समाचारं

ट्रम्पस्य “चयनितः” प्रतिद्वन्द्वी : हैरिस् इत्यस्य आर्थिकमञ्चः “Bidenomics” इत्यस्मात् कथं भिन्नः भविष्यति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 22 जुलाई (सम्पादक Xiaoxiang) यद्यपि अमेरिकी-उपराष्ट्रपतिः हैरिस् अद्यापि डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं न सुरक्षितवान् तथापि एतेन जनाः हैरिस्-महोदयस्य सम्भाव्य-आर्थिक-नीति-मञ्चस्य सावधानीपूर्वकं अध्ययनं कर्तुं न बाधन्ते इति भासतेतथाउद्योगे बहवः जनाः निष्कर्षं गतवन्तः यत् अमेरिकादेशस्य इतिहासे अस्याः सर्वोच्चपदवीधारिणीयाः महिलानिर्वाचितस्य अन्तिमः आर्थिकमञ्चः "द्विदेनोमिक्स" इत्यस्मात् अधिकं प्रगतिशीलः भवितुम् अर्हति तथा च "ट्रम्पोमिक्स" इत्यनेन सह अपि अधिकं विवादः भविष्यति न!

वस्तुतः २०१९ तमे वर्षे प्रथमे डेमोक्रेटिक-राष्ट्रपति-विमर्शे एव तदानीन्तनः कैलिफोर्निया-देशस्य सिनेटरः हैरिस्-महोदयः "ट्रम्पोमिक्स्"-इत्यस्य भृशं आलोचनां कृतवान् । तस्मिन् समये भाविः अमेरिकी-उपराष्ट्रपतिः ट्रम्पस्य कर-कटाहस्य कठोर-आलोचनं कृतवान् यत् सः धनिकेभ्यः उपहारः इति, तस्य विश्वासः आसीत् यत्, उल्लासपूर्णेन शेयर-बजारेण मध्यमवर्गस्य बहूनां संख्यां पृष्ठतः त्यक्ताः, तथा च ट्रम्पस्य लापरवाह-व्यापार-कार्यक्रमस्य विषये चेतवति स्म हृदयभूमि।

"प्रत्यक्षतया वक्तुं शक्यते यत् एषा अर्थव्यवस्था श्रमिकजनानाम् कृते दुष्टा अस्ति" इति तस्मिन् समये हैरिस् अवदत् "अतिदीर्घकालं यावत् नियमाः तेषां कृते लिखिताः सन्ति येषां कृते अधिकं धनं वर्तते, न तु येषां कृते अधिकं कार्यं करोति" इति ।

अधुना च,यथा हैरिस् राष्ट्रपतिपदार्थं जो बाइडेन् इत्यस्य उत्तराधिकारी भवितुं सज्जा भवति तथा अधुना तस्याः आव्हानं भविष्यति यत् महङ्गानि अद्यापि ग्रस्तस्य अमेरिकी-अर्थव्यवस्थायाः मार्गदर्शनार्थं स्वस्य दृष्टिः अधिकस्पष्टतया अभिव्यक्तुं शक्नोति, यः ट्रम्पात् अपि दूरीभवति, यः अधिककर-कटौतीं प्रतिज्ञातवान् अस्ति तथा च शुल्काः ।

उल्लेखनीयं यत् बाइडेन्-प्रशासने हैरिस् तस्य उपनिदेशकत्वेन व्हाइट हाउसस्य आर्थिककार्यक्रमस्य सक्रियः रक्षकः अभवत् तथा च २०२१ तमे वर्षे प्रारब्धस्य “अमेरिकन-उद्धारयोजनायाः” निरन्तरं प्रचारं कृतवान् अस्ति ।तथा च विधानस्य लाभाः यथा २०२२ तमे वर्षे महङ्गानि न्यूनीकरणकानूनम्। अतः अनेकेषां जनानां दृष्टौ यदि अन्ततः हैरिस् कार्यभारं स्वीकुर्वति तर्हि आगामिचतुर्वर्षेषु तस्याः नीतिप्राथमिकता मूलतः बाइडेन् इत्यनेन सह सङ्गतानि भविष्यन्ति इति अपेक्षा अस्ति अस्मिन् मासे प्रारम्भे एकस्मिन् प्रतिवेदने अपि वयं एतस्य व्याख्यां कृतवन्तः यस्मिन् हैरिस् इत्यस्य बाइडेन् इत्यस्य उपरि नामाङ्कनस्य सम्भावना दर्शिता आसीत् ।

किन्तु, महान्यायवादी, सिनेटर च इति कार्यकाले हैरिस् कदाचित् राष्ट्रपतिना अपेक्षया अधिकं "प्रगतिशीलः" आसीत्, सार्वत्रिकस्वास्थ्यसेवायाः कृते धक्कायति स्म, तथैव कार्यरतानाम् अमेरिकनजनानाम् अधिकउदारकरविच्छेदस्य आह्वानं करोति स्म, एतेषां लाभानाम् अदानाय व्यवसायानां कृते करवृद्धेः समर्थनं वर्धयति स्म अतः केचन विश्लेषकाः अपि मन्यन्ते यत् हैरिस् बहुषु पक्षेषु बाइडेन्-शैल्याः अनुसरणं करिष्यति इति अपेक्षा अस्ति । परन्तु केषुचित् क्षेत्रेषु तयोः मध्ये किञ्चित् भेदः भवितुम् अर्हति ।

पङ्गेआ नीतिस्य संस्थापकः टेरी हेन्स् इत्यस्य मतं यत् हैरिस् बाइडेन् इत्यस्मात् अपेक्षया डेमोक्रेटिकपक्षस्य प्रगतिशीलपक्षस्य समीपे अस्ति, भविष्ये तस्याः प्रस्तावाः "कल्याणकारी-आवास-परियोजनानां समर्थने अधिकं सक्रियः भवितुम् अर्हन्ति" इति हैरिस् अपि बैंक-विनियमनस्य अथवा उपभोक्तृ-उन्मुख-विनियमनस्य विषये अधिकं कर्तुं शक्नोति ।

अन्तिमेषु सप्ताहेषु हैरिस् वस्तुतः स्वस्य "अवसरयात्रा" आरब्धा अस्ति , तथा च डेमोक्रेट्-दलस्य सदस्याः छात्रऋणऋणं क्षन्तुं युद्धं कुर्वन्ति स्म । “डेमोक्रेट् इति नाम्ना वयं कदाचित् दुष्टं रैपं प्राप्नुमः, परन्तु वयं दीर्घकालीनसमस्यानां समाधानं कुर्मः ये धनसृजनं बाधन्ते” इति हैरिस् महोदया अस्मिन् मासे सैन्फ्रांसिस्कोनगरे एकस्मिन् कार्यक्रमे अवदत्।

राजनीतिप्रवेशात् परं हैरिस् इत्यनेन केषुचित् आर्थिकविषयेषु केषाञ्चन पदानाम् सारांशः निम्नलिखितम् अस्ति, यथा उद्योगस्य अन्तःस्थैः सारांशः कृतः

कर

राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् महोदयेन २०१७ तमे वर्षे ट्रम्पमहोदयेन प्रवर्तितानां करकटौतीनां स्थाने एकलक्ष डॉलरात् न्यूनं अर्जयन्तः जनाः मासे ५०० डॉलरपर्यन्तं करवापसीक्रेडिट् प्रस्ताविताः।

हैरिस् इत्यनेन प्रवर्तितस्य विधायीप्रस्तावस्य, यः LIFT the Middle Class Act इति नाम्ना प्रसिद्धः, तस्य अनावरणं २०१८ तमे वर्षे अभवत्, तस्य उद्देश्यं भवति यत् दैनिकव्ययस्य भुक्तिं कर्तुं सहायतार्थं धनं प्रदातुं मध्यमवर्गीयानां श्रमिकपरिवारानाम् आवश्यकतानां सम्बोधनं करणीयम्। अमेरिकादेशे धनिकदरिद्रयोः अन्तरं निमीलितुं सा तत् वर्णितवती ।

२०१९ तमे वर्षे हैरिस् इत्यनेन ३०० अरब डॉलरस्य शिक्षकवेतनवृद्धेः कृते धनिकजनानाम् उपरि सम्पत्तिकरं वर्धयितुं प्रस्तावः अपि कृतः । "अमेरिकन-इतिहासस्य शिक्षकवेतनस्य बृहत्तमः संघीयनिवेशः" इति नामकायाः ​​योजनायाः कारणात् अमेरिकनशिक्षकाणां औसतवेतनं १३,५०० डॉलरं वर्धयिष्यति ।

उल्लेखनीयं यत् यदा गतनिर्वाचने बाइडेन्, हैरिस् च डेमोक्रेटिकपक्षस्य नामाङ्कनार्थं स्पर्धां कृतवन्तौ तदा वस्तुतः द्वयोः मध्ये केचन मतभेदाः आसन् यत् निगमकरस्य दरं कियत् वर्धयितव्यम् इति। हैरिस् इत्यस्य आशा अस्ति यत् निगमकरस्य दरं २१% तः ३५% यावत् वर्धयिष्यति, यत् बाइडेन् इत्यनेन प्रस्तावितायाः २८% इत्यस्मात् महत्त्वपूर्णतया अधिकम् अस्ति । ट्रम्पः सम्प्रति निगमकरस्य दरं २०% यावत् अधिकं न्यूनीकर्तुं आशास्ति।

आवासप्रकरणम्

गतसप्ताहे बाइडेन् प्रशासनेन निगमस्य गृहस्वामीभ्यः किरायावृद्धेः सीमां ५% इति सीमां स्थापयितुं बाध्यं कर्तुं योजना प्रस्ताविता तथा च काङ्ग्रेसेन अधिकसस्तीनि आवासनिवेशस्य समर्थनं कर्तुं आह्वानं कृतम्।

हैरिस् इत्यनेन सिनेट्-समित्याम् स्वस्य समये, राष्ट्रपतिपदस्य अन्तिम-अभियानस्य च कालस्य मध्ये किफायती-आवासस्य प्राथमिकता कृता, परन्तु सा भिन्नं दृष्टिकोणं गृह्णाति । सा किराया-राहत-अधिनियमं प्रवर्तयति स्म, यत् $१००,००० तः न्यूनं कृत्वा किरायेदातृभ्यः तेषां आयस्य ३०% अधिकं गृहव्ययस्य पुनर्प्राप्त्यर्थं प्रतिदेयकर-क्रेडिट्-प्रदानं करिष्यति

दरिद्रतमानाम् साहाय्यार्थं हैरिस् निराश्रयाणां कृते आपत्कालीनराहतवित्तपोषणस्य अपि आह्वानं कृतवान् तथा च येषु समुदायेषु ऐतिहासिकरूपेण भेदभावस्य कारणेन जनाः आवासऋणं न दत्तवन्तः तत्र १०० अरब डॉलरस्य आह्वानं कृतवान्

व्यापारः

२०१९ तमस्य वर्षस्य अन्ते डेमोक्रेटिकपक्षस्य प्राथमिकविमर्शस्य समये हैरिस् इत्यनेन ट्रम्पः व्यापारनीतिविषये "अव्यवस्थितः" इति दृढतया आरोपः कृतः, तस्य शुल्कयुद्धेन आयोवा-देशस्य सोयाबीन-कृषकान् आहतं कृतम्, येषां प्रतिशोधस्य सामना भवति

हैरिस् इत्यनेन उक्तं यत् सा अमेरिकीनिर्यातस्य प्रचारार्थं केन्द्रीक्रियते, "अहं संरक्षणवादी डेमोक्रेट् नास्मि" इति घोषयति ।

गतसप्ताहे हैरिस् ट्रम्पस्य पूर्वालोचनं पुनः कृतवती यदा सा अमेरिकादेशे आयातितेषु सर्वेषु मालेषु १०% शुल्कं आरोपयितुं तस्य योजनायाः चर्चां कृतवती। सा अवदत् यत् एतादृशी नीतिः पेट्रोलस्य, किराणां, वस्त्रस्य च मूल्यं वर्धयिष्यति।

उत्तरकैरोलिनादेशे एकस्मिन् कार्यक्रमे हैरिस् इत्यनेन उक्तं यत् तस्य (ट्रम्पस्य) शुल्कं दैनन्दिनगृहव्ययस्य व्ययस्य वृद्धिं करिष्यति।

पर्यवेक्षण

२०११ तः २०१७ पर्यन्तं कैलिफोर्निया-महान्यायिकरूपेण कार्यं कृतवती सुश्री हैरिस् उपभोक्तृसंरक्षणविषयेषु अपि अतीव चिन्तिता अस्ति । २०१६ तमे वर्षे सा उबेर् इत्यस्मै यदि कम्पनी कैलिफोर्निया-मार्गेभ्यः स्वयमेव चालयितुं शक्नुवन्तः काराः न निष्कासयति तर्हि कानूनी कार्रवाईं करिष्यामि इति धमकीम् अयच्छत् ।

२००८ तमे वर्षे वित्तीयसंकटस्य अनन्तरं सा प्रमुखैः बंधकऋणदातृभ्यः अधिकं धनं हर्तुं स्वशक्तिं प्रयुज्य बृहत्बैङ्कैः सह राष्ट्रव्यापीनिपटानात् कैलिफोर्निया-नगरं बहिः आकर्षितवती पश्चात् सा घोषितवती यत् तस्य परिणामेण कैलिफोर्निया-देशस्य गृहस्वामिनः १२ अरब-डॉलर्-रूप्यकाणां बंधक-राहतं प्राप्नुयुः ।

परन्तु हैरिस् इत्यस्याः राजनैतिकजीवने अपि आलोचना कृता यत् सा वनवेस्ट्-बैङ्कस्य तत्कालीनस्य मुख्यकार्यकारीयाः स्टीवेन् टी. क्वानस्य अभ्यासेषु । पश्चात् म्नुचिन् स्वस्य अन्तिमकार्यकाले ट्रम्पस्य कोषसचिवः अभवत् ।

जलवायुः ऊर्जा च

जलवायु-ऊर्जा-विषये हैरिस्-महोदयस्य स्थितिः बाइडेन्-महोदयस्य सदृशी अस्ति । परन्तु स्वस्य सम्पूर्णे कार्यकाले स्वच्छशक्तिः, पर्यावरणन्यायः च प्राथमिकता इति स्पष्टं कृतवती ।

यदा बाइडेन् २०२० तमस्य वर्षस्य हैरिस् इत्यस्य रनिंग मेट् इति घोषितवान् तदा सः कैलिफोर्निया-देशे प्रमुखपदेषु सेवां कुर्वन् तैल-दिग्गजानां विरुद्धं तस्याः कठोर-स्थितेः प्रकाशनं कृतवान्, २००४ तः २०११ पर्यन्तं सैन्फ्रांसिस्को-जिल्ला-अधिवक्तारूपेण तस्याः समयं सूचयति स्म, २०१७ तमे वर्षे च राज्यस्य महान्यायिकत्वेन स्वस्य कार्यकाले २०१६ तमस्य वर्षस्य जनवरी-मासात् आरभ्य अमेरिकी-सिनेटरः न भवितुं यावत् सः तैल-दिग्गजानां विरुद्धं मुकदमान् अङ्गीकृतवान् ।

गतवर्षे हैरिस् प्रथमवारं अन्तर्राष्ट्रीयजलवायुवार्तायां भागं गृहीतवान्, हरितजलवायुकोषे ३ अरब अमेरिकीडॉलर्-रूप्यकाणां प्रविष्टेः घोषणां कृतवान्, जलवायुविषये प्रथमं प्रमुखं अन्तर्राष्ट्रीयभाषणं च कृतवान् उपाध्यक्षत्वेन हैरिस् इत्यनेन दीर्घकालीनपर्यावरणसमस्यानां निवारणाय पर्यावरणसंरक्षणसंस्थायाः नीतिधोषणे अपि कार्यं कृतम्, यथा राष्ट्रव्यापिरूपेण सीसपाइप्स्, सीस-आधारितरङ्गं च प्रतिस्थापयितुं बहुअर्ब-डॉलर्-मूल्यकं कार्यक्रमम्

अमेरिकादेशस्य उपराष्ट्रपतित्वेन हैरिस् कृत्रिमबुद्धेः विषये विशेषतया मुक्तः अस्ति । २०२३ तमस्य वर्षस्य नवम्बरमासे सा भाषणे कृत्रिमबुद्ध्या "अस्तित्वस्य" खतराणां विषये चेतावनीम् अददात्, यत् एतत् "मानवतायाः अस्तित्वमेव संकटं जनयितुं शक्नोति" इति

माइक्रोसॉफ्टस्य सत्यनाडेल्ला, ओपनएआइ इत्यस्य सैम आल्टमैन्, गूगलस्य सुन्दरपिचाई च सहितैः टेक्-कार्यकारीभिः सह मिलनेषु हैरिस् इत्यनेन अपि चेतावनी दत्ता यत् कृत्रिमबुद्ध्या यत् खतराणि उत्पद्यन्ते तस्मात् रक्षणं कर्तुं तेषां “नैतिक” दायित्वं वर्तते।

सा कृत्रिमबुद्धेः विषये बाइडेन् कार्यकारी आदेशस्य समर्थनं करोति यस्य उद्देश्यं उपभोक्तृणां कृते सशक्ततरं रक्षणं प्रदातुं वर्तते, विशेषतया एआइ-जनित-घोटाला-कॉलस्य प्रभावस्य उल्लेखं करोति तथा च एआइ-जनित-अलेबल-कृत-सामग्रीणां प्रभावस्य उल्लेखं करोति

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)