समाचारं

दक्षिणपूर्व एशियायाः विपण्यां चीनीयविद्युत्वाहनानि लोकप्रियाः सन्ति (International Perspective)

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता काओ शियुन


२०२४ तमे वर्षे इन्डोनेशिया-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने वुलिंग्, चेरी, नेझा, ग्रेट्-वाल-इत्यादीनां १० तः अधिकाः चीनीय-वाहन-कम्पनयः विविध-नवीन-उत्पादैः सह पदार्पणं करिष्यन्ति चित्रे ग्रेट् वाल मोटर्स् इत्यनेन प्रदर्शितं नूतनं संकरकारं दृश्यते । अस्माकं संवाददाता काओ शियुनस्य छायाचित्रम्


चित्रे इण्डोनेशिया-विपण्ये प्रथमं शुद्धं विद्युत्-अफ-रोड्-वाहनं iCAR 03 इति दृश्यते, यत् चेरी-आटोमोबाइल-संस्थायाः अस्मिन् आटो-प्रदर्शने विमोचितम् । हारूनस्य चित्रम्

१८ जुलैतः २८ पर्यन्तं २०२४ तमस्य वर्षस्य इन्डोनेशिया-अन्तर्राष्ट्रीय-वाहनप्रदर्शनं इन्डोनेशिया-देशस्य बन्टेन्-प्रान्तस्य टङ्गेराङ्ग-नगरे इन्डोनेशिया-सम्मेलन-प्रदर्शन-केन्द्रे अभवत् । अस्मिन् वर्षे वाहनप्रदर्शनस्य विषयः अस्ति "नवाचारस्य प्रेरणायाश्च संयोजनम्" इति कुलम् ११ प्रदर्शनीभवनानि सन्ति, तथा च प्रदर्शनीक्षेत्रं १२०,००० वर्गमीटर् यावत् वर्धितम् अस्ति प्रदर्शन्यां भागं गृह्णन्तु। इन्डोनेशिया-देशस्य वाहन-उद्योग-सङ्घस्य अध्यक्षः योहानेस् इत्ययं कथयति यत् सः आशास्ति यत् सः आशास्ति यत् सः आटो-प्रदर्शनस्य माध्यमेन विभिन्नदेशेभ्यः कार-कम्पनीनां नवीनतम-उत्पादानाम् परिचयं इन्डोनेशिया-देशस्य जनानां कृते करिष्यति, तथा च इन्डोनेशिया-देशस्य वाहन-उद्योगस्य विकासस्य परिवर्तनस्य च समर्थनं प्रवर्धनं च करिष्यति।

हरितस्य न्यूनकार्बनयुक्तस्य च परिवहनेन विकासस्य त्वरितता भवति

इन्डोनेशियायाः सम्मेलन-प्रदर्शनीकेन्द्रे विभिन्नेषु बूथेषु प्रेक्षकैः भीडः आसीत् । इन्डोनेशियादेशस्य बोगोर्-नगरस्य अकबरः प्रातःकाले एव कारप्रदर्शने आगतः । सः श्रुत्वा यत् वाहनप्रदर्शने अनेकानि नूतनानि काराः मुक्ताः अभवन्, तानि अनुभवितुं च अत्र आगतः । अकबरः अवदत् यत्, "मया बहु नवीनाः उत्पादाः दृष्टाः, यथा विद्युत्काराः, विद्युत्ट्रकाः, विद्युत्शिबिराणि... वाहन-उद्योगस्य विकासे नूतनाः प्रवृत्तयः दर्शयन्ति।

आगन्तुकानां कृते उत्तमं वाहनचालनस्य अनुभवं प्रदातुं वाहनप्रदर्शनेन आरम्भात् बृहत्तमं परीक्षणचालनक्षेत्रं स्थापितं अस्ति । ऑटो शो इत्यस्य परियोजनानिदेशकस्य लिन् मेङ्ग इत्यस्य मते परीक्षणड्राइवक्षेत्रं प्रायः २ किलोमीटर् दीर्घं भवति, तत्र प्रेक्षकाणां कृते परीक्षणड्राइव् कृते २९ भागं गृह्णन्तः ब्राण्ड्-समूहानां १३० तः अधिकानि वाहनानि प्राप्यन्ते परीक्षणचालनक्षेत्रे विशेषतया विविधानि परिदृश्यानि अपि स्थापयन्ति, यथा विद्युत्वाहनानां जलरोधकप्रदर्शनस्य परीक्षणार्थं जलबाधाक्षेत्रस्य व्यवस्थापनम्

पेर्टामिना-बूथे विविधाः स्वच्छ-ऊर्जा-उत्पादाः प्रदर्शिताः, यथा न्यून-कार्बन-इन्धनानि येषां उपयोगः नूतन-ऊर्जा-वाहनेषु कर्तुं शक्यते, तथैव हरित-ऊर्जा-स्थानकानि, विद्युत्-वाहन-चार्जिंग-स्थानकानि, बैटरी-इत्यादीनि च इन्डोनेशिया-पेट्रोलियम-निगमस्य वाणिज्यिक-व्यापार-व्यापार-सहायक-संस्थायाः अध्यक्षः रिवा इत्यनेन उक्तं यत्, कम्पनी २०६० तमवर्षपर्यन्तं शुद्ध-शून्य-उत्सर्जनस्य लक्ष्यं प्राप्तुं प्रतिबद्धा अस्ति, तथा च हरित-ऊर्जा-दक्षता-सुधार-इत्यादीनां उपायानां माध्यमेन वाहन-परिवहन-उद्योगेषु उत्सर्जनं न्यूनीकरिष्यति तथा हरितप्रौद्योगिक्याः नवीनतायाः अनुप्रयोगस्य च प्रचारः पर्यावरणस्य उपरि प्रभावः च इन्डोनेशियायाः हरित ऊर्जासंक्रमणस्य समर्थनं च।

इन्डोनेशियायाः उपराष्ट्रपतिः मा'रुफः वाहनप्रदर्शनस्य उद्घाटनसमारोहे भाषणं कृतवान् यत् इन्डोनेशियासर्वकारः स्वतन्त्रस्य, लचीलस्य, स्थायित्वस्य च राष्ट्रियवाहनउद्योगस्य निर्माणार्थं प्रतिबद्धः अस्ति, यस्मिन् एकः विद्युत्वाहनस्य स्थापनायाः त्वरिततां कर्तुं वर्तते ecosystem. "सर्वकारः पर्यवेक्षणं सुदृढं करिष्यति, प्रोत्साहनं च प्रदास्यति , विद्युत्वाहनानां विकासेन बैटरीनिर्माणस्य च माध्यमेन विद्युत्वाहन-उद्योगस्य विकासं त्वरितुं शक्नोति। सः वाहन-उद्योगे ये वाहन-प्रदर्शने उपस्थिताः आसन्, तेषां कृते वाहन-क्षेत्रे नवीकरणीय-ऊर्जा-प्रौद्योगिकी-अनुसन्धान-विकासयोः उद्यमानाम् मध्ये सहकार्यस्य विस्तारं कर्तुं प्रोत्साहितवान् कार्बन उत्सर्जनस्य न्यूनीकरणाय एतत् अतीव महत्त्वपूर्णम् अस्ति तथा च अर्थव्यवस्थायाः विकासं हरिततरं स्थायिरूपेण च प्रवर्धयितुं साहाय्यं करिष्यति।

चीन-इण्डोनेशिया-विद्युत्वाहनसहकार्यस्य महती सम्भावना अस्ति

टेस्ट् ड्राइव् क्षेत्रे राजधानी जकार्तातः सर्वं मार्गं आगतः आगन्तुकः पुतुः अधुना एव संकर-एसयूवी-वाहनस्य अनुभवं कृतवान् आसीत् । सः पत्रकारैः उक्तवान् यत् यदा भवान् वाहनप्रदर्शनं गच्छति तदा भवान् नवीनतममाडलानाम् उन्नतप्रौद्योगिकीनां च निकटतया अनुभवं कर्तुं शक्नोति "विशेषतः चीनीयनिर्मातृभिः आनीतानां बहूनां विद्युत्कारानाम्, ये उन्नतविन्यासान् प्रौद्योगिकीश्च प्रदर्शयन्ति, अतीव लोकप्रियाः च सन्ति" इति।

अस्मिन् वाहनप्रदर्शने वुलिंग्, चेरी, नेझा, ग्रेट् वाल इत्यादीनि १० तः अधिकाः चीनदेशस्य वाहनकम्पनयः विविधैः नूतनैः उत्पादैः सह प्रादुर्भूताः । BYD इत्यस्य बूथः जनसङ्ख्यायुक्तः आसीत्, नवविमोचितस्य शुद्धविद्युत्वाहनस्य M6 इत्यस्य परितः बहवः आगन्तुकाः एकत्रिताः आसन्, विस्तृतसूचनाः याचन्ते स्म ।

वुलिंग् इत्यनेन अस्मिन् समये बिङ्गो विद्युत्वाहनस्य विशेषसंस्करणं प्रारब्धम् अस्ति तथा च इन्डोनेशियादेशे कम्पनीयाः इन्डोनेशियायाः विपण्यां प्रवेशस्य ७ वर्षस्य उत्सवस्य कृते सीमितमात्रायां विक्रीयते। २४ जुलैपर्यन्तं वुलिंग् इत्यनेन अस्मिन् वाहनप्रदर्शने कुलम् ९४८ आदेशाः प्राप्ताः, वर्षे वर्षे ४५% वृद्धिः, यत्र ७१९ नूतनाः ऊर्जा-आदेशाः सन्ति, येषु ७५% अधिकाः सन्ति अस्मिन् वर्षे प्रथमार्धे इन्डोनेशियादेशस्य नूतनऊर्जावाहनविपण्यस्य ६८.४% भागं वुलिंग्-इत्यस्य भागः आसीत्, यत् अस्य अग्रणीस्थानं निरन्तरं निर्वाहयति । वुलिंग् इन्डोनेशिया ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः वाङ्ग वेइसेन् इत्यनेन उक्तं यत् वुलिंग् भविष्ये इन्डोनेशियायाः विपण्यं अधिकं सुधारयिष्यति विस्तारं च करिष्यति, प्रतिस्पर्धात्मकं नवीनं उत्पादं निरन्तरं प्रक्षेपयिष्यति, दक्षिणपूर्व एशियायाः विपण्यं च विकिरणं करिष्यति।

चेरी ऑटोमोबाइल-बूथस्य सम्मुखे विद्युत्-अफ-रोड्-वाहनं अनेकेषां आगन्तुकानां आकर्षणं कृतवान् यत् ते तत् द्रष्टुं अनुभवितुं च शक्नुवन्ति स्म । चेरी इत्यस्य बूथस्य प्रभारी व्यक्तिः पत्रकारैः सह अवदत् यत् इन्डोनेशियादेशे प्रक्षेपितं कम्पनीयाः प्रथमं विद्युत्कारं ओमेण्डा ई ५ इत्येतत् अस्मिन् वर्षे प्रथमार्धे अतीव लोकप्रियम् अभवत्। चेरी इन्डोनेशिया शाखायाः कार्यकारी उपमहाप्रबन्धकः क्यू जिजोङ्गः अवदत् यत् कम्पनी स्थानीयकम्पनीभिः सह सहकार्यं गभीरं करिष्यति यत् अधिकानि हरितानि बुद्धिमानि च नवीनमाडलं विकसितुं शक्नुवन्ति ये इन्डोनेशियायाः बाजारस्य आवश्यकतां पूरयन्ति, तथैव गुणवत्तापूर्णसेवाः निर्वाहयिष्यन्ति चीनीयब्राण्डप्रतिबिम्बं च निर्वाहयिष्यति।

चीनदेशस्य BAIC, Jietu, GAC Aian इत्यादीनां ब्राण्ड्-संस्थाः अपि इन्डोनेशिया-देशेन सह सहकार्यं वर्धयितुं स्वस्य अभिप्रायं प्रकटितवन्तः । ग्रेट् वाल मोटर्स् इत्यनेन प्रथमवारं इन्डोनेशियादेशे स्थानीयतया एकत्रितौ नूतनौ संकरकारौ प्रदर्शितौ; इन्डोनेशियाई रुपिया) आगामिषु पञ्चषु ​​वर्षेषु स्थानीयरूपेण कारखानस्य निर्माणं करिष्यति तथा च आगामिवर्षस्य आरम्भे स्थानीयकारखाने कारानाम् संयोजनं आरभेत...

चीनदेशे इन्डोनेशियादेशस्य राजदूतः झोउ हाओली इत्यनेन वाहनप्रदर्शने उक्तं यत् इन्डोनेशियादेशे अधिकाधिकं चीनीयविद्युत्वाहनब्राण्ड्-प्रवर्तनं दृष्ट्वा सः अतीव प्रसन्नः अस्ति विद्युत्वाहनक्षेत्रे द्वयोः देशयोः सहकार्यं इन्डोनेशियादेशस्य हरितविकासस्य आवश्यकतां पूरयति आशा च यत् द्वयोः देशयोः उद्यमाः भविष्ये सहकार्यं अधिकं गभीरं करिष्यन्ति इति। इन्डोनेशियादेशस्य आर्थिकसमन्वयमन्त्री ऐररङ्गा हरताटो इत्यनेन उक्तं यत् चीनीयविद्युत्वाहनब्राण्ड्-समूहेन इन्डोनेशिया-देशस्य वाहन-विपण्ये लाभः प्राप्तः, ते च इन्डोनेशिया-देशस्य वाहन-बाजारस्य प्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यति |.

चीनीयकारकम्पनयः दक्षिणपूर्व एशियायाः विपण्येषु निवेशं वर्धयन्ति

अन्तर्राष्ट्रीयरणनीतिपरामर्शदातृसंस्थायाः अर्न्स्ट् एण्ड् यङ्ग् इत्यनेन अद्यैव प्रकाशितस्य प्रतिवेदनस्य मतं यत् दक्षिणपूर्व एशियायाः देशेषु यथा इन्डोनेशिया, मलेशिया, थाईलैण्ड्, सिङ्गापुर इत्यादिषु विद्युत्वाहनविपण्यं महत्त्वपूर्णवृद्धिं प्रारभ्यते इति अपेक्षा अस्ति यत् २०३५ तमे वर्षे कुलम् एतेषु देशेषु विद्युत्वाहनस्य विक्रयः २०२१ तः २०२१ पर्यन्तं वर्धते ।अस्य वृद्धिः २ अरब अमेरिकी डॉलरतः ८० अरब अमेरिकी डॉलरपर्यन्तं १०० अरब अमेरिकी डॉलरपर्यन्तं अभवत् । अन्तिमेषु वर्षेषु चीनीयवाहनकम्पनयः दक्षिणपूर्व एशियायाः विपण्यस्य सक्रियरूपेण अन्वेषणं कृतवन्तः, अन्यैः देशैः सह औद्योगिकशृङ्खलासहकार्यं च सुदृढं कृतवन्तः येन परस्परं लाभः, विजय-विजय-परिणामः च भवति

चीनदेशस्य विद्युत्वाहनानां दक्षिणपूर्व एशियायाः विपण्यां उत्तमं विक्रयफलं प्राप्तम् अस्ति । अस्मिन् वर्षे प्रथमार्धे इन्डोनेशियादेशस्य विद्युत्वाहनस्य विक्रयः प्रायः १२,००० यूनिट् यावत् अभवत्, शीर्षपञ्च ब्राण्ड् सर्वे चीनदेशस्य सन्ति । थाईलैण्ड्-देशस्य ऑटोमोबाइल-सङ्घस्य आँकडानुसारं २०२३ तमे वर्षे थाईलैण्ड्-देशे पञ्जीकृतानां विद्युत्-वाहनानां कुलसंख्या प्रायः ७६,००० भविष्यति, यत् कुल-वाहन-पञ्जीकरणानां १२% भागं भवति तथा शीर्षदशसु ८ चीनीयब्राण्ड् सन्ति । कम्बोडियादेशे BYD इत्येतत् विद्युत्वाहनस्य ब्राण्ड्-मध्ये एकं लोकप्रियं जातम् । क्यू जिजोङ्ग इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु दक्षिणपूर्व एशियायाः विपण्यां चीनीयविद्युत्वाहनानां विक्रयः निरन्तरं भवति, येन न केवलं स्थानीयपरिवहनक्षेत्रे ऊर्जासंरक्षणं कार्बनस्य न्यूनीकरणं च योगदानं भवति, अपितु स्थानीयक्षेत्रे आधारभूतसंरचनानिर्माणे निरन्तरं सुधारं उन्नयनं च कर्तुं साहाय्यं भवति .

अधुना चीनदेशस्य अनेकाः विद्युत्वाहनकम्पनयः दक्षिणपूर्व एशियायां निवेशस्य विस्तारस्य घोषणां कृतवन्तः : जुलैमासस्य ४ दिनाङ्के BYD इत्यस्य थाईलैण्ड्-कारखानम् आधिकारिकतया कार्यान्वितम्, यस्य वार्षिकं उत्पादनक्षमता १५०,००० वाहनानां भवति तथा च १५ जुलै दिनाङ्के १०,००० रोजगारस्य सृजनं भविष्यति इति अपेक्षा अस्ति , कम्बोडिया इत्यनेन घोषितं यत् BYD कम्बोडियादेशे विद्युत्वाहनसंयोजनसंयंत्रे निवेशं कर्तुं स्थापनां च कर्तुं योजनां करोति, यस्य वार्षिकसंयोजनक्षमता 17 जुलाई दिनाङ्के GAC Aian Thailand Smart Factory आधिकारिकतया सम्पन्नं कृत्वा उत्पादनं कृतम्... From स्थानीयकारखानेषु निवेशं कर्तुं निर्माणं च कर्तुं सम्पूर्णवाहनानि निर्यातयन् चीनीयवाहनकम्पनयः स्थानीयवाहनउद्योगस्य परिवर्तनस्य उन्नयनस्य च सक्रियरूपेण समर्थनं कुर्वन्ति।

चीनदेशः दक्षिणपूर्व एशियादेशैः सह विद्युत्वाहनसम्बद्धेषु उद्योगेषु प्रतिभाप्रशिक्षणं सुदृढं कर्तुं अपि सहकार्यं कुर्वन् अस्ति । १८ जुलै दिनाङ्के चीन-आसियान-नवीन-ऊर्जा-वाहन-उद्योग-उद्योग-शिक्षा-एकीकरण-समुदायस्य औपचारिकरूपेण गुआङ्ग्क्सी-नगरे स्थापना अभवत्, यत्र ८९ सदस्य-इकायाः ​​समाविष्टाः, चीनस्य विकासं प्रवर्धयितुं विद्यालयान्, वैज्ञानिक-संशोधन-संस्थाः, अपस्ट्रीम-डाउनस्ट्रीम-उद्यमान्, अन्ये च बहवः बलाः एकत्र आनयन् तथा आसियान नवीन ऊर्जा वाहन उद्योगों के समन्वित विकास। समुदायस्य सदस्यः, इन्डोनेशियादेशस्य आनन्द औद्योगिकव्यावसायिक-तकनीकी-विद्यालयस्य निदेशकमण्डलस्य अध्यक्षः च रोनी इत्यनेन उक्तं यत् चीनदेशः नूतन-ऊर्जा-वाहनानां क्षेत्रे अग्रणी अस्ति, चीन-देशेन सह सहकार्यं कृत्वा स्थानीय-विद्युत्-वाहन-उद्योगाय समर्थनं दातुं शक्नोति .

थाईलैण्ड्-वाहन-संस्थायाः रणनीतिविभागस्य निदेशिका रत्चनिता अवदत् यत् चीनस्य विद्युत्वाहनानि विपण्यस्य नेतृत्वं कुर्वन्ति, येन न केवलं थाईलैण्ड्-देशस्य चीनस्य वाहन-उद्योगस्य च मध्ये उत्पादनक्षमता-सहकार्यं प्रवर्धयति, अपितु बैटरी-चार्जिंग् इत्यादीनां आपूर्तिशृङ्खला-कम्पनीनां विकासः अपि त्वरितः भवति piles, थाईलैण्ड्-देशस्य सम्पूर्णं विद्युत्-वाहन-उद्योग-शृङ्खलां निर्मातुं साहाय्यं करोति । इन्डोनेशियाविश्वविद्यालयस्य अर्थशास्त्रविद्यालयस्य डीनः टेगु डालटान्टो इत्यस्य मतं यत् अधिकाधिकानि चीनीयविद्युत्वाहनानि इन्डोनेशिया-दक्षिणपूर्व-एशिया-बाजारेषु प्रविशन्ति, यत् क्षेत्रस्य हरितविकासस्य आवश्यकताभिः सह सङ्गतम् अस्ति तथा च तकनीकीस्तरस्य उन्नयनार्थं अनुकूलम् अस्ति स्थानीयकम्पनयः औद्योगिकशृङ्खलायाः विकासं च प्रवर्धयन्ति .

(अस्मिन् वृत्तपत्रे इन्डोनेशियादेशस्य टङ्गेराङ्गतः जुलै २५ दिनाङ्के प्रकाशितम्)

"जनदैनिक" (पृष्ठ १५, जुलै २६, २०२४)