समाचारं

रूसीमाध्यमाः : मास्कोनगरे कारविस्फोटेन रूसीसैन्यपदाधिकारी घातितः यः एकदा रूसीसैन्यगुप्तचरविभागे कार्यं करोति स्म

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] TASS तथा RIA Novosti इत्येतयोः प्रतिवेदनानुसारं २४ जुलै दिनाङ्के रूसस्य आन्तरिकमन्त्रालयस्य प्रवक्ता Volker इत्यनेन उत्तरे मास्कोनगरे एकस्य कारस्य विस्फोटः जातः, यस्मिन् द्वौ जनाः घातिताः इति सूचनां दत्तवान्।

आरआईए नोवोस्टी सहितस्य रूसीमाध्यमानां समाचारानुसारं जुलैमासस्य २४ दिनाङ्के मास्कोनगरे एकस्य कारस्य विस्फोटः जातः, यस्मिन् एकः पुरुषः सहितौ द्वौ जनाः घातिताः। आरआआ नोवोस्टी इत्यनेन उक्तं यत् चित्रे सः पुरुषः चोटितः सन् चालकस्य आसने वस्त्रैः पादौ पट्टिकां कृतवान् इति दृश्यते।स्रोतः : आर आई ए नोवोस्टी

समाचारानुसारं एतत् वाहनम् विस्फोटकैः सुसज्जितम् इति मन्यते, रूसीपुलिसः च एतस्य घटनायाः अन्वेषणं कुर्वन् अस्ति । रूसीमाध्यमानां समाचारानुसारं घातिताः दम्पती आसीत्, सः पुरुषः च रूसीसैन्याधिकारी आसीत् । कानूनप्रवर्तनस्रोताः अवदन् यत् एषा घटना "हत्यायाः प्रयासः" इति मन्यते, आक्रमणं च तस्य पुरुषस्य परिचयेन सह सम्बद्धं भवितुम् अर्हति इति।

रूसी "Kommersant" इति प्रतिवेदनानुसारं उपर्युक्तः रूसी अधिकारी एकदा रूसी सैन्यगुप्तचरविभागे कार्यं कृतवान् इति अवगम्यते

TASS समाचारसंस्थायाः सूचना अस्ति यत् अस्याः घटनायाः विषये प्रासंगिकाः रूसीविभागाः "रूसीसङ्घस्य आपराधिकसंहिता" इत्यस्य प्रावधानानाम् अनुसारं "हत्यायाः प्रयासः" "शस्त्राणां गोलाबारूदानां च अवैधक्रयणम्" इति प्रावधानानाम् अनुसारं आपराधिकप्रकरणं उद्घाटितवन्तः