समाचारं

GPT इत्यस्य कृष्णवर्णीयप्रौद्योगिकीरेफरी तथा एथलीट् अनुकूलितसंस्करणम्?पश्यन्तु कथं एआइ पेरिस् ओलम्पिकं नूतनासु ऊर्ध्वतासु नेति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ध्यानं ददातु

Tencent Technology News July 27, विदेशीयमाध्यमानां समाचारानुसारं, यदा 2024 तमस्य वर्षस्य ग्रीष्मकालीन-ओलम्पिक-क्रीडायां भागं ग्रहीतुं प्रायः 200 देशानाम् क्षेत्राणां च प्रतिनिधित्वार्थं पेरिस्-नगरे १०,००० तः अधिकाः क्रीडकाः एकत्रिताः आसन्, तदा तेषां सम्मुखीभवनं नूतनस्य, मैत्रीपूर्णस्य किन्तु अदृश्यस्य स्वरस्य सहचरस्य ——AthleteGPT इति विशेषतया एथलीट्-क्रीडकानां कृते निर्मितः अयं आर्टिफिशियल इंटेलिजेंस-चैटबोट् एथलीट्-३६५-मोबाईल्-अनुप्रयोगे एकीकृतः अस्ति, येन एथलीट्-क्रीडकानां कृते वास्तविक-समय-मार्गदर्शनं अन्यसेवाः च प्राप्यन्ते

क्रीडकानां केवलं सरलप्रश्नान् पृच्छितव्यम्, यथा "अहं प्रतियोगितास्थलं कथं प्राप्नोमि?", "किं तस्य लाइव प्रसारणं कर्तुं शक्यते?" ?" AthleteGPT शीघ्रं विशालमात्रायां सूचनां एकीकृत्य स्थापयितुं शक्नोति। तथा च प्रत्येकस्य एथलीटस्य प्रश्नस्य कुशलतया उत्तरं दातुं शक्यते इति सुनिश्चित्य तत्क्षणं प्रतिक्रियां दातुं शक्नोति।

ओरेगन-राज्यस्य हिल्सबोरो-नगरस्य इन्टेल्-प्रयोगशालायां ओलम्पिक-कृत्रिम-बुद्धि-नवीनीकरण-परियोजनायाः प्रमुखस्य टोड्-हार्पल्-इत्यस्य मते, एथ्लेट्जीपीटी, स्वस्य उत्तम-सूचना-संसाधन-क्षमतया सह, “अत्यन्तं उच्च-वेगेन, कदापि, कुत्रापि, सहस्राणि पृष्ठानि आँकडानां पुनः प्राप्तुं” समर्थः अस्ति क्रीडकानां कृते समीचीनसूचनाः प्रदातुं” इति ।

अयं चॅटबोट् अद्यापि मूलतः बृहत् भाषाप्रतिरूपः अस्ति (एल.एल.एम ).२०२१ तमे वर्षे टोक्यो-ग्रीष्मकालीन-ओलम्पिक-क्रीडायां बृहत्-भाषा-प्रतिमानाः स्पर्धां कुर्वन्तिChatGPTप्रौद्योगिकी अद्यापि अज्ञाता आसीत्, परन्तु पेरिस् ओलम्पिकक्रीडायां धावकाः ततः परं क्षेत्रेण कृतानि कूर्दनानि प्रत्यक्षतया अनुभविष्यन्ति इति न संशयः।

अन्तर्राष्ट्रीय ओलम्पिकसमितिः (IOC) एतत् प्रौद्योगिकीपरिवर्तनं मुक्तवृत्त्या आलिंगयति, अस्मिन् वर्षे एप्रिलमासे च कृत्रिमबुद्धिकार्यक्रमं प्रकाशितवती, यस्य उद्देश्यं क्रीडाक्षेत्रे कृत्रिमबुद्धेः सशक्तविकासस्य मार्गदर्शनं मानकीकरणं च करणीयम्, तथैव स्वस्य रणनीत्याः सावधानीपूर्वकं योजना कृता अस्ति ओलम्पिकक्रीडायाः अनुप्रयोगे । “अस्माभिः परिवर्तनस्य नेतारः भवितुमर्हन्ति, परिवर्तनस्य विषयाः न” इति IOC अध्यक्षः थोमस बाच् लण्डन्नगरे पत्रकारसम्मेलने बोधितवान्, यत्र एआइ-सञ्चालितानां अनेकानाम् क्रीडासाधनानाम् अत्याधुनिकक्षमता अपि प्रदर्शिता आसीत्

प्रकृतिः अन्वेषयति यत् कृत्रिमबुद्धिः क्रीडकानां प्रेक्षकाणां च कृते ओलम्पिक-अनुभवस्य पुनः आकारं कथं त्रिधा कर्तुं शक्नोति-

1. क्रीडकानां प्रदर्शनस्य प्रशिक्षणस्य च अन्वेषणम्

१९०० तमे वर्षे यदा पेरिस्-नगरे प्रथमवारं ओलम्पिकक्रीडायाः आतिथ्यं कृतम् तदा एव फ्रांसीसीवैज्ञानिकः एटिएन्-जुल्स मेरे इत्यनेन गतिस्य क्षणानाम् आकर्षणार्थं प्रौद्योगिक्याः उपयोगस्य अग्रणी आसीत् to the next level.दीर्घकूदकानां गतिः चलच्चित्रे जमति स्म १९०१ तमे वर्षे "प्रकृति" पत्रिका तस्य विषये उच्चैः उक्तवती यत् सः मानवशरीरस्य जैवयान्त्रिकरहस्यानां विश्लेषणं कृत्वा क्रीडकानां प्रतिस्पर्धात्मकलाभाः प्रकाशितवान् इति

अद्यत्वे प्रौद्योगिक्याः कूर्दनेन स्मार्टफोनाः क्रीडाविश्लेषणस्य शक्तिशाली साधनं जातम् । इन्टेल् इत्यस्य 3D एथलीट् ट्रैकिंग् (3DAT) प्रौद्योगिकी मानवशरीरे 21 प्रमुखबिन्दून् सटीकरूपेण ताडयितुं कृत्रिमबुद्धेः उपरि निर्भरं भवति तथा च गतिप्रक्षेपवक्रं विस्तरेण प्रस्तुतं करोति, प्रशिक्षणकाले अभिजातक्रीडकानां समानानि जैवयान्त्रिकदृष्टिकोणानि प्रशिक्षकाणां कृते प्रदाति हरपुरः भविष्यवाणीं करोति यत् एताः प्रौद्योगिकीः न केवलं स्पर्धायाः तीव्रताम् वर्धयिष्यन्ति, अपितु नूतनानि अभिलेखानि स्थापयितुं अपि साहाय्यं कर्तुं शक्नुवन्ति।

एथलीट्-प्रदर्शने उन्नयनार्थं कृत्रिमबुद्धेः अनुप्रयोगः विस्तृतः गहनः च अस्ति । हरपुरः अवदत् यत् - "एतेन अस्माकं नूतनानां क्रीडारणनीतीनां आविष्कारः अपि त्वरितः भवितुम् अर्हति।" अयं उच्चकूदः १९६८ तमे वर्षे ओलम्पिकक्रीडायां अमेरिकनक्रीडकः डिक् फॉस्बरी इत्यनेन अग्रणीः आसीत्, अधुना पृष्ठतः पृष्ठतः उच्चकूदः इति प्रसिद्धः अस्ति ।

व्यक्तिगतदत्तांशसङ्ग्रहस्य सुविधा, कृत्रिमबुद्धेः गहनं एकीकरणं च प्रशिक्षकाणां कृते नूतनप्रतिभापरिचयमार्गं उद्घाटयति, येन क्रीडाप्रतियोगितायाः क्षेत्रं अधिकं निष्पक्षं पारदर्शकं च भवति। अस्मिन् वर्षे मार्चमासे अन्तर्राष्ट्रीय-ओलम्पिक-समित्या 3DAT-प्रौद्योगिक्याः उपरि अवलम्ब्य केवलं धावनं, कूर्दनं च इत्यादीनां मूलभूत-प्रशिक्षणस्य विस्तृत-विश्लेषणस्य माध्यमेन सेनेगल-देशे 40-तमेभ्यः अधिकेभ्यः सम्भाव्य-भविष्यत्-ओलम्पिक-क्रीडकान् आविष्कृतम्

परन्तु एतत् ज्ञातव्यं यत् ये क्रीडाशक्तयः बृहत्व्यावसायिकलीगाः प्रचुरसम्पदां च सन्ति ते आँकडासंग्रहणे विश्लेषणे च महत्त्वपूर्णलाभान् प्राप्नुवन्ति, तथा च प्रशिक्षणस्य एल्गोरिदमस्य निरन्तरं अनुकूलनार्थं उच्चगुणवत्तायुक्तानां आँकडानां विशालमात्रायां उपयोगं कर्तुं शक्नुवन्ति अस्मिन् विषये Stats Perform sports technology company इत्यस्य मुख्यवैज्ञानिकः Patrick Lucey इत्यनेन सूचितं यत् केचन ओलम्पिकक्रीडाः आँकडा-अभावस्य आव्हानस्य सामनां कुर्वन्ति, अर्थात् "सीमित-आँकडा-पदचिह्नम्" इति तथापि एषा वर्तमानस्थित्या रेफरी इत्यादिषु अन्येषु प्रमुखक्षेत्रेषु कृत्रिमबुद्धिप्रौद्योगिक्याः अभिनवप्रयोगान् अपि प्रेरितवती अस्ति ।

2. रेफरी तथा वास्तविकसमयदत्तांश

ओलम्पिकजलपोलो-रेफरी फ्रैङ्क् ओहमे, यः जर्मनीदेशस्य हनोवर-नगरस्य मैक्स प्लैङ्क् इन्स्टिट्यूट् फ़ॉर् ग्रेविटेशनल् फिजिक्स् इत्यस्मिन् खगोलभौतिकशास्त्रज्ञः अपि अस्ति, सः कृत्रिमबुद्धेः विषये अपरिचितः नास्ति दैनन्दिनकार्य्ये सः जटिलगुरुत्वाकर्षणतरङ्गदत्तांशैः भ्रमति, कृष्णरन्ध्रस्य टकरावस्य सूक्ष्मसंकेतान् अन्विष्य, कदाचित् कृत्रिमबुद्धेः साहाय्येन परन्तु यदा सः पेरिस्-ओलम्पिक-क्रीडायाः तरणकुण्डस्य समीपे श्वेतवर्णीय-रेफरी-वर्दी-वस्त्रेण स्थितवान् तदा सः सर्वथा भिन्नं आव्हानं सम्मुखीकृतवान् यत् कन्दुकः सिञ्चति-जलस्य मध्ये गोल-रेखां लङ्घयति वा इति सम्यक् न्यायं करोति स्म

यद्यपि कृत्रिमबुद्ध्या पादकन्दुकादिक्रीडासु समाननिर्णयानां समर्थनं प्रदत्तम्, यथा क्षेत्रस्य बहुकैमरा-ग्रहणं, कन्दुकस्य अन्तः निर्मितं चिप्-प्रौद्योगिकी च, तथापि अन्येषु क्रीडासु अस्य लोकप्रियता अद्यापि मन्दं वर्तते, विशेषतः येषु क्रीडासु वास्तविकसमयदत्तांशस्य आवश्यकता भवति विश्लेषणं निर्णायक सत्रम्।

विभिन्नपरियोजनानां मध्ये धनस्य अभावः, व्यक्तिगतआवश्यकता च, विशेषतः पेरिस् ओलम्पिकस्य ३२ परियोजनासु अपि कृत्रिमबुद्धिप्रौद्योगिक्याः प्रचारार्थं प्रमुखं बाधकं भवति ओम् इत्यनेन दर्शितं यत् यद्यपि जलपोलोक्रीडायाः दीर्घः इतिहासः अस्ति तथापि प्राचीनतमेषु ओलम्पिकदलक्रीडासु अन्यतमः इति नाम्ना तस्य आर्थिकप्रभावस्य तुलना बास्केटबॉल-फुटबॉल-इत्यादीनां लोकप्रियक्रीडाभिः सह कर्तुं कठिनम् अस्ति तदतिरिक्तं जलान्तरवातावरणेषु चित्रग्रहणं, भयंकरं संघर्षं च जलपोलोक्षेत्रे कृत्रिमबुद्धिप्रयोगानाम् अद्वितीयतांत्रिकचुनौत्यं अपि जनयति

वास्तविकसमये एआइ-सहायकनिर्णये सटीकः पारदर्शी च संचारः महत्त्वपूर्णः भवति । ओम इत्यस्य मतं यत् चित्राणां माध्यमेन अथवा दृश्यीकरणसाधनद्वारा दलस्य प्रेक्षकाणां च समक्षं सूचनां व्यापकरूपेण प्रस्तुतं करणं, तेभ्यः स्वतन्त्रनिर्णयस्य क्षमता च दत्तुं विश्वासः, मान्यता च प्राप्तुं सर्वोत्तमः उपायः अस्ति

यदा सम्पर्कक्रीडासु दुष्ट-आह्वानस्य विषयः आगच्छति तदा अस्पष्टतां निर्मूलयितुं कठिनं भवति, एतेषां द्रुतगतिना परिवर्तनशीलनिर्णयानां कृते प्रायः सहमतिः दुर्गमः भवति ओमः अपि अवदत् यत् - "ब्रह्माण्डे कृष्णरन्ध्राणां अन्वेषणस्य तुलने एतेषां दुष्टव्यवहारानाम् परिमाणं कृत्वा न्यायार्थं कृत्रिमबुद्धेः कृते त्यक्तुं निःसंदेहं अधिकं जटिलं कार्यम् अस्ति" इति

3. प्रेक्षकाणां अनुभवं वर्धयन्तु

प्रतियोगितायाः समये संचिताः विशालाः आँकडा: न केवलं कृत्रिमबुद्धि-एल्गोरिदम्-प्रशिक्षण-समर्थनं दातुं शक्नुवन्ति, अपितु सांख्यिकीय-सूचनायाः क्षुधार्तानां टीवी-दर्शकानां कृते नूतनानि क्षितिजानि अपि उद्घाटयितुं शक्नुवन्ति |. वैज्ञानिकः पैट्रिक लुसी इत्ययं सम्यक् जानाति सः अवदत् यत् "क्रीडायाः स्वकीया अद्वितीया भाषा अस्ति, या सीमां लङ्घयति वैश्विकसञ्चारं च प्रवर्धयति। सांख्यिकी-आँकडानां एकीकरणेन एतेषु आदान-प्रदानेषु समृद्धं तत्त्वं योजयति संवादं च गभीरं करोति। स्तरः, यः एव प्रेक्षकाः अपेक्षन्ते” इति ।

एतस्याः उदयमानस्य सूचनाप्रवृत्तेः सम्मुखे प्रमुखाः प्रसारकाः तस्य प्रस्तुतिविधिषु गहनतया अन्वेषणं कुर्वन्ति तथा च टीवी-पर्दे अधिकानि आँकडानि प्रदर्शयितुं प्रयतन्ते २००० तमे वर्षे सिड्नी-ओलम्पिक-क्रीडायां दूरदर्शन-पर्दे "वर्चुअल्-अभिलेख-रेखा" स्थापिता तदा प्रेक्षकाः मोहिताः अभवन् । अधुना २०२४ तमस्य वर्षस्य प्रतीक्षया हरपुरः पूर्वानुमानं करोति यत् प्रसारकानाम् अभूतपूर्वक्षमता भविष्यति यत् ते दर्शकानां कृते अभूतपूर्वं दर्शन-अनुभवं आनेतुं त्वरणं, शीर्ष-गतिः, तालम् इत्यादिभ्यः अधिक-आयामेभ्यः आँकडान् दृग्गतरूपेण प्रस्तुतुं शक्नुवन्ति |.

हरपुरं यत् अधिकं रोमाञ्चयति तत् अस्ति यत् Intel Geti computer vision artificial intelligence platform इत्यस्य साहाय्येन personalized highlights इत्यस्य विचारः क्रमेण वास्तविकतां प्राप्नोति, यत् भविष्यस्य प्रसारणस्य प्रवृत्तिं नेतुं शक्नोति। हरपुरः अवदत् यत् विशाल-घटना-अभिलेखानां सम्मुखे कृत्रिम-बुद्धिः सटीक-छलनी इव भवति, या शीघ्रमेव तान् दृश्यान् गृहीतुं बुनितुं च शक्नोति, येषां प्रत्येकः प्रेक्षकः अधिकतया इच्छति, पारम्परिकं क्रीडा-दर्शन-प्रतिरूपं पूर्णतया विध्वंसयति |.

एतत् परिवर्तनं विशेषतया सीमितसंसाधनयुक्तेषु देशेषु प्रशिक्षकाणां प्रसारकाणां च लाभाय भविष्यति। हापुरः अवदत् यत् - "यदि कोऽपि नाइजीरियादेशस्य पुरुषबास्केटबॉलदलेन निर्मितं प्रत्येकं त्रि-पॉइण्टर् द्रष्टुम् इच्छति तर्हि कृत्रिमबुद्धिः सर्वान् शॉट् ब्राउज् कृत्वा स्वयमेव एकत्र संयोजयितुं शक्नोति (Compiled/Golden Deer)।"