समाचारं

Stance bar!परफेक्ट ब्लॉक!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य "तलवार माओ क्षियोङ्ग" इत्यस्य आधिकारिकब्लॉग् "तलवारस्य वानरराजस्य: श्वेतवानरस्य जागरणम्" इत्यस्य DEMO युद्धप्रणाल्याः विस्तृतं व्याख्यानविडियो प्रकाशितवान्, येन खिलाडयः युद्धप्रणाल्याः विशेषतानां अवलोकनं कर्तुं शक्नुवन्ति अस्मिन् क्रीडने । मूल विडियो पता>>>

विडियोमध्ये वयं द्रष्टुं शक्नुमः यत् अस्मिन् क्रीडने भौतिकसीमा नास्ति, अपितु "हुन्युआन् क्यू" (अतः परं "पीतपट्टिका" इति उच्यते) इति प्रणाली अस्ति । "सेकिरो" इत्यस्मिन् "Stance Bar" इत्यस्य सदृशं, शत्रुस्य पीतं बारं स्वच्छं कृत्वा ततः लघु आक्रमणस्य उपयोगेन शत्रुं निष्पादयितुं शक्नुवन्ति । अभिजातराक्षसानां कृते BOSS च येषां कृते एकस्मिन् निष्पादने न मारयितुं शक्यते, ते निष्पादनस्य अनन्तरं दुर्बलावस्थायां पतन्ति, तेषां रक्षा न्यूनीकृता भवति तथा च प्रायः गतिं कर्तुं असमर्थाः भवन्ति।



तदतिरिक्तं अस्मिन् क्रीडने द्वौ मूलतन्त्रौ अपि स्तः : "ब्लेड स्थायित्वं" "हरितं परिहरन् रक्तप्रवेशं च" इति । आक्रमणं, अवरोधनं च कट्याः स्थायित्वं भक्षयिष्यति । यदा स्थायित्वं शून्यं भवति तदा आक्रमणं खड्गं विक्षेपयिष्यति, आक्रमणशक्तिं न्यूनीकरोति च अस्मिन् समये क्रीडकस्य कटिं प्रतिस्थापयितुं आवश्यकता भवति । ब्लेड् परिवर्तनक्रियायाः समये प्रकाशस्य आक्रमणं दबावन् "Unsheathed Fire Slash" अपि जनयितुं शक्नोति, यत् ब्लेड् मध्ये ज्वालाविशेषप्रभावं योजयति । कटकस्य विच्छेदस्य क्षणे कटस्य परिवर्तनेन शीघ्रं कटुकपरिवर्तनार्थं "पृष्ठतः गमनम्, आवरणं च" अपि भवितुम् अर्हति ।




"हरितं परिहरन्तु, रक्तं च प्रविशन्तु" इति "वोलोङ्ग" इत्यस्मिन् "हुआ जिन्" इत्यस्य सदृशं अवरोधनतन्त्रम् अस्ति यदा तस्य उपयोगः समीचीनसमये भवति तदा शत्रुस्य आक्रमणस्य सम्यक् समाधानं कर्तुं शक्नोति, यदि दिशा सम्यक् भवति तर्हि प्रतिहत्या अपि करिष्यति



अन्ते अस्य क्रीडायाः "युद्धकौशलव्यवस्था" इत्यस्य अपि उल्लेखः अभवत् यत् यदा खिलाडी शत्रुं सफलतया निष्पादयति अथवा सफलतया "हरितं परिहृत्य रक्तवर्णं प्रविशति" तदा सः "क्रोधजनकशक्तिं" प्राप्स्यति, यस्याः सेवनेन युद्धकौशलं मुक्तुं शक्यते . प्रत्येकं ब्लेड् इत्यस्य अद्वितीयं युद्धकौशलं भवति खिलाडयः एकस्मिन् समये द्वौ ब्लेड् सुसज्जयितुं शक्नुवन्ति तथा च ब्लेड् परिवर्तयन्ते सति स्विच् कर्तुं शक्नुवन्ति ।



तदतिरिक्तं अधिकारिणः केचन वास्तुविवरणानि अपि प्रकाशितवन्तः ।