समाचारं

वू गुआन्झोङ्गस्य आत्म-आरामं, स्वस्य प्रतिभा-कार्यस्य विषये आत्म-उपहासः च

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


वू गुआन्झोङ्गस्य जियाङ्गनान् जलनगरश्रृङ्खला

उत्तरे ग्राम्यक्षेत्राणि एकरसाः, अरुचिकराः च इति प्रथमं मया चिन्तितम् ।वस्तुतः एतत् न भवति ।


वू गुआन्झोङ्गस्य जियाङ्गनान् जलनगरश्रृङ्खला

निर्जन-नर्सरी-मध्ये अंकुराः मृत्तिका-वर्णस्य समानाः भवन्ति, परन्तु तेषां स्वरूपं सुकुमारं चित्रात्मकं च भवति, अनन्त-क्षमतायुक्तं भवतिनिकटतया अवलोकनेन वसन्तस्य आरम्भे हरितत्वं शान्ततया प्रकाशितं, दिने दिने हरिततरं हरितं च भवति ।


"द्वौ निगलौ" वू गुआन्झोङ्ग द्वारा



वू गुआन्झोङ्गस्य जियाङ्गनान् जलनगरश्रृङ्खला

तत्र क्रमेण नद्यः, जियाङ्गननगृहपङ्क्तयः, येषां गृहाणि स्तब्धाः सन्ति, समानद्वाराणि खिडकी च समानानि गेबलानि च सन्ति यदि भवान् गलतमार्गं स्वीकृत्य अन्यस्य गृहे प्रविशति चेदपि स्वामिनः दयालुता क दूरस्थः बन्धुः ।एतत् मम बाल्यकालस्य गृहनगरम् अन्तर्धानं जातम् पुरातनं गृहं, वृद्धानां, हृदयं च एकत्र अन्तर्धानं जातम्।अहं न जानामि यत् एतत् चित्रं केवलं स्मृतिः एव, नकली, परन्तु वस्तुतः वास्तविकम् एव।




वू गुआन्झोङ्गस्य जियाङ्गनान् जलनगरश्रृङ्खला

न तु पीतनद्याः जलं, किन्तु आकाशात् उपरि आगच्छन्ती लघुनदी मम गृहनगरात् लघुनदी मम पूर्वजानां लघुनदी भ्रमरस्य हृदये प्रवहति, कदापि न शुष्यति।


वू गुआन्झोंग सॉस गार्डन 2000 सिंगापुर कला संग्रहालयस्य संग्रहः

कतिपयवर्षेभ्यः पूर्वं यदा अहं शाओक्सिङ्ग-नगरस्य एकं नगरं गतः तदा अहं सहसा एकं सोया-चटनी-उद्यानं आविष्कृतवान् यत् मया बाल्यकालात् एव ज्ञातं तस्य उच्छ्रितं द्वारं, विशालाः श्वेत-भित्तिः च आसीत्, श्वेत-भित्तिषु अद्यापि विशालाः कृष्णवर्णीयाः पात्राणि आसन् "सोया सॉस गार्डन्" "मिल्क फैक्ट्री" च फन्ट् अपि प्रामाणिकाः पारम्परिकाः च आसन् ।१९३० तमे दशके जियाङ्गयुआन्-नगरस्य एकस्य वृद्धस्य चित्रं मम पुरतः मया दृष्टं यत् मम पिता चटनी-वट्-मिश्रणार्थं सीढ्याम् आरोहति स्म, मम प्राथमिकविद्यालयस्य सहपाठीं च जियाङ्गयुआन्-गृहस्य आकर्षक-महिलाम्।


वू Guanzhong खिडकी 2000 संग्रह के शंघाई कला संग्रहालय

पुरातनकाष्ठभित्तिः कृष्णवर्णीयः, केन्द्रे लघुजालकं भवति, खिडकी कृष्णरन्ध्रवत् पूर्णतया कृष्णा भवति । छिद्रस्य प्रवेशद्वारे रक्तहरिद्राणां लघुखण्डाः सन्ति वा। किं मम्मस्य वस्त्रम् अस्ति ? किं कुम्भपुष्पम् ? अन्धकारमय-जर्जर-कक्षे निवसतः स्वामिनः अद्यापि कुम्भ-पुष्प-जलं दातुं समयः अस्ति? कः स्वामी ?सः दीर्घमार्गेषु भोजनं अन्वेष्टुं व्यस्तः आसीत्, रात्रौ अन्धकारकक्षे निद्रां कुर्वन् आसीत्;किं सः वृद्धः, दरिद्रः, कृपणः, हस्तमैथुनार्थं, आत्मनः हसितुं च पुष्पाणि वर्धयति?

काष्ठभित्तियुक्तं काष्ठगृहं नदीतीरे स्तम्भितम् अस्ति । श्यामभूरेण खण्डाः, जेट् कृष्णवर्णीयखण्डाः च दुःखदं बाधकं निर्मान्ति, यत् हल्के धूसरवर्णीयशिलारूपरेखायां निहितं भवति, आधुनिकचित्रकलायां सपाटसौन्दर्यं निर्माति

खिडकीस्थः व्यक्तिः खिडक्याः बहिः सूर्य्यस्य जगतः आकांक्षां करोति, परन्तु तस्य खिडकी अपि कलाकेन्द्रेण अलङ्कृता इति तस्य चिन्ता नास्ति ।


वू गुआन्झोङ्ग टाउन २००२ सिङ्गापुर कला संग्रहालयस्य संग्रहः

गतवर्षे अहं सघनपत्रेषु आकाशं क्षणिकरूपेण चित्रितवान् अधुना अहम् अस्य सघनस्य कृष्णग्रामस्य चित्रणं करोमि, यत्र मध्ये श्वेतभित्तिषु लघुपटलानि प्रकाशन्ते।यदि भवान् ग्रामं वा नगरं वा प्रविशति तर्हि जनानां शब्दः कोलाहलः भविष्यति, अयं धुनः अपि अन्तर्धानं भविष्यति ।


वू गुआन्झोङ्गस्य जियाङ्गनान् जलनगरश्रृङ्खला

सूझौ-नगरस्य लुझी-नगरं सघन-जनसंख्यायुक्तम् अस्ति, अग्रे, पृष्ठे, वाम-दक्षिणे च गृहाणि एकत्र सङ्कीर्णानि सन्ति, द्वाराणि, खिडकयः च प्रायः परस्परं स्पृशन्ति, कपोताः अपि गलतद्वारं ज्ञातुं शक्नुवन्ति धैर्यवान् चित्रकारः सावधानीपूर्वकं एकैकं कक्षं आकर्षयति, प्रसारयति च, परन्तु चित्रस्य अन्तिमप्रभावः प्रायः सघनस्तरस्य, आच्छादितस्तरस्य च समृद्धिं नष्टं करोति चित्रकारस्य ध्यानार्थं स्पर्धां कुर्वन्ति बहवः चित्राणि : क्षैतिजाः, सीधाः, विस्तृताः, संकीर्णाः, उदयमानाः, पतन्तः, अन्तः, बहिः...एतेन अस्थिरसंवेदनानां जटिलसंरचना निर्मीयते, या भ्रमैः सह सम्बद्धा भवति, "माया" "संवेदनशीलतायाः" प्रत्यक्षः बन्धुः भवति ।

वू गुआन्झोङ्गस्य कृतीनां अधिकं प्रशंसाम् कुर्वन्तु




















वू गुआन्झोङ्गस्य गृहस्वामी कैनवासस्य उपरि तैलचित्रम्