुवावे इत्यस्य होङ्गमेङ्ग-प्रणाल्याः मूल-उत्पादाः, चाहे मोबाईल-फोनाः वा काराः वा, सम्प्रति Mi Rong OV अथवा Wei Xiaoli इत्यस्मात् सर्वथा कोऽपि समर्थनं नास्ति, तथा च केवलं एकान्ते एव युद्धं कर्तुं शक्नुवन्ति

स्वविकसितचिप्स-प्रणालीनां विशालव्ययस्य पूरणार्थं हुवावे-उत्पादाः उपभोक्तृपक्षे प्रतिबिम्बिताः सन्ति, ते च सर्वे उच्चतरब्राण्ड्-प्रीमियम-मध्ये स्थापिताः सन्ति, एप्पल्-सङ्गठनेन सह tit for tat Mate60 श्रृङ्खला पुनः बहु विपण्यभागं प्राप्तवान्, यत् गतवर्षे Apple इत्यस्य नूतनस्य iPhone 15 श्रृङ्खलायाः दुर्बलप्रदर्शनेन सह निकटतया सम्बद्धम् अस्ति ।

एण्ड्रॉयड् इत्यस्य पुरातनमार्गं अनुसर्तुं असमर्थः होङ्गमेङ्गस्य अवशिष्टं जीवनं अधिकं बन्दपारिस्थितिकीतन्त्रे एप्पल् इत्यस्य “करसङ्ग्रहः” इव अस्ति ।

भाग।3

एण्ड्रॉयड्-इत्येतत् पराजयितुं, परिवर्तनं, शुद्धीकरणं च कठिनम् अस्ति


मोबाईलफोन-उद्योगः “एप्पल्-करस्य” कारणेन बहुकालात् पीडितः अस्ति ।

एप्लिकेशनपक्षेषु बहुवारं "एकाधिकारविरोधी" युद्धं कृतम्, परन्तु तेषां विनिमयरूपेण केवलं एतत् एव प्राप्तम् यत् एप्पल् एप् स्टोर् इत्यत्र वार्षिकराजस्वं १० लक्षं अमेरिकीडॉलर् अधिकं भवति, वार्षिकं च एप्स् कृते एप्-अन्तर्गत-डिजिटल-सामग्री-उपभोगस्य ३०% भागं गृह्णाति अमेरिकी-डॉलर्-अधिकं राजस्वं निम्नलिखित-लघु-मध्यम-आकारस्य विकासकानां कृते १५% यावत् छूटितम् अस्ति ।

एकदा एषा नीतिः सार्वजनिकलेखालेखेषु पुरस्कारकार्यं अपि समावेशयति स्म । WeChat पुरस्कारधनं लेखकाय किमपि धनं न गृहीत्वा समर्पयति, परन्तु एप्पल् इत्यस्मै आयोगं दातव्यम् अस्ति। अन्ते वीचैट्-उपयोक्तृणां बहुसंख्यायाः कारणेन मेलनं जातम् इति कारणतः एप्पल् उपयोक्तृ-उपभोगस्य आयोगे भागं न गृहीतवान्, एप्पल् आयोगं न ग्रहीतुं सहमतः अभवत्, आधिकारिक-खातेः अन्ते प्राप्तस्य पुरस्कारस्य नाम "लाइक" इति अभवत् लेखकः" इति ।

हुवावे-संस्थायाः होङ्गमेङ्ग-पारिस्थितिकीतन्त्रं सम्प्रति तृतीयपक्ष-विकासकानाम् आकर्षणस्य महत्त्वपूर्णेषु साधनेषु अन्यतमम् अस्ति ।

अस्मिन् वर्षे विकासकसम्मेलने Huawei इत्यनेन WeChat अथवा Tencent इत्यस्य किमपि उत्पादं Hongmeng Eco “Friends Circle” इति घोषिते न दृष्टम् ।

सूत्रेषु उक्तं यत् हाङ्गमेङ्गः वीचैट् च परस्परं अपरिहार्यौ स्तः, वर्तमानवार्ता च टेन्सेन्ट्-सङ्गठनस्य अनन्तरं अधिक-अनुकूल-चैनल-भागस्य विषये अद्यापि केन्द्रीभूता अस्ति Tencent इत्यस्य डिजाइनं एतावत् परिष्कृतम् अस्ति, तथा च हेड-एण्ड् अनुप्रयोगानाम् पृष्ठतः अन्ये प्रमुखाः निर्मातारः अपि तथैव करिष्यन्ति । लाभरियायत मूलतः व्ययस्य अन्यः रूपः अस्ति । २०२१ तमे वर्षे एव यू चेङ्गडोङ्ग इत्यनेन सार्वजनिकरूपेण प्रकटितं यत् हुवावे इत्यनेन हाङ्गमेङ्ग-अनुसन्धान-विकासाय, प्रचारार्थं च ५० अरब-युआन्-अधिकं व्ययः कृतः ।

"शुद्ध-रक्त-होङ्गमेङ्ग" इत्यस्य गतिं कर्तुं हुवावे-कम्पनी गतवर्षस्य अन्ते एव विकासकार्यस्य समर्थनार्थं एप्लिकेशन-साझेदारानाम् प्रमुखाय अभियंतान् प्रेषयति परन्तु यदि मोबाईल-फोन-उपयोक्तृणां ९९% समयं गृह्णन्ति ते एप्स् केवलं Top5,000 भवन्ति चेदपि चीनदेशे कुल-२.६ मिलियन-तः अधिक-सक्रिय-एप्स्-मध्ये ते केवलं ०.२% भागं भवन्ति


अन्तिमविश्लेषणे लाभार्थिनः विकासकाः अद्यापि मोबाईलफोन-उपयोक्तृणां पादैः मतदानस्य दिशां अनुसरणं कर्तव्यम् अस्ति । इदं न वक्तव्यं यत् हुवावे इत्यस्य मोबाईलफोनाः चरमसमये ४५% घरेलुविपण्यभागं प्रति प्रत्यागतवन्तः, एप्पल्-सङ्गठनेन सह तालमेलं स्थापयितुं शक्नुवन् २:२:६ अनुपातेन एण्ड्रॉयड्-इत्यस्य वर्चस्वं स्थापयितुं च आशावादी अस्ति

अस्मिन् वर्षे अन्ते Huawei Mate70 श्रृङ्खला किरिन् चिप्स् तथा HarmonyOS NEXT इत्येतयोः नवीनतमपीढीयाः "सुवर्णभागीदारः" भविष्यति, तस्य कार्यक्षमतायाः च क्षतिः कर्तुं न शक्यते यदि स्थगनस्य सम्भावना सत्यं भवति तर्हि एण्ड्रॉयड् कृते Qualcomm Snapdragon 8 Gen4 चिप् अक्टोबर् मासे एव विमोचनं भविष्यति यथासाधारणं Mate70 इव न भविष्यति गतवर्षस्य अगस्तमासे विमोचितम् "पायनियर योजना" इति रूपेण विक्रयणार्थं प्रारब्धस्य लाभाः।

अद्यापि विदेशेषु कठिनतराः आव्हानाः सन्ति । विदेशीयमोबाईलफोन-उपयोक्तृणां कृते प्रमुखसामाजिकमञ्चानां खाताव्यवस्थाः एप्प्-उत्पादाः च प्रायः हुवावे-संस्थायाः प्रतिबन्धित-गुगल-जीएमएस-सेवायाः सह बद्धाः सन्ति । चीनदेशे यदि होङ्गमेङ्ग-व्यवस्था सफला भवति चेदपि विश्वस्य विपण्येषु एण्ड्रॉयड्-एप्पल्-योः वास्तविक-कोर-अन्तर्भूमिस्य सामना कथं करणीयम् इति अन्यत् कथां रोमाञ्च-पूर्णा भविष्यति |.

अवश्यं चीनीयजनानाम् स्वकीयः मोबाईलफोन-प्रचालन-प्रणाली चीनीजनाः एव प्रयुक्ते मोबाईल-फोन-प्रचालन-प्रणाल्यां स्थगितुं न शक्नुवन्ति । परन्तु होङ्गमेङ्गस्य शुद्धरक्तस्य मार्गः यत्र गच्छति तत्र क्रमेण चमत्कारैः सत्यापनस्य आवश्यकता वर्तते।