समाचारं

विवरणैः परिपूर्णं ईस्टर-अण्डैः च परिपूर्णम्! पेरिस्-ओलम्पिक-क्रीडायाः कारणात् अस्य क्रीडायाः एतादृशी प्रतिष्ठा किमर्थम् अभवत् ?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dongfang.com इति संवाददाता Bian Yinghao

फणाधारी चपलः सन् प्रसिद्धनगरेषु गच्छति । २७ जुलै दिनाङ्के बीजिंगसमये प्रायः १:३० वादने पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य दृश्यं विश्वस्य क्रीडकान् "आहतं" कृतवान् । पेरिस्-नगरेण गच्छन् फ्रांसीसीक्रान्तियुगस्य वेषं श्वेतवस्त्रं च धारयन् एकः ओलम्पिक-मशालवाहकः वैश्विककेन्द्रितः अभवत् ।

स्पष्टतया, एतत् "हत्याराः पंथस्य एकता" इति क्रीडायाः नायकस्य अर्नो इत्यस्य सम्यक् पुनर्स्थापनम् अस्ति । सम्पूर्णस्य उद्घाटनसमारोहस्य मुख्यसूचकत्वेन पार्कोरक्रीडकेन अभिनीतः अयं "हत्याराः" पेरिस्-नगरस्य विभिन्नेषु कोणेषु ज्वलति स्म ।

ओलम्पिकक्रीडायाः इतिहासे प्रथमवारं उद्घाटनसमारोहाणां संयोजनाय मुख्यरेखारूपेण क्रीडायाः उपयोगः भवति । इदं रोमान्टिकं आरामदायकं च पेरिस्-नगरे केन्द्रितम् अस्ति, अतः अस्मिन् वैश्विक-कार्यक्रमे अस्य क्रीडायाः एतावत् मुखं किमर्थम्?

क्रीडकाः तया परिचिताः भवेयुः । वैश्विकयातायातस्य केन्द्रबिन्दुः भवितुं पूर्वं "असासिन्स् क्रीड्" पेरिस्-नगरे "महत् योगदानं" अवश्यं दत्तवान् ।

२०१९ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के स्थानीयसमये १८:३० वादने फ्रान्सदेशस्य पेरिस्-नगरस्य प्रतिष्ठितं नोट्रे डेम्-महामन्दिरं अचानकं अग्निना आहतः यद्यपि मुख्यसंरचना जीविता अभवत् तथापि मूलतः काष्ठचतुष्कोणः दग्धः, शिखरं पतितम्, गुलाबस्य खिडकी च क्षतिग्रस्तः अभवत् । दीर्घकालीन-इतिहासस्य कारणात् आन्तरिक-संरचना जटिला अस्ति । नोट्रे डेम् डी पेरिस् इत्यस्य पुनर्निर्माणं कथं करणीयम् इति शताब्दपुराणी समस्या अभवत् ।

अस्मिन् समये "असासिन्स् क्रीड् यूनिटी" अप्रत्याशित "नायकः" अभवत् । "हत्याराः पंथः: एकता" इत्यस्य क्रीडापृष्ठभूमिः १७८९ तमे वर्षे फ्रांसीसीक्रान्तिकाले स्थापिता अस्ति । तस्मिन् समये पेरिस्-नगरस्य पुनर्स्थापनार्थं डिजाइनरः बहुधा स्थले एव भ्रमणं कृतवान् । ते अपि वर्षद्वयं यावत् नोट्रे डेम्-नगरस्य संरचनायाः अध्ययनं कृत्वा प्रत्येकं शिलापर्यन्तं व्यतीतवन्तः, इतिहासकारैः सह च नोट्रे डेम्-नगरस्य स्वरूपं समीचीनतया डिजिटल्-रूपेण पुनः स्थापयितुं कार्यं कृतवन्तः

अतः "हत्याराः पंथः: एकता" न केवलं क्रीडायां नोट्रे डेम् कैथेड्रल् १:१ इत्यस्य पुनर्स्थापनं कृतवान्, अपितु नोट्रे डेम् डी पेरिस् इत्यस्य पुनर्निर्माणस्य प्रक्रियायां महत्त्वपूर्णानि सन्दर्भसामग्रीणि अपि प्रदत्तवती

अवश्यं वैज्ञानिकदृष्ट्या "हत्याराः पंथः: एकता" केवलं पुनर्निर्माणकार्यस्य पूरकसन्दर्भं प्रददाति । परन्तु पेरिस्-नगरस्य कृते आर्नोल्ड्-सहितं ऐतिहासिकनगरं द्रष्टुं अपेक्षया अधिकः तार्किकः विषयः नास्ति इति भासते ।

केचन घरेलुक्रीडकाः अनुमानं कुर्वन्ति यत् ओलम्पिकस्य उद्घाटनस्य योजनायां सम्बद्धेषु जनासु "हत्याराः पंथस्य" निष्ठावान् क्रीडकाः अवश्यमेव भवेयुः । यतः अस्य क्रीडायाः उद्घाटनसमारोहे अनेके "ईस्टर-अण्डानि" सन्ति ये अस्य क्रीडायाः निकटतया सम्बद्धाः सन्ति ।

यथा, यदा "हत्याराः मशालवाहकः" लूवर-नगरम् आगतः तदा सः कैरियाटिड्स्-भवने "आर्टेमिस्, मृगयायाः देवी" इति शिल्पं ज्वलितवान् अयं दृश्यः "आविष्कारः: प्राचीनग्रीसः" इति श्रृङ्खलायां "हत्याराः पंथः" इति श्रृङ्खलायां निगूढस्य "आर्टेमिस्, मृगयायाः देवी" इत्यस्यैव नामस्य मूर्तिकलायां सङ्गच्छते

यथा - उद्घाटनसमारोहे मशालधारकः सेन्-नद्याः पारं गन्तुं जिप्लाइन्-इत्यस्य उपयोगं कृतवान् । एतत् प्रायः क्रीडादृश्यस्य उच्चस्तरीयं पुनर्स्थापनम् अस्ति । सम्पूर्णं प्रदर्शनं केवलं विश्वासस्य एकं कूर्दनं दूरम् इति नेटिजनाः अवदन्।

यद्यपि फ्रांसीसीसाहित्येषु "मास्कधारिणां" हत्याराणां प्रतिबिम्बं बहुधा दृश्यते तथापि पेरिस्-अधिकारिणः एतेषां विचाराणां अधिकं व्याख्यानं न कृतवन्तः । परन्तु बहुसंख्यकक्रीडकानां कृते एषः शीतलविचारः निःसंदेहं रोमाञ्चकारी अस्ति ।

यथा पेरिस-ओलम्पिक-क्रीडायाः उद्घाटनसमारोहस्य अनन्तरं यूबिसॉफ्ट-प्रवक्ता अवदत् यत्, "उद्घाटनसमारोहेण वयं प्रभाविताः अस्मः, अस्सासिन्-क्रीड्-इत्येतत् निर्मातृणां प्रेरणासु अन्यतमं भवति इति दृष्ट्वा अतीव गर्विताः स्मः । एतत् वीडियो-क्रीडाणां प्रभावस्य सच्चिदानन्दं प्रमाणम् अस्ति pop culture." प्रभावः।”