समाचारं

योजना अपरिवर्तिता अस्ति, नेतन्याहू "राजनैतिककठिनरज्जु" चलितुं अमेरिकादेशं गमिष्यति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] "इजरायलस्य नेतन्याहू वाशिङ्गटन-नगरस्य यात्रायाः समये 'राजनैतिक-कठिनरज्जु'-रूपेण चलति, ततः परं बाइडेन्-नगरस्य निर्वाचनात् निवृत्तेः अनन्तरं जुलै-मासस्य २१ दिनाङ्के एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​एतत् शीर्षकं कृत्वा ज्ञापितं यत् वाशिङ्गटन-नगरस्य भ्रमणकाले इन् डेन् इत्यनेन स्वस्य निवृत्तेः घोषणायाः अनन्तरं अनिश्चिततायाः अवधिः इजरायलस्य प्रधानमन्त्री नेतन्याहू २२ जुलै दिनाङ्के अमेरिकादेशे स्थानीयसमये वाशिङ्गटननगरं गत्वा २४ दिनाङ्के अमेरिकीकाङ्ग्रेसमध्ये भाषणं करिष्यति।

इजरायलस्य प्रधानमन्त्रिकार्यालयस्य सूत्रस्य उद्धृत्य टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​कथनमस्ति यत् नेतन्याहू तेल अवीवस्य बेन्-गुरिओन् अन्तर्राष्ट्रीयविमानस्थानकात् २२ दिनाङ्के स्थानीयसमये प्रातः ९ वादने प्रस्थास्यति इति अपेक्षा अस्ति। अस्मिन् यात्रायां सः अद्यापि अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह मिलति, परन्तु विशिष्टः समयः न निर्धारितः।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं बाइडेन् इत्यस्य कार्यक्रमात् परिचितेन व्यक्तिना पुष्टिः कृता यत् बाइडेन् नेतन्याहू इत्यस्य स्वागतं व्हाइट हाउस् इत्यत्र करिष्यति, परन्तु समागमस्य विशिष्टः समयः अद्यापि न निर्धारितः यतः बाइडेन् नूतनमुकुटात् पुनः स्वस्थः भवति।

बाइडेन् इत्यनेन सह मिलनस्य अतिरिक्तं नेतन्याहू अमेरिकी-उपराष्ट्रपतिना हैरिस् इत्यनेन सह अपि मिलितुं शक्नोति, यः डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं इच्छन् विजयं च प्राप्नोति। सम्प्रति अस्मिन् यात्रायां नेतन्याहू अमेरिकीराष्ट्रपतिना ट्रम्पेन सह मिलित्वा कार्यं करिष्यति वा इति अस्पष्टम्।

अमेरिकादेशस्य भ्रमणात् पूर्वं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू दक्षिणगाजापट्टे स्थितस्य राफाह-नगरस्य आकस्मिकयात्राम् अकरोत्, तत्र स्थितानां इजरायलसैन्यबलानाम् अवलोकनार्थम् मेमासे इजरायलसैनिकाः राफाह-नगरं गृहीतवन्तः ततः परं नेतन्याहू-महोदयस्य प्रथमः अस्य प्रदेशस्य यात्रा अस्ति । विडियो स्क्रीनशॉट

समाचारानुसारं काङ्ग्रेस-पक्षे नेतन्याहू-महोदयस्य भाषणं आव्हानैः परिपूर्णम् अस्ति यत् तस्य अतिराष्ट्रवादीनां शासकीय-साझेदारानाम् अवलोकनं करणीयम्, ये तस्य शासनस्य अस्तित्वस्य कुञ्जी सन्ति बाइडेन् प्रशासनस्य कूटनीतिकसैन्यसमर्थनस्य विषये, तथा च यदि अस्मिन् नवम्बरमासस्य राष्ट्रपतिनिर्वाचने ट्रम्पः पुनः निर्वाचितः भवति तर्हि पक्षद्वयं सम्बन्धं पुनः स्थापयितुं शक्नोति।

नेतन्याहू इत्यस्य सत्ताधारी गठबन्धनं अतिराष्ट्रवादीनां धार्मिकदलानां च कृते अस्ति । युद्धकाले तस्य निर्णयाः राष्ट्रहितैः न अपितु राजनैतिकविचारैः प्रेरिताः आसन् । यदि सौदानां विरोधिषु कश्चन दलः गठबन्धनात् निवृत्तः भवति तर्हि नेतन्याहू-सर्वकारस्य पतनं भवितुम् अर्हति । भाषणे तस्य सुदूरदक्षिणपक्षीयशासकसहभागिनः नेतन्याहू इत्यस्य युद्धे स्थातुं हमास-सङ्घस्य पतनस्य च दृढनिश्चयस्य विषये श्रोतुम् इच्छन्ति स्म ।

तथा च बाइडेन् प्रशासनं अपेक्षते यत् नेतन्याहू अमेरिकीसमर्थितस्य नवीनतमस्य युद्धविरामप्रस्तावस्य विषये प्रगतिम् करिष्यति तथा च युद्धोत्तरदृष्टेः विवरणं दास्यति। रिपब्लिकन्-दलस्य आशास्ति यत् नेतन्याहू बाइडेन्-विरुद्धं स्थित्वा इजरायलस्य कट्टरसमर्थकत्वेन दलस्य प्रतिबिम्बं वर्धयिष्यति।

१९९६, २०११, २०१५ च वर्षाणां अनन्तरं अमेरिकीकाङ्ग्रेस-पक्षे नेतन्याहू-महोदयस्य चतुर्थं भाषणं भविष्यति । एसोसिएटेड् प्रेस इत्यस्य मतं यत् यदि नेतन्याहू स्वभाषणे सावधानः न भवति तर्हि सः प्रेक्षकाणां मध्ये एकं क्रुद्धं करिष्यति यदि सः सत्तायां स्वस्य क्षीणनियन्त्रणं स्थापयितुम् इच्छति तर्हि एतत् जोखिमं न सहते। परन्तु भाषणेन न्यूनातिन्यूनं नेतन्याहू इत्यस्मै इजरायलीभ्यः दर्शयितुं अवसरः प्राप्तः यत् तस्य प्रति अमेरिकीसमर्थनं अपरिवर्तितं वर्तते इति।

"सः इच्छति यत् इजरायलीजनाः विश्वासं कुर्वन्तु यत् सः अद्यापि अमेरिकादेशे अतीव लोकप्रियः अस्ति, अमेरिकनजनाः तस्य समर्थनं कुर्वन्ति" इति वाशिङ्गटन इन्स्टिट्यूट् फ़ॉर् नियर ईस्ट् पॉलिसी इत्यस्य अरब-इजरायल-सम्बन्धकार्यक्रमस्य निदेशकः डेविड् माकोव्स्की अवदत्

२०१५ तमस्य वर्षस्य मार्चमासे नेतन्याहू अमेरिकीकाङ्ग्रेसस्य संयुक्तसत्रे भाषणं कृतवान् । एसोसिएटेड प्रेस

उल्लेखनीयं यत् नेतन्याहू अमेरिकी-काङ्ग्रेस-पक्षे भाषणं दातुं आमन्त्रितः, येन अमेरिकी-सिनेटर-सदस्यानां प्रतिरोधः उत्पन्नः ।

वर्माण्ट्-देशस्य अपक्षपातपूर्णः सिनेटरः बर्नी सैण्डर्स् इत्यनेन पूर्वं एकं वक्तव्यं प्रकाशितं यत् इजरायल्-देशेन गाजा-पट्टिकायां प्यालेस्टिनी-देशस्य विरुद्धं गम्भीराः युद्ध-अपराधाः कृताः, अमेरिकी-काङ्ग्रेस-पक्षेण "युद्ध-अपराधिं" भाषणं दातुं न आमन्त्रयितव्यम् इति अमेरिकादेशस्य कृते अत्यन्तं लज्जाजनकं भवतु।

सैण्डर्स् इत्यस्य अतिरिक्तं हॅन्क् जॉन्सन्, मैक्सवेल् फ्रॉस्ट्, जन शाकोव्स्की इत्यादीनां सहितं बहवः डेमोक्रेटिक-अमेरिका-देशस्य विधायकाः उक्तवन्तः यत् ते नेतन्याहू-भाषणे न उपस्थिताः भवेयुः |.

समाचारानुसारं नेतन्याहू गतमासे उद्धारितस्य चीनीय-इजरायली-बन्धकस्य नोआ अर्गामनी इत्यनेन सह तस्य पित्रा सह अमेरिकादेशं गमिष्यति।

समाचारानुसारं बन्धकानाम् अनेकेषां परिवारजनानां कृते नेतन्याहू इत्यस्य यात्रा अपमानम् आसीत् ।

"एषः यात्रायाः समयः नास्ति नेतन्याहू : प्रथमं युद्धविरामं कुरुत ततः यात्रां कर्तुं शक्नोषि" इति शहरः यस्य पुत्री बद्धा अस्ति, सा पत्रकारैः सह अवदत्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।