समाचारं

हेज फण्ड् इत्यनेन गतसप्ताहे जनवरी २०२१ तः सर्वाधिकं द्रुतगत्या अमेरिकी-समूहस्य धारणा न्यूनीकृता

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे हेजफण्ड्-संस्थाः १९ जुलै-दिनाङ्के समाप्तसप्ताहे स्वस्य दीर्घ-लघु-स्थानानि न्यूनीकृतवन्तः, येन मे-मासात् आरभ्य न्यूनीकरणस्य प्रवृत्तिः निरन्तरं भवति इति गोल्डमैन्-सैक्स-दलाली-आँकडानां अनुसारम्।नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं हेज फण्ड्स् आशास्ति यत् "नगदः राजा अस्ति" इति ।

अमेरिकी-समूहानां विक्रयणं गतसप्ताहे अभवत्, यत्र प्रारम्भिकपदे दृढं प्रदर्शनं कृतवन्तः तारा-प्रौद्योगिकी-समूहाः सर्वाधिकं प्रभाविताः अभवन् ।गोल्डमैन् सैक्सस्य दलाली-एककेन उक्तं यत् १९ जुलैपर्यन्तं सप्ताहे हेज-फण्ड्-संस्थाः स्वस्य दीर्घ-लघु-स्थानानि विमोचयितुं उच्छ्रिताः, हेज-फण्ड्-संस्थाः २०२१ जनवरी-मासस्य अनन्तरं सर्वाधिकं द्रुतगत्या विक्रयणं कृतवन्तः

सार्धत्रिवर्षपूर्वं पश्चात् पश्यन् तदा एव अमेरिकी-शेयरबजारं चालयित्वा अन्तर्जाल-सेलिब्रिटी-समूहानां विक्रयणं आरब्धम् । अमेरिकी-शेयर-विपण्ये उष्णतमः नेता टेस्ला अपि तस्य बिन्दुस्य समीपे एव शिखरं प्राप्तवान् ।

गोल्डमैन् सैच्स् इत्यस्य आँकडाभिः अपि ज्ञातं यत् एतेषां निधिनां दीर्घ-लघु-शुद्ध-उत्तोलन-अनुपातः गतसप्ताहे ४९.८% इत्येव न्यूनः अभवत्, यत् मार्च २०२३ तः न्यूनतमः स्तरः अस्ति । अयं सूचकः प्रायः जोखिमस्य भूखस्य बैरोमीटर् इति मन्यते । एकस्मिन् स्टॉकस्तरस्य बृहत्तमं परिसमापनं सूचनाप्रौद्योगिकी, स्वास्थ्यसेवा, वित्तीयवित्तं, ऊर्जाक्षेत्रात् च अभवत् ।

गोल्डमैन् सैच्स् इत्यस्य दलालीबाहुः अवदत् यत् -

समग्रतया, अयं सप्ताहः कष्टप्रदः स्थितिविमोचनेन परिपूर्णः आसीत्, यत्र प्रारम्भिकविजेतारः यथा अर्धचालकाः, मेगा-कैप् स्टॉक्स्, आर्टिफिशियल इन्टेलिजेन्स अवधारणा स्टॉक्स् च सर्वे तीव्ररूपेण पतन्ति स्म
गतबुधवासरः जोखिमनिवारणस्य शिखरमिव अनुभूतवान्, मौलिकदीर्घ-लघु-हेज-निधिः वेदनाम् अनुभवति स्म ।
वयं यत् आपूर्तिं पश्यामः तस्य अधिकांशः धनराशिभ्यः आगच्छति ये विशिष्टे उद्योगे वा क्षेत्रे वा केन्द्रीकृताः न सन्ति, ते च एआइ-स्टॉक्-सम्बद्धं स्वस्य संपर्कं न्यूनीकरोति ये अस्मिन् वर्षे एतावता महतीं लाभं प्राप्तवन्तः |.

गतशुक्रवासरे सर्वेषां प्रमुखानां अमेरिकी-स्टॉक-सूचकाङ्कानां पतनं जातम्, यत्र एप्रिल-मासस्य अन्ते यावत् आतङ्क-सूचकाङ्कः VIX-इत्यस्य उच्चतम-स्तरं प्राप्तवान् । सप्ताहे पूर्णे डाउ तथा लघु-कैप-समूहेषु सञ्चितरूपेण वृद्धिः अभवत्, नास्डैक-संस्थायाः षड्-सप्ताहस्य विजयस्य क्रमः स्थगितः, एस एण्ड पी ५००, नास्डैक-योः मासत्रयेषु सर्वाधिकं दुष्टं साप्ताहिकं प्रदर्शनं कृतम्