समाचारं

कस्तूरी : रोबोटाक्सी अक्टोबर् मासे प्रदर्शितुं योजनां करोति!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला-संस्थायाः द्वितीयत्रिमासे अपेक्षितापेक्षया अधिकं राजस्वं जातम्, परन्तु तस्य शुद्धलाभः अपेक्षितापेक्षया न्यूनः आसीत् । तदनन्तरं अर्जन-आह्वानस्य मध्ये टेस्ला-संस्थायाः उत्पाद-मार्गचित्रस्य अस्पष्टदृष्टिकोणः पुनः निवेशकानां भावनां प्रभावितं कृतवान्, अमेरिकी-शेयर-मूल्यं च घण्टानां अनन्तरं ८% अधिकं न्यूनीकृतम्

२४ जुलै दिनाङ्के टेस्ला इत्यनेन वित्तीयप्रतिवेदनं प्रकाशितम् यत् कम्पनीयाः द्वितीयत्रिमासिकस्य राजस्वं २५.५ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २% वृद्धिः अभवत्, यत् विश्लेषकाणां २४.५४ अरब अमेरिकी डॉलरस्य अपेक्षायाः अपेक्षया अधिकम् अस्ति, क वर्षे वर्षे 45% न्यूनता , विश्लेषकाणां अपेक्षाभ्यः न्यूनं यत् प्रतिशेयरं 0.52 अमेरिकीडॉलर् इत्येव भवति, यत् गतवर्षस्य समानकालस्य 0.91 अमेरिकीडॉलर् इत्यस्मात् न्यूनम्, विश्लेषकाणां अपेक्षायाः अपेक्षया न्यूनम् सकललाभमार्जिनं १८% आसीत्, यत् विश्लेषकाणां अपेक्षायाः अपेक्षया १७.४% अधिकम् आसीत् ।


टेस्ला इत्यनेन उक्तं यत् कठिनसञ्चालनवातावरणस्य अभावेऽपि द्वितीयत्रिमासे अभिलेखात्मकं त्रैमासिकं राजस्वं प्राप्तम्। अस्य ऊर्जाभण्डारणव्यापारः तीव्रगत्या वर्धमानः अस्ति, द्वितीयत्रिमासे विद्युत् उत्पादनं ९.४GWh यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।

वाहनस्य दृष्ट्या टेस्ला इत्यनेन उक्तं यत् यथा यथा समग्ररूपेण उपभोक्तृविश्वासः सुधरति तथा तथा द्वितीयत्रिमासे वाहनवितरणं क्रमेण पुनः उत्थापितं, द्वितीयत्रिमासे वैश्विकविद्युत्वाहनप्रवेशः पुनः वृद्धिं प्राप्तवान्, ईंधनचालकात् भागं गृह्णाति च।

वितरणदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला-संस्थायाः ४१०,८०० वाहनानां उत्पादनं कृतम्, यत् वर्षे वर्षे १४% न्यूनता अभवत्, यत् वर्षे वर्षे प्रायः ५% न्यूनता अभवत्; मासस्य वृद्धिः १४%, विपण्यप्रत्याशायाः अपेक्षया अधिका। टेस्ला इत्यनेन अपि उक्तं यत् कम्पनी द्वितीयत्रिमासे ९.४GWh ऊर्जाभण्डारणउत्पादानाम् परिनियोजनं कृतवती, यत् अद्यपर्यन्तं सर्वाधिकं त्रैमासिकं परिनियोजनम् अस्ति।

ज्ञातव्यं यत् टेस्ला-संस्थायाः वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं अमेरिकी-समूहस्य मूल्येषु घण्टानां अनन्तरं ५% न्यूनता अभवत् । अर्जन-आह्वानस्य समये प्रकाशिता सूचना स्पष्टतया निवेशकान् न सन्तुष्टवती यथा यथा अर्जन-आह्वानं प्रगच्छति स्म तथा तथा तस्य स्टॉक-मूल्यं ८% अधिकं न्यूनम् अभवत् ।

आगामिवर्षस्य प्रथमार्धे किफायती-माडल-वितरणं भविष्यति, रोबोटाक्सी-इत्यस्य च अक्टोबर्-मासे विमोचनस्य योजना अस्ति

मॉडलस्य किफायती संस्करणम् अद्यापि बहिः जगतः ध्यानस्य केन्द्रेषु अन्यतमम् अस्ति, परन्तु टेस्ला इत्यनेन प्रासंगिकविवरणं न प्रकाशितम् ।

मस्कः स्वस्य उद्घाटनभाषणे उल्लेखितवान् यत् २०२५ तमस्य वर्षस्य प्रथमार्धे अधिकं किफायती मॉडलं प्रदातुं शक्यते इति । परन्तु सः एतदपि बोधितवान् यत् टेस्ला अर्जन-आह्वानस्य उपरि स्वस्य उत्पाद-मार्गचित्रस्य विषये अधिकं न वदिष्यति इति ।

विश्लेषकाणां प्रश्नानाम् उत्तरे मस्कः भविष्यस्य कारस्य विषये किमपि विवरणं प्रकाशयितुम् इच्छति इति न इच्छति यतोहि निकटकालीनविक्रयणं प्रभावितं कर्तुं शक्नोति इति

मस्कः अवदत् यत् विद्युत्वाहनविपण्यम् अधुना अधिकं प्रतिस्पर्धात्मकम् अस्ति। सः अपि दर्शितवान् यत् प्रतियोगिनः विद्युत्वाहनानां मूल्ये छूटं प्रवर्तयन्ति, यत् टेस्ला-संस्थायाः कृते एकं आव्हानं वर्तते, परन्तु दीर्घकालं यावत् न।

विश्लेषकाः पृष्टवन्तः यत् राष्ट्रपतित्वेन निर्वाचितस्य अनन्तरं ट्रम्पः विद्युत्वाहनानां अनुदानं समाप्तं करिष्यति इति संभावनायाः कारणात् टेस्ला नकारात्मकरूपेण प्रभावितः भविष्यति वा इति। मस्कः प्रतिवदति यत्, "एतस्य किञ्चित् प्रभावः भविष्यति, परन्तु अस्माकं प्रतियोगिनां कृते विनाशकारी भविष्यति" इति सः अग्रे गत्वा टेस्ला इत्यस्य मूल्यं स्वायत्तवाहनचालनस्य उपरि अत्यन्तं निर्भरं भवति इति बोधयति स्म तथा च अवदत् यत् यदि निवेशकाः न विश्वसन्ति तर्हि कम्पनी स्वायत्तवाहनचालनस्य समाधानं करिष्यति समस्या अस्ति तथा च ते स्टॉकं विक्रेतव्याः।

तदतिरिक्तं मस्कः उल्लेखितवान् यत् टेस्ला रोबोटाक्सी इत्यस्य प्रदर्शनं अक्टोबर्-मासस्य १० दिनाङ्के भविष्यति । कारस्य प्रक्षेपणस्य विलम्बस्य कारणं यत् सः यानस्य डिजाइनस्य परिवर्तनं याचितवान् । सः पुनः एकवारं रोबोटाक्सी-वाहनानां लाभेषु अपि बलं दत्तवान् यत् रोबोटाक्सी-वाहनानां उपयोगः घण्टायाः परितः भवितुं शक्यते तथा च बेडायाः पूर्णकालिकसदस्यः अथवा अंशकालिकः योगदानदाता भवितुम् अर्हति, स्वामिनः च प्रत्यक्षतया टेस्ला-सहितं लाभं साझां करिष्यन्ति इति

मानवरूपस्य रोबोट् ऑप्टिमस् इत्यस्य विषये टेस्ला इत्यनेन उक्तं यत् आगामिवर्षे कम्पनीयाः कारखानेषु सहस्राणि मानवरूपिणः रोबोट् उत्पादिताः भविष्यन्ति, उपयोगिनो कार्याणि च करिष्यन्ति। मस्क इत्यस्य अनुमानं यत् आगामिवर्षे ऑप्टिमस् सीमितं उत्पादनं आरभेत ।

यदा एकः विश्लेषकः पृष्टवान् यत् कृत्रिमबुद्धिः वाहनस्य राजस्वं कथं प्रभावितं करिष्यति तदा मस्कः प्रतिवदति स्म यत् ऑप्टिमस् कम्पनीयाः अन्येषां सर्वेषां व्यावसायिक-एककानां संयोजनात् अधिकं योगदानं दातुं शक्नोति इति सः मन्यते यत् मानवरूपी रोबोट् इत्यस्य वैश्विकग्राहकमागधा २२ मिलियन यूनिट् यावत् भविष्यति, तथा च ऑप्टिमस् अग्रणी भविष्यति "अस्माकं समीपे सर्वे तत्त्वानि सन्ति। अहं मन्ये यदा मानवरूपी रोबोट् इत्यस्य विषये सर्वाणि तत्त्वानि सन्ति तदा वयमेव एकमात्रं कम्पनी अस्मत्।

सामान्यतया टेस्ला इत्यनेन न्यूनमूल्यानां मॉडल्, रोबोटाक्सी, ऑप्टिमस् इत्यादीनां उत्पादानाम् अधिकविस्तृतं परिचयं वा दृष्टिकोणं वा न दत्तम् यस्य विषये निवेशकाः चिन्तिताः सन्ति।

वित्तीयप्रतिवेदने टेस्ला इत्यनेन बोधितं यत् कम्पनीव्यापीव्ययस्य न्यूनीकरणे, पारम्परिकहार्डवेयरव्यापारस्य विकासे, एआइ-उत्पादानाम् सेवानां च विकासे त्वरिततायां च ध्यानं वर्तते यद्यपि रोबोटाक्सी-संस्थायाः परिनियोजनसमयः प्रौद्योगिकी-प्रगतेः नियामक-अनुमोदनस्य च उपरि निर्भरं भवति, यतः तस्य The potential मूल्यं विशालं भवति तथा च कम्पनयः सक्रियरूपेण अस्य अवसरस्य अनुसरणं कुर्वन्ति।

एफएसडी अस्मिन् वर्षे समाप्तेः पूर्वं चीनीयविपण्ये प्रवेशं करिष्यति इति अपेक्षा अस्ति

अर्जनस्य आह्वानस्य समये मस्कः बोधितवान् यत् FSD (पूर्णतया स्वायत्तवाहनचालनम्) इत्यनेन महती प्रगतिः अभवत्, तथा च संस्करणस्य १२.५ इत्यस्य मापदण्डाः संस्करणस्य १२.४ इत्यस्य पञ्चगुणाः सन्ति सः टेस्ला-स्वामिनः एफएसडी-प्रयोगं कर्तुं प्रोत्साहितवान् यत्, "पूर्णतया स्वायत्तवाहनचालनं महती माङ्गलचालकः भविष्यति" इति ।

टेस्ला इत्यनेन उक्तं यत् द्वितीयत्रिमासे टेस्ला इत्यनेन उत्तर अमेरिकायां FSD इत्यस्य मूल्यं न्यूनीकृत्य आवश्यकैः हार्डवेयरैः सह सर्वेभ्यः निःशुल्कपरीक्षणसंस्करणं प्रारब्धम्। एते कार्यक्रमाः सफलाः अभवन्, अधिकसार्थकं FSD व्यावसायिकीकरणस्य आधारं च स्थापितवन्तः । यथा यथा FSD क्षमतासु सुधारः भवति तथा तथा उपयोक्तारः तस्य सुविधायाः सुरक्षायाश्च विषये अधिकं जागरूकाः भवन्ति तथा तथा FSD-स्थापनस्य दराः वर्धन्ते इति अपेक्षा अस्ति ।

अन्यैः कारकम्पनीभिः FSD कथं उपयोक्तुं शक्यते इति प्रश्नस्य उत्तरे मस्कः पुष्टिं कृतवान् यत् हार्डवेयरस्य उन्नयनं करणीयम्, सेलुलर-वाई-फाई-क्षमताभिः सह कॅमेरा-द्वारैः च सुसज्जितं कर्तव्यम् इति सः भविष्यवाणीं करोति यत् एतत् द्रष्टुं कतिपयानि वर्षाणि यावत् समयः स्यात् प्रकार के उत्पाद आयतन। सः अपि अवदत् यत् एतत् कस्याः कारकम्पनीयाः अनुज्ञापत्रं प्राप्तवान् इति निर्भरं भवति, न्यूनतमं सामूहिकं उत्पादनस्य आवश्यकताः अपि सन्ति ।

ज्ञातव्यं यत् मस्कः अपि उल्लेखितवान् यत् FSD 12.6 संस्करणस्य विमोचनानन्तरं चीन, यूरोप इत्यादिषु देशेषु अवतरति । एतेषां संस्करणानाम् आरम्भानन्तरं कम्पनी तान् अनुमोदनार्थं प्रासंगिकनियामकप्रधिकारिभ्यः प्रस्तौति, यत् वर्षस्य अन्ते पूर्वं अनुमोदितं भविष्यति इति अपेक्षा अस्ति