समाचारं

इन्डोनेशियायाः व्यावसायिकसमूहपक्षस्य प्रतिनिधिमण्डलं चोङ्गकिङ्ग्-नगरं गत्वा "मेड इन चोङ्गकिङ्ग्" इति नूतनानां ऊर्जावाहनानां प्रशंसाम् अकरोत्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अति स्मार्टः" "अस्मिन् शोरूमस्य सर्वं प्रभावशाली अस्ति" "परीक्षण-यानस्य अनन्तरं मम मनसि अतीव उत्तमं भावः अस्ति"... 25-26 जुलाई, इन्डोनेशिया प्रोफेशनल् ग्रुप् पार्टी आउटरीच अध्यक्षः, संसदस्य सदस्यः, राष्ट्रियसभायाः प्रथमसमितेः सदस्यः डेव अकबर शाह फिगानो इत्यनेन चोङ्गकिंग इत्यस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं कृतम् थैलीस् ऑटोमोटिव् फीनिक्स स्मार्ट फैक्ट्री इत्यत्र प्रौद्योगिक्याः भावः, उत्तमरूपं च युक्तं नूतनं ऊर्जावाहनं अनुभवितम् ते सर्वे तस्य प्रशंसाम् अकरोत्


इण्डोनेशिया आसियानदेशेषु चोङ्गकिङ्ग्-नगरस्य महत्त्वपूर्णेषु आर्थिकव्यापारसाझेदारेषु अन्यतमः अस्ति ।

अन्तिमेषु वर्षेषु अर्थव्यवस्थायाः व्यापारस्य च, औद्योगिकनिवेशस्य, चैनलरसदस्य, सांस्कृतिकविनिमयस्य, स्थानीयसहकार्यस्य इत्यादीनां क्षेत्रेषु द्वयोः स्थानयोः निकटविनिमयः कृतः अस्ति, परिणामाः च अधिकाधिकं फलप्रदाः अभवन् चोङ्गकिङ्ग्-नगरं, इन्डोनेशिया-देशस्य पश्चिमजावा-प्रान्तं च २०१७ तमस्य वर्षस्य मे-मासे भगिनीनगराणि अभवन्, पक्षद्वयस्य च बहुधा अन्तरक्रिया भवति ।

चोङ्गकिङ्ग्-नगरे स्थित्वा डेव फिगानो तस्य दलेन सह नूतन-भूमि-समुद्र-गलियारस्य चोङ्गकिङ्ग्-शुष्क-बन्दरस्य भ्रमणं कृत्वा, थैलिस्-आटोमोटिव-फीनिक्स-स्मार्ट-कारखाने गत्वा, दाजु-शिला-उत्कीर्णन-क्षेत्रस्य, शिबाटी-पारम्परिक-शैली-क्षेत्रस्य च दर्शनं कृत्वा, अन्तर्देशीयं, बुद्धिमान् विनिर्माणं, नगरीयनवीकरणम्, चोङ्गकिंगस्य आर्थिकसामाजिकविकासं तथा च अन्तर्देशीयमुक्तव्यापककेन्द्रस्य निर्माणं बहुदृष्टिकोणात् अवगन्तुं, तथैव नवीन ऊर्जावाहनानां विकासस्य उपलब्धीनां तथा अन्येषां प्रौद्योगिकीनवाचारानाम् बुद्धिमान् निर्माणस्य च, तथा च कृते नूतनावकाशानां अन्वेषणं कुर्वन्ति सहयोग।


थैलीस् ऑटोमोटिव् फीनिक्स स्मार्ट फैक्ट्री इत्यस्मिन् कार्यशालायाः श्रमिकाः व्यस्ताः व्यवस्थिताः च आसन्, अनेके रोबोट् वाहनवेल्डिंग् इत्यादीनि कार्याणि कुर्वन्ति स्म, स्पार्क्-इत्येतत् समये समये उड्डीयन्ते स्म, येन प्रतिनिधिमण्डलस्य सदस्याः आश्चर्यचकिताः अभवन्

चोङ्गकिंग साइरस ऑटोमोबाइल इत्यनेन २०१७ तमे वर्षे इन्डोनेशियादेशस्य बन्टेन् प्रान्तस्य सेराङ्ग् नगरे मोर्डेन् सिकाण्डे औद्योगिक उद्याने क्षियाओकाङ्ग इन्डोनेशियाई ऑटोमोबाइल कम्पनीयाः स्थापनायां निवेशः कृतः, येन इन्डोनेशियादेशः स्वस्य ब्राण्ड् वैश्वीकरणस्य प्रथमः विरामः इति कृत्वा आसियानदेशं प्रति विकिरणं कृत्वा विश्वस्य सामनां कृतवान् वर्तमान समये क्षियाओकाङ्ग इन्डोनेशियायाः वाहनकम्पनी मुख्यतया ईंधनवाहनानां उत्पादनं करोति, तथा च क्रमेण विद्युत्माडलं योजयति, क्रमेण व्यावसायिकमाडलात् यात्रीकारपर्यन्तं विस्तारं कुर्वती अस्ति


घटनास्थले प्रतिनिधिमण्डलेन स्वदेशेषु स्थितिम् आधारीकृत्य अभियंतैः सह गहनं आदानप्रदानं कृतम् । "चीनदेशेन सह वयं सुहृदः स्मः, द्वयोः देशयोः सहकार्यस्य सम्भावना अतीव आशावादी अस्ति। आशासे यत् भवान् इन्डोनेशियादेशे स्वस्य विपण्यभागं विस्तारयितुं शक्नोति, तथा च वयं निश्चितरूपेण सहकार्यस्य सक्रियरूपेण प्रचारं करिष्यामः विद्युत्वाहनानि काले काले वयं सहकार्यस्य अधिकविस्तारस्य इच्छां प्रकटयामः।

नवीनभूमिसमुद्रगलियारस्य चोङ्गकिङ्ग् शुष्कबन्दरे डेव फिगानो इत्यस्य मार्गस्य निर्माणस्य स्थितिः विस्तृता अवगतिः आसीत् । इयं परियोजना "रसद + व्यापार + उद्योग + वित्तं" एकीकृत्य अन्तर्राष्ट्रीय-रसद-वितरण-केन्द्रम् अस्ति

अवगम्यते यत् नवीनपश्चिमभूमि-समुद्रगलियारे मुख्यतया त्रयः रसदसङ्गठनविधयः सन्ति : रेल-समुद्रसंयुक्तपरिवहनरेलयानानि, सीमापारराजमार्गशटलरेलयानानि, अन्तर्राष्ट्रीयरेलवेसंयुक्तपरिवहनरेलयानानि च नवीनाः भू-समुद्र-गलियारा रेल-समुद्र-अन्तरविधा रेलयानानि जकार्ता, सुरबाया, सेमारङ्ग, पेलावाङ्ग इत्यादिषु इन्डोनेशिया-बन्दरगाहेषु गन्तुं शक्नुवन्ति । २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते यावत् नवीनभूमि-समुद्रगलियारा चोङ्गकिङ्ग्-कम्पनी इन्डोनेशिया-देशस्य रेल-समुद्र-संयुक्त-परिवहनद्वारा कुलम् २८,०५४ टीईयू-इत्यस्य परिवहनं कृतवती अस्ति, यस्य मालमूल्यं ३८९ मिलियन युआन् अस्ति

अपस्ट्रीम न्यूज रिपोर्टर तान जू प्रशिक्षु ली जियी