समाचारं

रेन्मेटल् प्रथमं लिङ्क्स् पदातियुद्धवाहनं हङ्गरीदेशं प्रति वितरति, यत् शीघ्रमेव युक्रेनदेशं प्रति वितरितं भविष्यति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलै-मासस्य २६ दिनाङ्के जर्मनी-देशस्य रेनमेटल्-समूहेन घोषितं यत्, पश्चिमहङ्गरी-देशस्य ज़ाला-मण्डलस्य ज़ाला-गेर्जेग्-नगरस्य ZALA-क्षेत्रस्य कारखाने हङ्गरी-देशस्य रक्षामन्त्रालयाय प्रथमं हङ्गरी-निर्मितं KF41HU "Lynx" इति वाहनं वितरितम्पदाति युद्धवाहन (HU इति हङ्गेरीभाषायाः संस्करणस्य अर्थः अस्ति) । इदं "लिङ्क्स्" पदातियुद्धवाहनं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्के उत्पादनपङ्क्तौ लुठितम्, कार्यक्षमतां, कार्यक्षमतां, गुणवत्तां च समाविष्टं व्यापकं स्वीकृतिपरीक्षणं च कृतम्

एतस्य महत्त्वपूर्णस्य माइलस्टोन् इत्यस्य उत्सवस्य कृते हङ्गरीदेशस्य रक्षामन्त्रालयेन भव्यं हस्तान्तरणसमारोहः आयोजितः अस्मिन् समारोहे हङ्गरीदेशस्य रक्षामन्त्री क्रिस्टोफ् सराय बोब्रोव्नित्स्की तथा च रेनमेटल् व्हीकल सिस्टम्स् यूरोपस्य निदेशकः ब्योर्न् बर्नार्डः, रेन्मेटल् हङ्गरी इत्यस्य कार्यकारीनिदेशकः पौल वोल्फः च उपस्थिताः आसन्।

हस्तान्तरणसमारोहे हङ्गरीदेशस्य रक्षामन्त्री क्रिस्टोफ् सराय बोब्रोव्नित्स्की अवदत् यत् - अहं प्रायः वदामि यत् शान्तिं प्रति बलस्य आवश्यकता वर्तते, यस्य अर्थः अस्ति विविधाः बलाः, अस्मिन् विषये वयं च रेन्मेटल् च अस्मिन् गठबन्धनेन वयं वास्तविकं बलं प्राप्नुमः, अस्मिन् गठबन्धने वयं इच्छामः हङ्गरी-देशस्य जनानां कृते भविष्यं जितुम्, वयं अग्रिम-पीढीयाः कृते किमपि निर्मामः, हङ्गरी-देशं अधिकं बलिष्ठं कुर्मः” इति ।

स्मर्यतां यत् २०२३ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के ZALA Zone इति कारखानम् आधिकारिकतया उद्घाटितम् अभवत्, अस्य कारखानस्य स्थापना हङ्गरी-सर्वकारस्य जर्मन-कम्पनीयाः Rheinmetall-इत्यस्य च संयुक्त-उद्यमेन अभवत्, अस्य क्षेत्रफलं ३३ हेक्टेयर-क्षेत्रं न भवति KF41 "Lynx" पदातियुद्धवाहनानां उत्पादनार्थं कारखाना अद्यापि उत्पादनं वर्ततेशूलम् २.० गोपुराणि विशेषवाहनानि च । ज्ञातव्यं यत् अस्मिन् कारखाने अद्यतने तुर्कीदेशस्य Gitran 4x4 सामरिकवाहनस्य अपि उत्पादनं कृतम् अस्ति तथा च भविष्ये अग्रिमपीढीयाः KF51 "Panther" EVO मुख्ययुद्धटङ्कस्य उत्पादनं भविष्यति।

२०२० तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के हङ्गरी-देशस्य रक्षामन्त्रालयेन जर्मन-राइनमेटल्-समूहात् २१८ KF41HU "Lynx" पदाति-युद्धवाहनानि, तत्सम्बद्धानि उत्पादानि सेवाश्च आदेशितानि, येषां कुलमूल्यं २ अरब-यूरो-अधिकं भवति तेषु ४६ जर्मनीदेशे (६ वितरिताः), शेषाः १७२ हङ्गरीदेशे उत्पाद्यन्ते ।

हङ्गरीदेशस्य KF41HU "Lynx" इत्यस्य ७ मॉडल् सन्ति : पदातियुद्धवाहनं, कमाण्डवाहनं, टोहीवाहनं, अवलोकनवाहनं, स्वयमेव चालितं वाहनम्उलूखल , बख्तरयुक्तानि एम्बुलेन्साः चालकप्रशिक्षणवाहनानि च। भविष्ये स्वयमेव चालितं विमानविरोधी वाहनं विकसितं भविष्यति, यत् स्काई रेन्जर ३० दूरनियन्त्रितगोपुरेण सुसज्जितम् अस्ति ।

केएफ४१ लिङ्क्स् इति यूरोपस्य अग्रिमपीढीयाः अनुसृतं पदातियुद्धवाहनम् अस्ति, यत् युद्धक्षेत्रे शक्तिशाली अग्निशक्तिं अधिकतमं रक्षणं च प्रदाति । परिपक्वस्य मॉड्यूलर-अवधारणायाः उपयोगेन उपयोक्तृ-आवश्यकतानां अनुसारं विविधानि विन्यासानि विकसितुं शक्यन्ते, यथा लघु-टङ्काः, अग्नि-समर्थन-वाहनानि, पदाति-युद्ध-वाहनानि, कमाण्ड-नियन्त्रण-वाहनानि, बख्रिष्ट-कार्मिक-वाहकाः, एम्बुलेन्स-यानानि, टोही-वाहनानि, तथा च चिकित्सा-निष्कासन-मञ्चाः तथा च मरम्मतं च अन्येषां मध्ये वाहनानां पुनःप्रयोगः।

KF41 "Lynx" पदाति युद्धवाहनसाधनम्शूलम्२.० बुर्ज, मुख्यशस्त्रे ३० मि.मी.स्वचालिततोपः अस्ति यस्य सैद्धान्तिकः अग्निदरः २०० राउण्ड्/मिनिट् अस्ति, तथा च गौणशस्त्रं ७.६२ मि.मीमशीनगन . वैकल्पिकं दूरनियन्त्रितशस्त्रस्थानकं आवश्यकतानुसारं ७.६२मि.मी., १२.७ मि.मी.मशीनगनैः अथवा ४० मि.मी.स्वचालितैः ग्रेनेड्-प्रक्षेपकैः सुसज्जितं भवितुम् अर्हति तदतिरिक्तं, गोपुरं टङ्कविरोधी क्षेपणास्त्रप्रक्षेपकं वा भ्रमणशीलं क्षेपणास्त्रप्रक्षेपकं वा अपि एकीकृत्य विविधयुद्धस्थितीनां कृते अग्निशक्तिः लचीलतां च प्रदातुं शक्नोति

"लिङ्क्स्" उन्नतयुद्धप्रणालीभिः सुसज्जितम् अस्ति, यत्र ३६०° स्वतन्त्रः डिजिटलसेनापतिः दृष्टिः, डिजिटलगनरस्य दृष्टिः च सन्ति । लक्ष्यीकरणप्रणाल्या सह एकीकृतस्य ३६०° टीवी/आईआर-कैमराणां जालं स्वयमेव लक्ष्याणां पहिचानं करोति, तस्य निरीक्षणं च करोति । तदतिरिक्तं शत्रुतापूर्णवातावरणेषु युद्धप्रभावशीलतां वर्धयितुं लिङ्क्स् शूटर-स्थापन-प्रणाली, लेजर-ध्वनि-चेतावनी-प्रणाली, युद्ध-प्रबन्धन-रणनीतिक-प्रणाली च सुसज्जिता अस्ति

विन्यासस्य रक्षणस्तरस्य च आधारेण "लिङ्क्स्" इत्यस्य भारः ३४ टनतः ५० टनपर्यन्तं भवति । राजमार्गस्य वेगः प्रतिघण्टां ७० किलोमीटर् यावत्, क्रूजिंग्-परिधिः ५०० किलोमीटर् यावत् भवितुम् अर्हति । २ चालकदलस्य सदस्यान् वहन् ८ सैनिकानाम् परिवहनं कर्तुं शक्नोति, येन पर्याप्तं वहनक्षमता प्राप्यते । अस्य मॉड्यूलर-कवच-निर्माणं टङ्क-विरोधी-शस्त्राणां, मध्यम-कैलिबर-गोलाबारूदानां, तोप-शरापेनेल्-इत्यस्य, तात्कालिक-विस्फोटक-यन्त्राणां, गोला-खण्डानां च विरुद्धं रक्षणं करोति, येन चालकदलस्य कृते दृढं रक्षणं सुनिश्चितं भवति

ज्ञातव्यं यत् प्रसवसमाप्तेः अनन्तरं स्विट्ज़र्ल्याण्ड्देशे यूक्रेन-पुनर्प्राप्ति-सम्मेलने प्यानल-चर्चायां रेनमेटल्-सङ्घस्य मुख्यकार्यकारी आर्मिन् पेपरगरः अवदत् यत् कम्पनी युक्रेन-देशे हङ्गरी-देशस्य उत्पादन-प्रतिरूपस्य अनुकरणं करिष्यति, यत्र जून-मासस्य १० दिनाङ्के उत्पादन-आधारं उद्घाटितवतीसः पत्रकारैः उक्तवान् यत् - "वयं तत्र पदातियुद्धवाहनानां मरम्मतं कुर्मः, तत्र अपि तानि मरम्मतं करिष्यामः" इति ।हौवित्जर . परन्तु अस्माभिः प्राप्ता महत्त्वपूर्णा सहमतिः अस्ति यत् अस्य वर्षस्य अन्ते यावत् वयं युक्रेनदेशे स्थानीयतया निर्मितं प्रथमं पदातियुद्धवाहनं युक्रेनदेशाय प्रदास्यामः।