समाचारं

किमर्थं एतावन्तः जनाः प्रतिदिनं प्रतिलिपिं कुर्वन्ति, एकवारं पोस्ट् उद्घाट्य एतौ शब्दौ लिखितुं न जानन्ति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनस्य क्विन्टेस्सेन्स" इति नाम्ना सुलेखेन बहवः जनाः तस्य प्रशंसाम् अभ्यासं च कर्तुं आकर्षिताः सन्ति, पेकिङ्ग् ओपेरा-युद्धकलायोः तुलने तस्य सीमा तुल्यकालिकरूपेण न्यूना भवति, यावत् भवन्तः प्रयत्नस्य कृते इच्छुकाः सन्ति, तावत् भवन्तः प्रायः कर्तुं शक्नुवन्ति केचन परिणामाः लप्स्यन्ते। अतः अनेके जनाः तस्मिन् प्रवृत्ताः सन्ति । अहं न जानामि यत् कदापि केषाञ्चन पुस्तकमित्राणां एतादृशी समस्या अभवत् वा : अहं प्रतिदिनं पोस्ट् लिखामि, अभ्यासे च अहं तस्मिन् कुशलः भवति, परन्तु पोस्ट् उद्घाट्य एव अहं इतः परं लेखितुं न शक्नोमि


एषा महती समस्या, यतः यदि भवान् अद्यापि "पोस्ट् कर्तुं पोस्ट् कर्तुं च समर्थः न भवति", तर्हि भवान् कियत् अपि अभ्यासं करोतु, तथापि भवान् "कशीदाकारः तकिया" भविष्यति, व्यवहारे स्थापयितुं कठिनं भविष्यति। अतः, भवन्तः किं कर्तुं शक्नुवन्ति यत् भवन्तः एकं पोस्ट् प्रकाशयितुं प्राचीनलेखनपद्धतीनां उपयोगं स्वस्य उपयोगाय कर्तुं शक्नुवन्ति? उत्तरं द्वौ शब्दौ, एकः "स्मरतु" अपरः "चिन्तयतु" इति।


अन्येषु शब्देषु प्रथमं भवता मनसि लिखितं पोस्ट् विशेषतः लेखनीविवरणं स्मर्तव्यं अतः तस्य विषये स्पष्टं भवितुमर्हति। ततः सृष्टौ "चिन्तयतु" यत् प्राचीनाः कथं एतत् आघातं लिखितवन्तः, कथं शब्दान् बद्ध्वा विन्यस्तवन्तः, ततः लिखन्तु। एतद्वयं कर्तुं शक्नुवन् "सुलेखकार्यक्रमः" इव भवति तथा च भवन्तः स्वाभाविकतया "देववत् लिखिष्यन्ति" इति ।


अतः, अस्माभिः कथं “स्मरणीयम्” “चिन्तनीयम्” च ? मिंगवंशस्य पान झीकोङ्गः "सुलेख ली गौ" इत्यस्मिन् कथं "टिप्पणी" कर्तव्या इति विस्तरेण व्याख्यातवान् यत् "ये सुलेखशिक्षणे कुशलाः सन्ति तेषां प्रथमं चू मो इत्यत्र बहुकालं व्यतीतुं आवश्यकता नास्ति। ते प्राचीनजनानाम् पुस्तकानि गृहीत्वा पश्यन्ति at them familiarly, close their eyes and search them, and feel like एकदा भवन्तः पात्राणि सम्पन्नं कृत्वा तान् अनुसृत्य आरभुं शक्नुवन्ति तदा भवन्तः तान् द्वौ वा त्रीणि वा प्राप्नुयुः, ततः भवन्तः समर्थाः भविष्यन्ति यथासम्भवं पुस्तकानि लिखन्तु।


अस्य अर्थः अस्ति यत् अस्माभिः अन्धरूपेण बहुसंख्याकानां प्रतिलिपिनां अनुसरणस्य आवश्यकता नास्ति अपितु प्रथमं प्राचीनं सुलेखं पठित्वा सम्यक् अवलोकनं कृत्वा मौनेन लिखितव्यम् । लेखनं समाप्तं कृत्वा मूलपोस्ट् इत्यनेन सह तुलनां कुर्वन्तु, आरम्भे केवलं द्वौ वा त्रीणि वा शब्दानि लिखितुं शक्नुवन्ति, परन्तु यावत् भवन्तः एतस्मिन् पद्धत्या लम्बन्ते तावत् अधिकाधिकं शब्दं स्मर्तुं शक्नुवन्ति, तथा च अन्ते भवन्तः प्राचीनजनानाम् लेखनीनां सारं प्राप्तुं शक्नुवन्ति .


"चिन्तनस्य" कार्यं भवता "अभिलेखितानि" लेखनविधयः एकीकृत्य लेखने प्रयोक्तुं भवति । अस्माभिः कथं “चिन्तनीयम्” ? दक्षिणगीतवंशस्य जियाङ्ग कुई "जू शु पु" इत्यस्मिन् उक्तवान् यत् "मया प्राचीनप्रसिद्धानि पुस्तकानि अवलोकयितुं प्रयत्नः कृतः, ते सर्वे बिन्दुभिः स्पन्दन्ते, यथा मया तान् भाग्यं दर्शयन्तः दृष्टाः" इति


अस्य अर्थः अस्ति यत् यदा जियाङ्ग कुई प्राचीनसुलेखस्य प्रशंसाम् कुर्वन् आसीत् तदा सः ब्रशस्य भेदं समृद्धं गतिं च दृष्टवान्, तथा च सुलेखकर्तुः सृष्टौ ब्रशस्य उपयोगस्य स्थितिं चिन्तयितुं न शक्तवान् यदा वयं पोस्ट् लिखामः तदा अस्माभिः अपि अस्माकं मनसि पुनः स्थापयितुं शिक्षितव्यं यत् एतत् शब्दं लिखन् लेखकेन एतत् कार्यं कथं कृतम्, भवेत् तत् उत्थापनं वा निपीडनं वा, गुरुः वा लघुः, पार्श्वः वा केन्द्रः वा, प्रसन्नः वा दुःखी वा इत्यादयः।


अतः यदि सर्वे पोस्ट् लेखनकाले "कण्ठस्थीकरणस्य" "चिन्तनस्य" च प्रशिक्षणं गभीरं कर्तुं शक्नुवन्ति तर्हि पोस्ट् लेखने "द्विगुणप्रयत्नेन अर्धं परिणामं" न भविष्यति, तथा च भवन्तः कियत् अपि कठिनं चेदपि सामना कर्तुं शक्नुवन्ति कार्यं भवति, सहजतया।

अस्मिन् विषये भवतः किं मतम्?