समाचारं

तस्य क्रमणं कर्तुं एकः लेखः!बाइडेन् राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां करोति, श्कोल्ज्, स्टारमर, फुमियो किशिडा इत्यादयः अनेकेषां देशानाम् नेतारः वदन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] स्थानीयसमये २१ जुलै दिनाङ्के वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिपदस्य अभियानात् स्वस्य निवृत्तेः घोषणां कृतवान्, उपराष्ट्रपतिस्य हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं च प्रकटितवान्

सीएनएन-पत्रिकायाः ​​अनुसारं कनाडा-प्रधानमन्त्री ट्रुडो, जर्मनी-देशस्य चान्सलरः श्कोल्ज्, ब्रिटिश-प्रधानमन्त्री स्टारमर-इत्यादीनां बहवः देशानाम् नेतारः तत्क्षणमेव बाइडेन्-महोदयस्य निर्वाचनात् निवृत्तेः विषये वदन्ति स्म

ट्रुडो सामाजिकमञ्चे पोस्ट् कृतवान्

श्कोल्ट्ज् इत्यनेन एक्स इत्यत्र "बाइडेन् स्वदेशस्य, यूरोपस्य, विश्वस्य च कृते बहु किमपि साधितवान्, पुनः न धावितुं तस्य निर्णयः मान्यतां अर्हति" इति ।

अहं राष्ट्रपतिबाइडेन् इत्यस्य निर्णयस्य सम्मानं करोमि, तस्य कार्यकालस्य अवशिष्टं यावत् एकत्र कार्यं कर्तुं प्रतीक्षामि इति स्टारमरः विज्ञप्तौ अवदत्।

इजरायलस्य राष्ट्रपतिः हर्जोग् बाइडेन् "यहूदीजनानाम् सच्चा मित्रपक्षः" इति उक्तवान् । इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन तस्मिन् एव दिने सन्देशः प्रकाशितः, यत्र बाइडेन् इत्यस्य समर्थनस्य धन्यवादः कृतः, तस्य "विशेषतः युद्धकाले तस्य दृढसमर्थनम् अत्यन्तं मूल्यवान्" इति च अवदत्

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने सन्देशं प्रसारितवान् यत् सः २०२४ तमे वर्षे राष्ट्रपतिपदप्रचारात् निवृत्तेः बाइडेन् इत्यस्य "कठिनं किन्तु दृढनिर्णयं" आदरयति इति।

स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् सामाजिकमञ्चे X इत्यत्र अवदत् यत्, "राष्ट्रपतिबाइडेन् इत्यस्य वीरस्य गम्भीरस्य च निर्णयस्य अहं प्रशंसाम्, मान्यतां च प्रकटयामि।"

जापानस्य प्रधानमन्त्री फुमियो किशिडा अवदत् यत्, "यतो हि अस्मिन् अमेरिकादेशे आन्तरिकराजनीतिः सम्मिलितः अस्ति, अतः अहम् अस्मिन् विषये प्रत्यक्षतया टिप्पणीं कर्तुं परिहरामि, परन्तु अहं मन्ये यत् बाइडेन् इत्यस्य निर्णयः सर्वोत्तमराजनैतिकनिर्णयस्य इच्छायाः आधारेण अस्ति।

पूर्वं अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृत्वा डेमोक्रेटिकपक्षस्य उम्मीदवारस्य नामाङ्कनार्थं हैरिस् इत्यस्य समर्थनं कृत्वा २१ तमे स्थानीयसमये सोशल मीडिया X इत्यत्र सन्देशं स्थापितवान् इति अनेके अमेरिकीमाध्यमेषु ज्ञातम्। ट्रम्पः अपि तत्क्षणमेव बाइडेन् इत्यस्य निवृत्तेः प्रतिक्रियां दत्तवान् यत् यदि हैरिस् डेमोक्रेटिकपक्षस्य नामाङ्कनं जित्वा बाइडेन् इत्यस्मात् अपेक्षया तस्याः पराजयः सुकरः भविष्यति इति।