समाचारं

"Tear apart" ट्रम्प-हैरिस्-अभियानस्य "प्रारम्भः"।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिङ्गटन, जुलै २४ (सिन्हुआ) अमेरिकी उपराष्ट्रपतिः हैरिस्, यः मूलतः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कने ताडितः अस्ति, सा २३ दिनाङ्के प्रथमे राष्ट्रपतिपदप्रचारसभायां बोधितवती यत् सा अभियोजिका आसीत्, विभिन्नानां अपराधिनां विरुद्धं युद्धं च कृतवती, तस्य तात्पर्यम् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः ट्रम्पः “अपराधी” अस्ति ।

ट्रम्पस्य "विच्छेदनस्य" अतिरिक्तं हैरिस् दाने अपि प्रगतिम् अकरोत् सा १० कोटि डॉलरात् अधिकं दानं प्राप्तवती अस्ति । नवीनतममतदानेन ज्ञायते यत् हैरिस्-ट्रम्पयोः अनुमोदन-रेटिंग्-योः मध्ये अन्तरं महत् नास्ति ।

हैरिस् "अग्नयः" ।

हैरिस् इत्यस्य प्रथमः राष्ट्रपतिपदप्रचारकार्यक्रमः विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे आसीत् । सा ३००० तः अधिकजनसमूहं प्रति अवदत् यत् सा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् पर्याप्तं समर्थनं प्राप्तवान् इति ।

हैरिस् अभियोजक-महान्यायिकत्वेन स्वस्य अनुभवस्य परिचयं कृतवान् यत्, "मया सर्वविध-अपराधिनः, स्त्रियाः दुर्व्यवहारं कुर्वतां शिकारीणां, उपभोक्तृणां चीर-प्रदानं कुर्वतां, व्यक्तिगतलाभार्थं नियम-भङ्गं कुर्वतां घोटालाबाजानां च विरुद्धं युद्धं कृतम्, ततः "अहं प्रकारं जानामि" इति of guy Trump is" इति हैरिस् अवदत्।

ट्रम्पः "आपराधिक-आधारेण" राष्ट्रपतिपदार्थं प्रत्यायितवान्, "हश-मनी"-प्रकरणे दोषी इति निर्णीतः, अमेरिकी-इतिहासस्य आपराधिक-प्रकरणे दोषी इति प्रथमः पूर्व-राष्ट्रपतिः अभवत् "हश मनी" प्रकरणस्य दण्डस्य तिथिः १८ सेप्टेम्बर् इति निर्धारिता अस्ति ।

जुलैमासस्य २२ दिनाङ्के अमेरिकी-उपराष्ट्रपतिः हैरिस् (अग्रभागे) अमेरिकादेशस्य वाशिङ्गटन-नगरे व्हाइट हाउसस्य दक्षिण-लॉन्-इत्यत्र एकस्मिन् कार्यक्रमे भागं गृहीतवान् ।सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्

अभियानस्य रणनीतिज्ञः केवन श्रॉफ् इत्यस्य मतं यत् हैरिस् ट्रम्प इत्यस्य उपरि आक्रमणं कर्तुं अभियोजकत्वेन स्वस्य अनुभवस्य उपरि अवलम्बितुं शक्नोति, अपरपक्षे तु बाइडेन् प्रशासनस्य विषयान् उपलब्धीश्च प्रकाशयितुं शक्नोति।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं हैरिस्-महोदयेन प्रथमे प्रचार-कार्यक्रमे बाइडेन्-इत्यस्मात् अपेक्षया बहु अधिकं बलात् ट्रम्पस्य आलोचना कृता । उपस्थिताः बहवः समर्थकाः मन्यन्ते स्म यत् ते हैरिस् इत्यस्य राष्ट्रपतिपदस्य उम्मीदवारीं दृष्ट्वा "उत्साहिताः" अभवन् ।

हैरिस् ५९ वर्षीयः अस्ति ८१ वर्षीयस्य बाइडेन् इत्यस्य उत्तराधिकारी भवितुं धावित्वा सा आयुः विषयं रिपब्लिकन् पक्षं प्रति पादं पातितवती । ट्रम्पः ७८ वर्षीयः अस्ति । डेमोक्रेटिकपक्षस्य कृते हैरिस् बाइडेन् इत्यस्मात् दूरं अधिका ऊर्जायुक्तः उम्मीदवारः अस्ति ।

अमेरिकीनिर्वाचनसूचनाजालस्थलेन "Real Transparent Politics" इत्यनेन संकलितस्य मतदानस्य आँकडानुसारं २३ तमे दिनाङ्कपर्यन्तं ट्रम्पः राष्ट्रियनिर्वाचनेषु औसतेन १.६ प्रतिशताङ्कैः हैरिस् इत्यस्य अग्रणीः अस्ति अत्र अपि मतदानं भवति यत् हैरिस् इत्यस्य समर्थनस्य दरः ट्रम्पस्य समर्थनस्य दरं अतिक्रान्तवान् इति रायटर् इत्यनेन इप्सोस् इत्यनेन २३ दिनाङ्के प्रकाशितस्य मतदानस्य परिणामेषु ज्ञातं यत् हैरिस् ट्रम्प इत्यस्मात् २ प्रतिशताङ्केन अग्रे अस्ति।

धनसङ्ग्रहः उपचयनं च ध्यानं आकर्षयति

नवम्बर्-मासस्य ५ दिनाङ्के राष्ट्रपतिनिर्वाचन-मतदानदिवसात् किञ्चित् मासत्रयाधिकं समयः अस्ति, तस्याः पुरतः हैरिस्-महोदयस्य बहुविधं कार्यं वर्तते : धनसङ्ग्रहः, रणनीत्यानां विषये चिन्तनं, स्वस्य उपनिदेशकस्य चयनं, विज्ञापनं...

एषः अमेरिकीराष्ट्रपतिः बाइडेन् (वामतः द्वितीयः) उपराष्ट्रपतिः हैरिस् (दक्षिणतः द्वितीयः) च अमेरिकादेशस्य वाशिङ्गटननगरस्य व्हाइटहाउस् इत्यत्र जुलैमासस्य ४ दिनाङ्के गृहीताः।सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्

बाइडेन् इत्यनेन २१ तमे दिनाङ्के दौडतः निवृत्तेः घोषणायाः २४ घण्टाभ्यन्तरे एव हैरिस् इत्यनेन २२ तमे दिनाङ्के सायं यावत् तस्याः धनसङ्ग्रहस्य राशिः १० कोटि अमेरिकी डॉलरात् अधिका आसीत्

हैरिस् बाइडेन् इत्यस्य प्रचारनिधिं "उत्तराधिकारं" प्राप्तुं अपि योजनां करोति, यत् जूनमासस्य अन्ते प्रायः ९६ मिलियन डॉलरं यावत् आसीत् । परन्तु ट्रम्प-अभियानेन २३ दिनाङ्के संघीयनिर्वाचनआयोगाय शिकायत यत् हैरिस् धनं ग्रहीतुं न शक्नोति इति।

हैरिस् इत्यस्य रनिंग मेट् कः भविष्यति इति अपि चिन्ता वर्तते। अनेकाः प्रमुखाः डेमोक्रेटिक-दातारः २३ तमे दिनाङ्के प्रकटितवन्तः यत् स्विंग्-राज्येभ्यः त्रयः डेमोक्रेट्-दलस्य सदस्याः उप-अभ्यर्थिनः सन्ति येषु हैरिस् ध्यानं ददाति।

एते "वित्तदातारः" फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समीपे अवदन् यत् त्रयः पेन्सिल्वेनिया-राज्यस्य गवर्नर् जोश शापिरो, एरिजोना-देशस्य अमेरिकी-सीनेटरः मार्क-केलि, उत्तर-कैरोलिना-देशस्य गवर्नर् रॉय-कूपरः च सन्ति तेषां समर्थनं वालस्ट्रीट् तथा हॉलीवुड् इत्यत्र महत्त्वपूर्णैः "वित्तदातृभ्यः" प्राप्तम् अस्ति तथा च पूर्वमहान्यायिकेन एरिक् होल्डर् इत्यनेन पृष्ठभूमिपरीक्षा क्रियते। (सम्वादकाः: Xiong Maoling, Haiyang; Video: Wang Kewen; सम्पादकाः: Chen Dan, Wang Fengfeng)