समाचारं

रूसस्य वरिष्ठस्य अधिकारीणः गमनस्य अनन्तरमेव बेलारूसदेशस्य नूतनः विदेशमन्त्री उत्तरकोरियादेशं गतः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारानुसारं स्थानीयसमये जुलैमासस्य २३ दिनाङ्के बेलारूसदेशस्य विदेशमन्त्री रेझेन्कोवः आधिकारिकयात्रायै उत्तरकोरियादेशम् आगतः । उत्तरकोरिया-रूसयोः सम्बन्धाः नूतनस्तरं प्रति उन्नताः इति पृष्ठभूमितः एषा यात्रा भवति, रेझेन्कोवः उत्तरकोरियापक्षेण सह द्विपक्षीय-बेलारूस-रूस-उत्तरकोरिया-त्रिपक्षीय-सहकार्यस्य अन्येषु विषयेषु च चर्चां करिष्यति इति अपेक्षा अस्ति।

"नवयुगस्य निर्माणम्" ।

बेलारूसस्य विदेशमन्त्रालयेन २२ जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् उत्तरकोरियादेशस्य विदेशमन्त्रालयस्य आमन्त्रणेन रेझेन्कोवः २३ जुलैतः २५ जुलैपर्यन्तं उत्तरकोरियादेशस्य आधिकारिकयात्रायै प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति।

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः अपि एषा वार्ता प्रकाशिता, परन्तु रेझेन्कोवः जुलैमासस्य २३ तः २६ पर्यन्तं उत्तरकोरियादेशस्य आधिकारिकयात्राम् करिष्यति इति उक्तवती।

रेझेन्कोवस्य यात्रायाः विशिष्टं कार्यक्रमं द्वयोः अपि पक्षयोः घोषणा न कृता । परन्तु रेझेन्कोवः जुलैमासस्य २३ दिनाङ्के उत्तरकोरियादेशम् आगतः इति सूचना अस्ति ।उत्तरकोरियादेशस्य विदेशमन्त्री चोए सोन् हुई इत्यनेन तस्याः रात्रौ प्योङ्गयाङ्गनगरस्य कोर्यो होटेले तस्य स्वागतार्थं भोजस्य आयोजनं कृतम्

भोजसमारोहे चोए सोन् हुई इत्यनेन भाषणं कृत्वा उक्तं यत् उत्तरकोरिया-बेलारूस्-देशयोः साधारणाः आदर्शाः लक्ष्याणि च सन्ति, उत्तरकोरियादेशः द्विपक्षीयसम्बन्धानां नूतनयुगस्य निर्माणे आग्रहं करोति।

रेझेन्कोवः अपि भाषणं कृतवान् यत् बेलारूसस्य राष्ट्रपतिः लुकाशेन्को उत्तरकोरियादेशस्य नेता किम जोङ्ग-उन् च द्विपक्षीयसम्बन्धस्य विकासाय महत् महत्त्वं ददति, बेलारूसः च परस्परसम्मानस्य, परस्परसमझस्य, तथा च परस्परविश्वासः ।

केचन जनमताः अनुमानयन्ति यत् द्वयोः देशयोः विदेशमन्त्रिणः इति नाम्ना रेझेन्कोवः कुई शान्हुइ इत्यनेन सह वार्तालापं कर्तुं शक्नोति। उत्तरकोरिया-बेलारूसयोः सम्बन्धानां सकारात्मकविकासेन सह मिलित्वा कुई शान्हुई उत्तरकोरियादेशस्य आधिकारिकयात्रायां रेझेन्कोवस्य सह गमिष्यति इति अपेक्षा अस्ति। यदि एवम् अस्ति तर्हि कुई शान्हुई आसियान-विदेशमन्त्रिणां समागमस्य श्रृङ्खलां न त्यक्तुं शक्नोति यत् जुलै-मासस्य २७ दिनाङ्के लाओस्-देशस्य विएन्टियान्-नगरे भवितुं निश्चिता आसीत् ।

सम्बन्धाः त्वरिताः भवन्ति

बेलारूस्-उत्तरकोरिया-देशयोः १९९२ तमे वर्षे कूटनीतिकसम्बन्धः स्थापितः, द्वयोः देशयोः नियमितरूपेण मन्त्रिस्तरीयसम्पर्कः भवति इति कथ्यते । २०१६ तमे वर्षे उत्तरकोरियादेशेन मिन्स्क्-नगरे दूतावासः उद्घाटितः, परन्तु बेलारूस्-देशः अद्यापि प्योङ्गयाङ्ग-नगरे दूतावासं न उद्घाटितवान् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् रेझेन्कोवस्य यात्रा बेलारूसदेशस्य विदेशमन्त्री उत्तरकोरियादेशस्य प्रथमयात्रा अस्ति।

तस्मिन् एव काले एतत् ज्ञातव्यं यत् एकदा रेझेन्कोवः बेलारूसस्य राष्ट्रपतिकार्यालयस्य प्रथमोपनिदेशकरूपेण कार्यं कृतवान् बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन २७ जून दिनाङ्के बेलारूसस्य विदेशमन्त्रीरूपेण नियुक्तः ।रेझेन्कोवः कार्यभारं स्वीकृतवान् अद्यापि एकमासः न अभवत् उत्तरकोरियादेशं पदं स्वीकृत्य सः प्रथमं गन्तव्यस्थानं स्वीकृत्य उत्तरकोरियादेशस्य वर्तमानं महत्त्वं दर्शयति।

अस्मिन् वर्षे आरम्भात् उत्तरकोरिया-बेलारूस्-देशयोः सम्बन्धेषु विकासस्य सकारात्मकगतिः दृश्यते ।

अस्मिन् वर्षे जनवरीमासे उत्तरकोरियादेशस्य उपविदेशमन्त्री किम सोन्-क्युङ्ग्, बेलारूसस्य तत्कालीनविदेशमन्त्री अलेनिक् च युगाण्डादेशे असङ्गत-आन्दोलन-शिखरसम्मेलनस्य पार्श्वे मिलितवन्तौ

अस्मिन् वर्षे एप्रिल-मासस्य १६ दिनाङ्के बेलारूस्-देशस्य उपविदेशमन्त्री शेस्ताकोवः उत्तरकोरियादेशस्य भ्रमणं कृत्वा उत्तरकोरियादेशस्य उपविदेशमन्त्री इम् तियान्यी इत्यनेन सह मिलितवान् ।

तस्मिन् समये पक्षद्वयेन "सामान्यचिन्ताविषयेषु क्षेत्रीय-अन्तर्राष्ट्रीय-विषयेषु" विचारविनिमयः कृतः । पक्षद्वयेन "समयपरिवर्तनानां अनुपालनं कृत्वा उच्चस्तरीयसम्पर्कं सुदृढं कर्तुं" अपि च "उभयोः मध्ये मैत्रीपूर्णसहकारसम्बन्धं गभीरं कर्तुं आर्थिकसांस्कृतिकक्षेत्रेषु सहकार्यं सुदृढं कृत्वा परस्परं निकटतया समर्थनं कृत्वा अन्तर्राष्ट्रीयसहकार्यं कर्तुं च निर्णयः कृतः देशाः।"

एप्रिलमासस्य १७ दिनाङ्के शेस्ताकोवः उत्तरकोरियादेशे रूसीराजदूतेन सह मात्सेगोरा इत्यनेन सह मिलितवान् ।

बेलारूसदेशस्य उच्चस्तरीयप्रतिनिधिमण्डलं बहुवर्षेभ्यः उत्तरकोरियादेशं गतः इति सूचना अस्ति ।

"त्रिपक्षीयसहकार्यं विचार्यताम्"।

अस्मिन् वर्षे उत्तरकोरिया-बेलारूस्-देशयोः सम्बन्धाः अकस्मात् किमर्थं निकटाः अभवन् ? उत्तरकोरिया-रूसयोः सम्बन्धानां नूतनस्तरं प्रति वर्धमानस्य सन्दर्भे एतत् अभवत् इति जनमतेन उल्लेखितम् ।

गतवर्षस्य सेप्टेम्बर्-मासस्य १३ दिनाङ्के किम जोङ्ग-उन् रूसदेशं गत्वा रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह "ऐतिहासिकं" समागमं कृतवान् । पक्षद्वयेन अनेकेषां प्रमुखविषयाणां सहकार्यविषयाणां च चर्चा कृता, सम्झौताः, सहमतिः च अभवत् ।

बेलारूस् रूसस्य पारम्परिकः मित्रराष्ट्रः अस्ति । पुटिन्-किम-जोङ्ग-उन्-योः मिलनस्य किञ्चित्कालानन्तरं गतवर्षस्य १५ सितम्बर्-दिनाङ्के सोचीनगरे पुटिन्-लुकाशेन्को-योः वार्ता अभवत् । तस्मिन् समये लुकाशेन्को इत्यनेन उक्तं यत् बेलारूस्, रूसः, उत्तरकोरिया च "त्रिपक्षीयसहकार्यस्य विषये विचारं कर्तुं शक्नुवन्ति" इति ।

गतमासे पुटिन् उत्तरकोरियादेशस्य राज्ययात्राम् अकरोत्, उत्तरकोरियादेशस्य नेता किम जोङ्ग उन् इत्यनेन सह च मिलितवान् द्वयोः देशयोः व्यापकरणनीतिकसाझेदारीसन्धिः कृता। पुटिन् उक्तवान् यत् एषा सन्धिः एकः भङ्गदस्तावेजः अस्ति यः द्वयोः देशयोः सहकार्यं नूतनस्तरं प्रति उन्नतयति।

ज्ञातव्यं यत् यदा रेझेन्कोवः उत्तरकोरियादेशम् आगतः तदा एव रूसी-महाभियोजक-क्रास्नोव्-नेतृत्वेन प्रतिनिधिमण्डलं उत्तरकोरिया-देशस्य भ्रमणं समाप्तं कृत्वा २३ दिनाङ्के प्रस्थितम् आसीत्

केचन जनमताः अवदन् यत् रूसीमहाअभियोजकस्य उत्तरकोरियादेशस्य प्रथमा यात्रा एषा एव । अस्मिन् भ्रमणकाले क्रास्नोवः उत्तरकोरियादेशस्य केन्द्रीयअभियोजकक्षेत्रस्य महाअभियोजकेन किम चेओल्-वॉन् इत्यनेन सह वार्तालापं कृतवान्, अन्तरविभागीयसहकार्यसम्झौते, २०२४-२०२६ यावत् सहकार्ययोजना च हस्ताक्षरितवान्

अस्मिन् सन्दर्भे रेझेन्कोवस्य उत्तरकोरियायात्रायां बेलारूस-उत्तरकोरिया-द्विपक्षीय-बेलारूस्-रूस-उत्तरकोरिया-त्रिपक्षीय-सहकार्यस्य अन्यविषयाणां च चर्चा भवितुम् अर्हति

जनमतेन अवलोकितं यत् एतेषां त्रयाणां देशानाम् सहकार्यं कर्तुं यत् चालकशक्तिः अथवा "सामान्यता" प्रेरयति तत् अस्ति यत् ते सर्वे यूरेशियादेशे स्थिताः सन्ति, ते च सर्वे अमेरिकादेशेन पश्चिमे च स्थापितानां प्रतिबन्धानां दबावानां च सामना कर्तुं प्रयतन्ते अन्तिमेषु वर्षेषु यथा यथा युक्रेनदेशे संकटः निरन्तरं भवति तथा कोरियाद्वीपसमूहस्य स्थितिः तनावपूर्णा भवति तथा एतेषां त्रयाणां देशानाम् अमेरिका-पश्चिमयोः च मध्ये विरोधः अधिकाधिकं तीव्रः जातः, "एकीकृतः" सहकार्यः च त्रयाणां पक्षानां हिताय वर्तते .