समाचारं

सु बाओझेन् इत्यस्य पक्षिचित्रणं अतीव उत्तमं शिक्षणसामग्री अस्ति!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सु बाओझेन् महोदयः (१९१६.५-१९९०.६) स्वजीवनं पुष्पपक्षिचित्रनिर्माणे समर्पितवान्, द्राक्षाफलचित्रकलायां च विशेषतया कुशलः आसीत् । अयं लेखः सु बाओझेन् महोदयस्य पक्षिचित्रस्य गहनविश्लेषणद्वारा कलात्मकं आकर्षणं रचनात्मकसारं च अन्वेषयिष्यति ।
सु बाओझेन् महोदयस्य जन्म १९१६ तमे वर्षे जियाङ्गसु-प्रान्तस्य सुकियान्-नगरस्य बुजी-नगरे सुवेइ-ग्रामे अभवत् ।बाल्यकालात् एव तस्य चित्रकलायां प्रबलरुचिः आसीत् सः जू बेइहोङ्ग्, झाङ्ग शुकी, फू बाओशी इत्यादीनां पारम्परिकचीनीचित्रकलानां स्वामीषु अध्ययनं कृतवान् ।एतेभिः प्रसिद्धैः शिक्षकैः सः गहनतया प्रभावितः, अध्यापितः च अभवत्, क्रमेण च स्वकीया अद्वितीया कलात्मकशैलीं निर्मितवान् सु बाओझेन् महोदयस्य पुष्पपक्षिचित्रैः प्रेक्षकाणां प्रेम्णः प्रशंसा च प्राप्ता अस्ति यत् तेषां सजीवप्रतिमाः, समृद्धाः वर्णाः, सुकुमाराः ब्रशकार्यं च कृतवन्तः।



सु बाओझेन् महोदयस्य पक्षिचित्रेषु वयं तस्य जीवनप्रेमं प्रकृतेः प्रति विस्मयं च अनुभवितुं शक्नुमः । सः विविधपक्षिणां रूपाणि, आदतयः च अवलोक्य चित्रपत्रे सजीवरूपेण प्रस्तुतुं कुशलः अस्ति । एतानि पक्षिचित्रणानि न केवलं सु बाओझेन् महोदयस्य उत्तमं चित्रकला कौशलं प्रदर्शयन्ति, अपितु जीवनस्य प्रति तस्य विस्मयं, सम्मानं च प्रतिबिम्बयन्ति । तस्य चित्रेषु पक्षिणः पक्षं प्रसारयित्वा उच्चैः उड्डीयन्ते, अथवा शाखासु निश्चलतया शयनं कुर्वन्ति, अथवा क्रीडन्ति, अनुसरणं च कुर्वन्ति, भिन्नाकारैः, जीवनरूपैः च।
सु बाओझेन् महोदयस्य पक्षिचित्रं अपि वर्णस्य प्रयोगे अत्यन्तं मौलिकम् अस्ति । सः विविधवर्णानां प्रयोगे कुशलः अस्ति, सुकुमारैः ब्रुश-प्रहारैः, समृद्धैः वर्णस्तरैः च सः पंखानां कान्तिं, शरीरस्य लघुतां, व्यञ्जनस्य चपलतां च व्यञ्जयति तत्सह मसिस्य विभिन्नछायाभिः पक्षिणः त्रिविम-स्थानिक-भावं व्यक्तं कर्तुं मसि-प्रयोगे अपि सः कुशलः अस्ति, येन चित्रं अधिकं सजीवं, सजीवं च भवति
रचनायाः दृष्ट्या सु बाओझेन् महोदयस्य पक्षिचित्रम् अपि अत्यन्तं विशिष्टम् अस्ति । सः विपरीतता-समन्वय-विधि-प्रयोगे कुशलः अस्ति, उचित-रचना-व्यवस्थायाः माध्यमेन च चित्राणि सुन्दरं लयं, लयं च प्रस्तुतयन्ति सः प्रायः पक्षिणं चित्रस्य केन्द्रे स्थापयति, परितः वातावरणद्वारा पक्षिणः प्रबलस्थानं प्रकाशयति । तत्सह चित्रं स्तरीकरणस्य, अन्तरिक्षस्य च समृद्धं भावः दातुं आभासी तथा वास्तविकं, दूरं घनत्वं च इत्यादीनां तकनीकानां उपयोगे अपि सः कुशलः अस्ति































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।