समाचारं

बाइडेन् दौडतः निवृत्तः भवति २०२४ तमे वर्षे अमेरिकीनिर्वाचनस्य पृष्ठतः काः राजनैतिकगणनाः सन्ति? |.बीजिंग ब्रूइंग हाउस

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वमेव डेमोक्रेटिकपक्षस्य विभक्तः सन् बाइडेन् राष्ट्रपतिपदस्य काङ्ग्रेसस्य च निर्वाचनेषु विजयं प्राप्तुं डेमोक्रेटिकपक्षस्य नेतृत्वं कर्तुं आह्वानं अधिकारं च नष्टवान् अस्ति

▲दत्तांशनक्शा : जुलैमासस्य ४ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् (वामतः द्वितीयः) उपराष्ट्रपतिः हैरिस् च (दक्षिणतः द्वितीयः) अमेरिकादेशस्य वाशिङ्गटननगरस्य व्हाइट हाउस् इत्यत्र।फोटो/सिन्हुआ न्यूज एजेन्सी

पाठ |.जू लिफान

अन्ततः बूटाः भूमौ प्रहारं कृतवन्तः।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं स्थानीयसमये जुलैमासस्य २१ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन घोषितं यत् सः राष्ट्रपतित्वेन पुनः निर्वाचनं न करिष्यति इति, उपराष्ट्रपतिः हैरिस् इत्यस्य च समर्थनं कृतवान् यत् सः २०२४ तमे वर्षे डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवाररूपेण भागं ग्रहीतुं शक्नोति।

तस्मिन् दिने सामाजिकमाध्यमेषु प्रकाशितेन पत्रेण बाइडेन् इत्यनेन एतस्य निर्णयस्य घोषणा कृता । राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनं न स्वीकुर्याम् इति मया निश्चयः कृतः, राष्ट्रपतित्वेन मम अवशिष्टं कार्यकालं पूर्णं कर्तुं केन्द्रीक्रियिष्यामि इति सः पत्रे अवदत्।

बाइडेन् अवदत् यत्, "२०२० तमस्य वर्षस्य डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारत्वेन मम प्रथमः निर्णयः आसीत् यत् मम रनिंग मेट्-रूपेण कमला-हैरिस्-इत्यस्य चयनं करणीयः । एषः मया कृतः सर्वोत्तमः निर्णयः । अद्य अहं कमला-हैरिस्-पक्षस्य पूर्णतया समर्थनं करिष्यामि "डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवतु ." बाइडेन् अपि अवदत् यत् "ट्रम्पं पराजयितुं डेमोक्रेट्-दलस्य एकीकरणस्य समयः अस्ति।"

१९ जुलै दिनाङ्के बाइडेन् अपि एकं वक्तव्यं प्रकाशितवान् यत् सः "आगामिसप्ताहे प्रचारं कर्तुं पुनः आगमिष्यति" इति । बाइडेन् निर्वाचनात् निवृत्तः सन् २०२४ तमे वर्षे अमेरिकीनिर्वाचनं नूतनं मञ्चं प्रविष्टवान् यत् पूर्वं कदापि न दृष्टम्, विशेषतः डेमोक्रेटिक-शिबिरे

डेमोक्रेटिकपक्षस्य विभाजनं तथ्यं जातम्

प्रथमस्य टीवी-विमर्शस्य "विनाशकारी-विफलतायाः" अनन्तरं डेमोक्रेटिक-दलस्य अन्तः बाइडेन्-इत्यस्य निर्वाचनात् निवृत्तेः आह्वानं कुर्वन्तः स्वराः निरन्तरं वर्धन्ते १७ जुलै दिनाङ्के बाइडेन् इत्यस्य नूतनकोरोनावायरसस्य सकारात्मकपरीक्षायाः अनन्तरं बाइडेनस्य निर्वाचनात् निवृत्तेः प्रचारार्थं पर्दापृष्ठस्य कार्याणि अधिकानि अभवन्, मुख्याः धक्काकाः अपि उपरि आगताः।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​१९ जुलै दिनाङ्के बाइडेन् इत्यस्य मतं यत् पूर्वसदनसभापतिः पेलोसी एव तस्य निर्वाचनात् निवृत्तेः आह्वानं कुर्वन् डेमोक्रेटिकपक्षस्य मुख्यः प्रेरकः अस्ति, तथा च ओबामा पर्दापृष्ठे "कठपुतलीवादनस्य स्वामी" इति अस्य कारणात् बाइडेन् निजीरूपेण ओबामा इत्यस्य ताडनं कृतवान् ।

वस्तुतः पूर्वं ज्ञातं यत् पेलोसी प्रथमटीवी-विमर्शात् आरभ्य बाइडेन्-इत्यस्य उपरि दबावं स्थापयितुं पर्दापृष्ठे केनचित् प्रकारेण क्रियाकलापस्य श्रृङ्खलां चालयति प्रारम्भे बाइडेन् इत्यस्य समर्थनं कृतवान् ओबामा अनेकेषां डेमोक्रेट्-दलस्य आह्वानं फील्ड् कृत्वा स्वस्य मनः परिवर्तयति स्म ।

तस्मिन् एव काले अधिकाधिकाः डेमोक्रेटिक-काङ्ग्रेस-सदस्याः अग्रे आगत्य सार्वजनिकरूपेण बाइडेन्-महोदयेन निर्वाचनात् निवृत्तिम् आहूतवन्तः । एतावता काङ्ग्रेसस्य २६४ डेमोक्रेटिकसदस्यानां मध्ये न्यूनातिन्यूनं ३६ सदस्याः सार्वजनिकरूपेण बाइडेन् इत्यस्य अभियानस्य समाप्त्यर्थं आह्वानं कृतवन्तः।

पूर्वमेव डेमोक्रेटिकपक्षस्य विभक्तः सन् बाइडेन् राष्ट्रपतिपदस्य काङ्ग्रेसस्य च निर्वाचनेषु विजयं प्राप्तुं डेमोक्रेटिकपक्षस्य नेतृत्वं कर्तुं आह्वानं अधिकारं च नष्टवान् अस्ति

एतादृशे परिस्थितौ बाइडेन् अद्यापि न निवृत्तः इति आग्रहं कृतवान्, कारणं च अनुमानं कर्तुं न कठिनं दृश्यते । प्रथमं, केचन भारीभारयुक्ताः डेमोक्रेट्-दलस्य सदस्याः अद्यापि बाइडेन्-महोदयस्य समर्थनं कुर्वन्ति । एनबीसी इत्यस्य अनुसारम्(एनबीसी) ९.यथा पूर्वं ज्ञातं, बिल क्लिण्टनः हिलारी क्लिण्टन च निजीरूपेण बाइडेन् इत्यस्य निरन्तरं उम्मीदवारीं समर्थितवन्तौ, दातृभ्यः च तस्य समर्थनं निरन्तरं कर्तुं प्रोत्साहितवन्तौ ।

तदतिरिक्तं बाइडेन् स्वदातृभ्यः युद्धस्य इच्छां दर्शयितुं अर्हति । एतेषु निवेशकेषु सोरोस्, गूगलस्य पूर्वसीईओ एरिक् श्मिट्, गोल्डमैन् सैच्स् समूहस्य भागीदारः एरिक् मिण्डिच्, स्काईब्रिड्ज् कैपिटलस्य संस्थापकः एन्थोनी स्कारमुच्ची इत्यादयः सन्ति । अवश्यं बाइडेन् इत्यस्य अद्यापि एकं सभ्यं स्तरं अन्वेष्टव्यम् - सकारात्मकं कोविड्-१९ निदानं एषः स्तरः भवितुम् अर्हति।

▲दत्तांशमानचित्रम् : अमेरिकी उपराष्ट्रपति कमला हैरिस्।फोटो/सिन्हुआ न्यूज एजेन्सी

अद्यापि हैरिस् इत्यस्य "आरोहणेन" प्रक्रियाविषया: सन्ति।

दौडतः निवृत्तः सन् बाइडेन् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् हैरिस् इत्यस्य समर्थनं घोषितवान् । अतः पूर्वं हैरिस् इत्यस्य स्थाने डेमोक्रेटिक-दलस्य अन्तः एकः निश्चितः सहमतिः आसीत्, ट्रम्प-दलः अपि हैरिस्-इत्यस्य विषये ध्यानं दत्त्वा हैरिस्-इत्यस्य विषये कृष्णवर्णीयसामग्रीणां संग्रहणं कर्तुं आरब्धवान् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उद्धृत्य अस्मिन् विषये परिचितौ जनाभ्यां उक्तं यत् ट्रम्प-अभियानं तस्याः वर्तमानकार्यकाले कैलिफोर्निया-देशे च हैरिस्-महोदयस्य "अनुचित-व्यवहारस्य" विषये विशेषं ध्यानं दातुम् इच्छति इति

परन्तु नूतनराष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य समर्थनार्थं केवलं बाइडेन् इत्यस्य उपरि अवलम्बने अद्यापि प्रक्रियात्मकाः विषयाः सन्ति । यतो हि हैरिस् सार्वजनिकप्रचारप्रक्रियायाः माध्यमेन न गतः, अतः जनसमूहं प्रत्यययितुं कठिनम् अस्ति।

सामान्यप्रक्रियानुसारं बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं डेमोक्रेटिकपक्षस्य नामाङ्कनस्य, प्रचारस्य च नूतनं दौरं आरभ्यत इति आवश्यकता वर्तते। ततः निर्वाचनप्रचारे प्रवर्तितस्य नूतनस्य उम्मीदवारस्य समर्थनं सम्पूर्णं दलं करोति। परन्तु इदानीं डेमोक्रेटिक-राष्ट्रीय-सम्मेलनस्य मासात् न्यूनं समयः अस्ति, तस्मात् डेमोक्रेटिक-पक्षस्य अन्यस्य प्राथमिक-परिचयस्य कृते समयः नास्ति ।

डेमोक्रेटिक-दलस्य दुर्गं कैलिफोर्निया-देशे श्रृङ्खला-क्रियाकलापं कुर्वन् अस्ति पेलोसी इत्यस्य वकालतम् अस्ति यत् डेमोक्रेटिक-पक्षस्य हैरिस्-सङ्गठनेन सह स्पर्धां कर्तुं नूतनानां उम्मीदवारानाम् परिचयस्य आवश्यकता वर्तते परन्तु एतस्य विरोधः लोकतान्त्रिकदलस्य तृणमूलानां कृते अवश्यं भवति, यतः एतत् तेषां चयनस्य अधिकारं हर्तुं सदृशम् अस्ति

डेमोक्रेटिकपक्षस्य बृहत्नेतारः सार्वजनिकरूपेण बाइडेन् इत्यस्य निर्वाचनात् निवृत्तिम् आह्वयितुं साहसं कुर्वन्ति, परन्तु अल्पाः एव जनाः प्रतिस्थापनस्य प्रस्तावम् अयच्छन्ति। एकमात्रः बृहत् मालिकः यः पूर्वं सार्वजनिकरूपेण हैरिस् इत्यस्य समर्थनं कृतवान् सः सिनेटर एलिजाबेथ वारेनः अस्ति, यः डेमोक्रेटिकपक्षस्य "प्रगतिशीलपक्षस्य" ध्वजवाहिका अस्ति । सा मन्यते यत् सैन्फ्रांसिस्को-जिल्ला-अधिवक्ता, कैलिफोर्निया-महान्यायिकः च इति कार्यं कृतवान् हैरिस् ट्रम्प-सदृशैः "दोषी-अपराधिभिः" सह व्यवहारं कर्तुं योग्यः व्यक्तिः अस्ति

तदतिरिक्तं हैरिस् इत्यनेन सह कः स्पर्धां करिष्यति इति प्रश्नः अपि अस्ति । कैलिफोर्निया-राज्यस्य गवर्नर् न्यूसमः, मिशिगन-राज्यस्य गवर्नर् विट्मरः च, ये मूलतः अधिक-स्वर-सम्भावना-अभ्यर्थिनः आसन्, उभौ उक्तवन्तौ यत् तेषां अभिप्रायः हैरिस्-इत्येतत् चुनौतीं दातुं नास्ति

वर्तमानस्थितेः आधारेण हैरिस् इत्येतत् विहाय अन्यः कोऽपि सशक्तः विकल्पः डेमोक्रेटिकपक्षे नास्ति । परन्तु एतस्य अर्थः न भवति यत् हैरिस् इत्यनेन डेमोक्रेटिक-दलस्य पुनः एकीकरणं कृतम् । प्रक्रियाविषयेषु हैरिस् इत्यस्य प्रतिनिधित्वं सर्वदा प्रतिबन्धितं भवति, परन्तु स्थितिः व्यक्तितः अधिका प्रबलः अस्ति ।

▲दत्तांशनक्शा : १८ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिः ट्रम्पः मिलवॉकीनगरे रिपब्लिकनराष्ट्रियसम्मेलने भाषणं कृतवान्।फोटो/सिन्हुआ न्यूज एजेन्सी

चतुर्वर्षेषु द्वयोः दलयोः द्वौ प्रमुखौ विभाजनं जातम्

यदि हैरिस् आधिकारिकतया डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवति तर्हि सा अमेरिकन-इतिहासस्य प्रथमा महिला-राष्ट्रपतिपदस्य उम्मीदवारः भविष्यति, यस्याः आफ्रिका-अमेरिकन-एशिया-वंशजः भविष्यति एतेन हैरिस् कृष्णवर्णीयमहिलाभिः सह वर्णस्य मतदातानां समर्थनं प्राप्तुं साहाय्यं करोति ।

तथापि हैरिस् इत्यस्य दोषाः अपि स्पष्टाः सन्ति । २०२० तमे वर्षे सा अमेरिकीराष्ट्रपतिपदस्य प्राथमिकनिर्वाचनार्थं प्रत्याशी अभवत्, परन्तु डेमोक्रेटिकपक्षस्य अन्तः तस्याः आधारः अद्यापि दृढः नास्ति । तदतिरिक्तं अन्तर्राष्ट्रीयप्रसङ्गेषु एकादशाधिकवारं हास्यं कृतवान् इति आरोपः हैरिस् इत्यस्य उपरि अस्ति ।

पूर्वनिर्वाचनेषु ज्ञातं यत् हैरिस्-ट्रम्पयोः जनसमर्थनस्य अन्तरं बाइडेन्-ट्रम्पयोः मध्ये अपेक्षया लघुः अस्ति, मूलतः द्वयोः अपि समानरूपेण मेलनं कृतम् अस्ति परन्तु मतदान एजेन्सीः सर्वदा निर्वाचनक्रीडायां प्रतिभागिनः एव आसन् इति निर्धारयितुं कठिनं यत् बाइडेनस्य अपेक्षया हैरिस् इत्यस्य पूर्वं उच्चतरं अनुमोदनरेटिंग् मतदानसंस्थानां आगमनात्मकप्रश्नान् निर्धारयितुं विशिष्टानि सर्वेक्षणपद्धतीनि च चयनं कृत्वा बाइडेनस्य समर्थनं आकर्षयति वा इति .

रिपब्लिकन्-शिबिरं हैरिस्-पक्षस्य डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कितत्वस्य सम्भावनायाः विषये अविचलितः इव दृश्यते । ट्रम्पः कतिपयदिनानि पूर्वं साक्षात्कारे अवदत् यत् बाइडेन् इत्यस्मात् अपेक्षया हैरिस् इत्यस्य पराजयः सुकरः भविष्यति इति सः मन्यते।

रिपब्लिकन्-शिबिरः अधुना आत्मविश्वासेन परिपूर्णः अस्ति, परन्तु चतुर्वर्षपूर्वं २०२० तमस्य वर्षस्य निर्वाचनानन्तरं एव तेषां कृते केवलं महत् विभाजनं जातम् । "१.६ कैपिटल हिल् घटना" इत्यस्य कारणात् पेन्स् इत्यनेन प्रतिनिधित्वं प्राप्ताः बहवः भारीः रिपब्लिकन्-दलस्य सदस्याः सार्वजनिकरूपेण ट्रम्पस्य विरोधं प्रकटितवन्तः, एकदा ट्रम्पः रिपब्लिकन्-पक्षस्य बहिष्कृतः अभवत्

अधुना इतिहासः परिवर्तितः अस्ति, डेमोक्रेटिकपक्षः च विभक्तः अस्ति । डेमोक्रेटिकपक्षस्य बहवः भारीः जनाः मीडियाद्वारा, पर्दापृष्ठस्य क्रियाकलापैः च बाइडेन् निर्वाचनात् निवृत्त्यर्थं धक्कायन्ति।

अहं न जानामि यत् विगतचतुर्वर्षेषु “गर्दभगजयोः” दलयोः द्वयोः प्रमुखयोः विभाजनयोः कियत् भागः राजनैतिकनैतिकतायाः कारणेन अस्ति, तस्य कियत् भागः राजनैतिकगणनायाः कारणेन अस्ति परन्तु न्यूनतया एतयोः विभाजनयोः वाशिङ्गटनस्य शक्तिक्रीडायाः यथार्थस्वरूपस्य अधिकं अन्वेषणं भवति ।

Xu Lifan (स्तम्भकार) द्वारा लिखित

सम्पादक/मा Xiaolong

प्रूफरीडिंग/चेन दियाँ

विषयः संस्थागतमाध्यमानां भवितुमर्हतितस्मिन् दिने वार्ता इति निवेदितम्। उत्तमप्रस्तुतानां प्रकाशनार्थं चयनं भविष्यति, तेषां पारिश्रमिकं भविष्यति।

लेखं प्रस्तूय कृपया ईमेलस्य विषयपङ्क्तौ लेखस्य शीर्षकं लिखन्तु, लेखस्य अन्ते च अस्माकं प्रकाशनमानकानां अनुसरणं कुर्वन्तु तथा च लेखकस्य हस्ताक्षरं, परिचयः, व्यवसायः च, परिचयपत्रसङ्ख्या, दूरभाषसङ्ख्या, बैंकखातं च समाविष्टं कुर्वन्तु (खातेः नाम, यत्र खातं उद्घाटितम् अस्ति तस्य बैंकस्य शाखायाः नाम) अन्यसूचनाः च यदि भवान् कलमनामस्य उपयोगं करोति तर्हि भवान् स्वस्य वास्तविकं नाम टिप्पणीं कर्तुं शक्नोति येन भवान् प्रकाशनानन्तरं रॉयल्टीं दातुं शक्नोति।