समाचारं

एते द्वे QDII कोषे वैश्विकप्रौद्योगिक्याः उपभोक्तृनिवेशानां च पूर्णकवरेजं प्राप्तुं शक्नुवन्ति丨1 मिनिट् (35) मध्ये एकं उत्तमं चीनीयं स्टॉकनिधिं अवगन्तुं शक्नुवन्ति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम स्टॉकः उच्चस्थाने अस्ति।


लेखक |.बाजार पूंजीकरण कोष अनुसंधान विभाग

सम्पादक|Xiaobai

अधुना QDII इत्यस्मिन् निवेशार्थं निवेशकानां उत्साहः वर्धितः, विभिन्नैः ETF-संस्थाभिः क्रयणं प्रतिबन्धितम् अस्ति ।

अद्य अहं भवद्भ्यः यत् परिचयं दातुम् इच्छामि तत् चीन-यूनिवर्सलस्य QDII-निधिद्वयं, येषां परस्परं मेलनं कृत्वा वैश्विक-प्रौद्योगिक्याः उपभोक्तृ-निवेशानां च पूर्ण-कवरेजं प्राप्तुं शक्यते |.

एते द्वे QDII निधिः चीन यूनिवर्सल ग्लोबल मोबाईल इन्टरनेट् मिश्रित (001668.OF) तथा चाइना यूनिवर्सल ग्लोबल उपभोग मिश्रित (006308.OF) इति एतयोः निधियोः एकदिवसीयसदस्यताराशिः 1,000 युआन् अस्ति।

मोबाईल-अन्तर्जालस्य स्थापना २०१७ तमस्य वर्षस्य जनवरी-मासे अभवत् ।तस्य स्थापनायाः अनन्तरं सञ्चित-प्रतिफलनस्य दरः २४१.९% अस्ति, वार्षिक-प्रतिफलनस्य दरः च १७.८६% अस्ति, एकस्य कोषस्य नवीनतमः आकारः १.८२ अरबः अस्ति, तस्य प्रदर्शनं च अत्यन्तं उत्तमम् अस्ति

तेषु २०१९, २०२०, २०२३ च वर्षाणि सर्वोत्तमानि प्रदर्शनानि कृतवन्तः, यत्र क्रमशः ३५.८%, ६१.९%, ४९.८% च दराः अभवन्, अस्मिन् वर्षे प्रतिफलनस्य दरः १४.८% अस्ति, यत् दृष्टिगोचरम् अस्ति ।

अवश्यं ऋक्षविपण्यमपि कठोररूपेण पतति, २०२२ तमे वर्षे २६.७% यावत् न्यूनता भविष्यति ।

विगतसप्तदिनेषु कोषस्य शुद्धमूल्यं ५.६% निवृत्तम् अस्ति ।


(स्रोतः : मार्केट वैल्यू फेंग्युन एपीपी)

अयं कोषः सम्प्रति "माय स्टॉक" कोषरेटिंग् इत्यस्मिन् १२ तमे स्थाने अस्ति, तस्य प्रदर्शनं च अत्यन्तं उत्तमम् अस्ति ।


(स्रोतः : मार्केट वैल्यू फेंग्युन एपीपी)

सम्पत्तिविनियोगस्य दृष्ट्या २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकप्रतिवेदनानुसारं कोषः मुख्यतया अमेरिकादेशे सप्त अन्तर्जालदिग्गजाः धारयति, अतः तस्य प्रदर्शनं वर्षाधिकं यावत् अतीव उत्तमम् अस्ति अवश्यं, भवद्भिः अद्यापि दातव्यम् अस्ति जोखिमेषु ध्यानं दत्तम्।


(स्रोतः : चयनदत्तांशः)

अन्यः कोषः ग्लोबल उपभोगः इति २०१८ तमस्य वर्षस्य सितम्बरमासे स्थापितः, यस्य सञ्चितप्रतिफलनं १००.८%, वार्षिकप्रतिफलनं च १२.७%, यत् अपि अतीव उत्तमम् अस्ति

परन्तु विगतत्रिषु वर्षेषु कोषस्य प्रदर्शनं औसतं कृतम् अस्ति वर्ष।

परन्तु भविष्ये यदि विपण्यचक्रं पुनः आरभ्यते तर्हि उपभोगनिधिः वर्धयितुं शक्नोति।


(स्रोतः : मार्केट वैल्यू फेंग्युन एपीपी)

अयं कोषः "मम शेयर्स्" कोषमूल्याङ्कने ७६ तमे स्थाने अस्ति, तस्य प्रदर्शनं च तुल्यकालिकरूपेण उत्तमम् अस्ति ।


(स्रोतः : मार्केट वैल्यू फेंग्युन एपीपी)

द्वितीयत्रिमासिकप्रतिवेदनानुसारं कोषः मुख्यतया उपभोक्तृखुदरा-उद्योगे निवेशं करोति, यथा प्रोक्टर् एण्ड् गैम्बल, हर्मेस्, कोस्टको, होम डिपो, एडिडास् इत्यादिषु अन्तर्राष्ट्रीयउपभोक्तृवस्तूनाम् सुपरमार्केट्-विशालकायेषु च


(स्रोतः : चयनदत्तांशः)

अतः उपभोगः प्रौद्योगिकी च निवेशस्य प्रमुखौ दिशौ स्तः केवलं तान् आवंटयित्वा एव वयं विपण्यं न त्यक्तुं शक्नुमः, त्रुटिसहिष्णुतायाः दरः अपि अधिकः भवितुम् अर्हति

अस्वीकरणम् : १.इदं प्रतिवेदनं (लेखः) सूचीकृतकम्पनीनां सार्वजनिककम्पनीगुणानां आधारेण तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकं च समाविष्टानि परन्तु एतेषु सीमितं न) स्वतन्त्रं तृतीयपक्षीयसंशोधनम् अस्ति अन्तरक्रियाशीलमञ्चाः इत्यादयः); report (article) does not constitute any investment advice Market Capitalization Fengyun अस्य प्रतिवेदनस्य उपयोगस्य परिणामेण कृतस्य कस्यापि कार्यस्य कृते कोऽपि दायित्वं न स्वीकृतम्।

उपर्युक्ता सामग्री Market Value Fengyun APP इत्यस्मात् मूलम् अस्ति

अनधिकृतपुनर्मुद्रणस्य दण्डः भविष्यति