समाचारं

सज्जनः एकाकी स्वाभिमानी च भवति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी

एकान्तता आध्यात्मिकस्वतन्त्रतायाः निर्वाहस्य विषयः अस्ति ।

वसन्तकाले पुष्पाणि पुष्पाणि पतन्ति वा इति न चिन्तयामि, मम किमपि न चिन्तयामि ।

मत्स्याः जानन्ति यदा जलं उष्णं शीतं वा भवति, ते तत् अवगत्य तस्य प्रशंसा करिष्यन्ति ।

——हाङ्ग यिंगमिंगस्य "कै गेन तान" ।


शान्तपुष्पवृक्षाः साहित्यकारैः प्रियाः सन्ति, परन्तु तेषु विरक्तव्यक्तित्वं वर्तते, यत् प्रायः जनाः "एकान्तता" इति अवगच्छन्ति प्लमस्य शाखा अथवा एकान्तस्य आर्किड्-वृक्षस्य जनानां कृते शीततायाः भावः भवति, प्रायः तस्य प्रतिबिम्बस्य सौन्दर्यं भवति यत् अद्वितीयं विश्वस्य गर्वितं च भवति


अस्माकं पूर्वजाः अवदन्- प्राचीनकाले सज्जनः यदि तस्य यात्रायां मित्राणि नास्ति तर्हि सः चीर-वेणुभिः सह मित्रतां करिष्यति यदि सः मित्ररहितः जीवति तर्हि सः मेघैः पर्वतैः सह मित्रतां करिष्यति;

उदासीनभावयुक्तः कश्चन सहचरः नास्ति चेदपि एकान्ततां अनुभवति, एकान्ते च गर्वम् अनुभवति । पाइन-वेणु-पुष्प-तृणं, ग्रीष्म-कमलानि, शिशिर-प्लम्-इत्येतत् च त्वया सह सर्वदा सन्ति, ते च भवन्तं एकान्तात् मौन-वचनात् विचलितुं शक्नुवन्ति, भवन्तः अनन्त-जीवनेन मनः स्वच्छं कर्तुं शक्नुवन्ति;


एकान्तता न एकान्तता, अपितु केवलं जगतः सह संवादस्य भावना अस्ति।

वसन्तग्रीष्मेषु यदि आर्किडः जायते तर्हि हरितपत्राणि तावत् हरितानि भवन्ति ।

एकान्तं शून्यं च रक्तप्रकन्दं बैंगनीकाण्डं प्ररोहति ।

ताङ्गवंशस्य अत्यन्तं एकाकी कविः चेन् ज़ियाङ्ग् इत्यनेन आर्किड्-वृक्षाणां विषये सहजतया लिखितम् ।

यदा एषा एकाकी व्यञ्जना कागदपत्रे पतति तदा यत् प्रफुल्लितं भवति तत् आत्मनः सौन्दर्यम्।


दक्षिणीयसोङ्गवंशस्य जीवितः झेङ्ग सिक्सियाओ, यस्य नाम सुओनान् आसीत्, सः जीवनपर्यन्तं आर्किड्-वृक्षाणां चित्रणं कृतवान्, सोङ्ग-वंशस्य मृत्योः अनन्तरं सः स्वदेशस्य हानिः दर्शयितुं आर्किड्-वृक्षेषु मूलं मृत्तिकां च न चित्रितवान् मूलं कुत्र अस्ति ? कुत्र गन्तव्यम् ?

नी ज़ान् इत्यस्य काव्यं "शरदवायुना सिम्बिडियमस्य उपरि अभिलेखितम्" अस्ति:

शरदवायुः आर्किडान् तृणेषु परिणमयति, दक्षिणदेशस्य निर्जनता च अन्तर्धानं जातम् ।

केवलं सुओ नानस्य हृदयं विफलं भवति चेत् एव अश्रुपातस्य मसिस्य च फव्वारा ली साओ इत्यस्य विषये लिखति।

नी युन्लिन् इत्यस्य दृष्ट्या अयं मूलहीनः मोलान् स्पष्टतया मसिना अश्रुरूपेण, दीर्घगीतानि रोदनरूपेण च लिखिता एकाकी दुःखदः च कथा अस्ति। एकाकी दुःखदः च केवलम् एषः आर्किड्-गन्धः एव जनान् जीवितुं शक्तिं दातुं शक्नोति । शाखापत्ररेखाः एकान्तस्य मुक्तहस्तब्रशकार्यपूर्णाः सन्ति। ……………………………………………………………………………………………………. ……………………………………………….




विश्वस्य अन्यैः कलारूपैः सह तुलनायां चीनीयचित्रकला रेखानां वाक्पटुता इति ली लिङ्कनमहोदयस्य मतम् । रेखायाः आकारेण सह विजयं प्राप्य रेखायाः परिवर्तनेषु एकप्रकारस्य स्वतन्त्रतां सहजतां च अन्वेष्टुम्। अयं पुष्पपत्रलोकः साहित्यकारिणां आध्यात्मिकप्रतिबिम्बैः पूरितः अस्ति। ………………………………………………………………………………………………………. ……………………………………………….


"कै गेन तान": १. वयं यदा पुष्पाणि विलो च पूर्णतया प्रफुल्लितानि भवन्ति तदा भवितुं आकांक्षामः, यत्र सङ्गीतं गीतं च क्वथति तस्मिन् स्थाने अस्माकं रुचिः भवति एषः एव पुष्पसृष्टेः भ्रमः, मानवहृदयस्य भ्रमणशीलविचाराः च। ……………………………………………………………………………………………………. ……………………………………………….


वृक्षाणां पतनं तृणानां च शुष्कत्वात् परं आशारसस्य शब्दात् किञ्चित् सूचनां अन्वेष्टुम् आवश्यकं यत् जगतः आधारः पात्राणां मूलं च अस्ति । पुष्पाणि ब्रोकेडेन अलङ्कृतानि, अग्निः पाकतैलं, सङ्गीतं गायनं च नृत्यति, जनाः उत्साहेन चञ्चलाः सन्ति, परन्तु उत्साहः केवलं भ्रमः एव;



यदा वृक्षाः शुष्काः भवन्ति, शब्दाः, रसाः च निःशब्दाः भवन्ति तदा एव वयं अवसरान् अन्विष्य सत्यं द्रष्टुं शक्नुमः । चन्द्रः एकाकी अस्ति, असंख्याताः तारकाः सन्ति, परन्तु वयं यत् गभीरं स्मरामः तत् चन्द्रम् एव ।


एकान्तता आध्यात्मिकस्वतन्त्रतां निर्वाहयितुम् अस्ति।

"शान्तवनस्पतयः ज्ञातुं श्रेयस्करम्, परन्तु गन्धः केवलं गुप्तरूपेण एव स्थापितः।" संसारस्य च पर्वतानां धुन्धं गृह्णाति।

प्लवमानलोके निवसन्तः केवलं वायुना न उड्डीयन्ते एव वयं रजसि मार्जनं परिहर्तुं शक्नुमः।


विश्व कला चयन