समाचारं

विदेशीयमाध्यमेषु लेखः : ओलम्पिकस्य आतिथ्यं कर्तुं कियत् व्ययः भवति ?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन जुलैमासस्य २१ दिनाङ्के समाचारः कजाकिस्तान-अन्तर्राष्ट्रीय-समाचार-संस्थायाः जालपुटे १७ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ओलम्पिक-क्रीडायाः आतिथ्यं महत्त्वपूर्णं वित्तीयकार्यम् अस्ति, यत्र ओलम्पिक-क्रीडायाः उद्घाटनात् बहुपूर्वं कोटिकोटि-डॉलर्-रूप्यकाणां विविधव्ययः भवति कजाकिस्तान-अन्तर्राष्ट्रीय-समाचार-संस्थायाः एकः संवाददाता अन्वेषणं कृतवान् यत् प्रमुखनगराणि अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः कृते मूल्याङ्कनं, सज्जीकरणं, बोलीं प्रस्तूय च कथं बहु निवेशं कुर्वन्ति

एतेषु प्रारम्भिकव्ययेषु योजना, सल्लाहकारानाम् नियुक्तिः, आयोजनानां आयोजनं, आवश्यकयात्रा च अन्तर्भवति, सामान्यतया च ५० मिलियन डॉलरतः १० कोटि डॉलरपर्यन्तं भवति

यथा, २०१६ तमस्य वर्षस्य ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं टोक्यो-नगरस्य असफल-बोलस्य व्ययः प्रायः १५ कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां व्ययः अभवत्, २०२० तमस्य वर्षस्य ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं सफलस्य बोलीयाः व्ययः अपि तस्यार्धं प्रायः भवति क्रमेण टोरोन्टो-नगरं २०२४ तमे वर्षे ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं स्वस्य बोलीं निवृत्तम्, यतः आवश्यकं ६० मिलियन-डॉलर्-रूप्यकाणि ।

२०१७ तमे वर्षे २०२४ तमे वर्षे ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं अधिकारं प्राप्य पेरिस्-नगरेण प्रारम्भे अस्य आयोजनस्य कृते ८ अरब-डॉलर्-रूप्यकाणां बजटं निर्धारितम् । परन्तु ततः परं तस्य बजटस्य कोटि-कोटि-रूप्यकाणां वृद्धिः अभवत् ।

एस एण्ड पी ग्लोबल रेटिङ्ग्स् इत्यस्य विश्लेषणेन ज्ञायते यत् परिचालनव्ययः नूतनमूलसंरचनाव्ययः च समानरूपेण विभक्तः अस्ति । यदि पेरिस् अन्तिमव्ययः अस्मिन् परिधिमध्ये स्थापयितुं सफलः भवति तर्हि दशकेषु सर्वाधिकं किफायती ग्रीष्मकालीन ओलम्पिकक्रीडायाः आतिथ्यं करिष्यति ।

नगरं विद्यमानस्थलानां उपयोगेन तत् कर्तुं सफलम् अस्ति – यथा फ्रेंच ओपन-क्रीडायाः, २०१६ तमस्य वर्षस्य चयूरोपीय फुटबॉल चॅम्पियनशिप निर्मितस्थलानि – व्ययस्य नियन्त्रणे स्थापयित्वा। तदतिरिक्तं लायन्, मार्सेल्, नाइस इत्यादिषु अन्येषु फ्रांसनगरेषु क्रीडाङ्गणेषु अपि अस्य आयोजनस्य विस्तारः भविष्यति । एतेषां उपायानां अभावेऽपि पेरिस्-नगरेण आधारभूतसंरचनायाः कृते ४.५ अब्ज-डॉलर्-रूप्यकाणि व्ययितानि, यत्र ओलम्पिक-ग्रामस्य कृते १.६ बिलियन-डॉलर्-रूप्यकाणि अपि सन्ति, यत् तस्य मूलबजटस्य न्यूनातिन्यूनं तृतीयभागं अतिक्रान्तम्

व्यय-प्रभावी ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं प्रयतमाने पेरिस-नगरस्य एकः प्रमुखः रणनीतिः अस्ति यत् अस्थायी-संरचनानां उपयोगेन प्रतिष्ठित-स्थलचिह्नानि आयोजनस्य दूरदर्शन-प्रसारणस्य कृते सुन्दर-पृष्ठभूमिषु परिणतुं नूतन-स्थायी-भवनानां संख्यां न्यूनीकर्तुं शक्यतेयथा, आगामिसप्ताहात् आरभ्य एफिलगोपुरं भविष्यतिसमुद्रतट वॉलीबॉलअन्धाः चफुटबालंपृष्ठभूमितः वर्सायस्य प्रासादः ड्रेसेजस्य आयोजनं करिष्यति तथा च...अश्ववाहकः बाधकमार्गः । पेरिस्-नगरस्य कृते स्वस्य स्थलचिह्नानि संस्कृतिं च प्रदर्शयितुं क्रीडाः एकः सशक्तः प्रचार-कार्यक्रमः भविष्यति ।

तथापि प्रश्नः विलम्बते यत् ओलम्पिकक्रीडायाः समाप्तेः अनन्तरं तस्य स्थायिप्रभावः किं भविष्यति ? पर्यटकानाम् उदयस्य अतिरिक्तं ९ अरब यूरो (११.३ अरब डॉलर) निवेशात् दीर्घकालीनलाभं प्राप्तुं पेरिस्-नगरस्य लक्ष्यम् अपि अस्ति ।

इमैनुएल ग्रेगोर् २०१४ तः गतसप्ताहपर्यन्तं नगरनियोजनस्य पेरिसस्य समाजवादी उपमेयररूपेण कार्यं कृतवान् । सः अवदत् यत् - "नगरानां हरितरूपान्तरणस्य त्वरिततायै ओलम्पिकः महान् अवसरः इति वयं मन्यामहे। वयं सार्वजनिकस्थानानि, सार्वजनिकयानानि, नद्यः च परिवर्तितवन्तः - ओलम्पिकं विना दशविंशतिवर्षं यावत् समयः स्यात्।

परिचालनव्ययः - विशेषतः सुरक्षाव्ययः - अपि ओलम्पिकस्य बजटस्य बृहत् भागः अस्ति । ९/११ आक्रमणात् परं सुरक्षाव्ययः आकाशगतिम् अभवत् । २००० तमे वर्षे ओलम्पिकक्रीडायाः सुरक्षायाः कृते सिड्नी-नगरे २५ कोटि-डॉलर्-रूप्यकाणि व्ययितानि, एथेन्स-नगरे २००४ तमे वर्षे १.५ अब्ज-डॉलर्-अधिकं व्ययः अभवत् ।

अन्यः महत्त्वपूर्णः विषयः "बृहत् बट्स्" इत्यस्य निर्माणम् अस्ति - एतादृशाः सुविधाः येषां निर्माणं महत् भवति परन्तु ओलम्पिकस्य अनन्तरं तेषां उपयोगः सीमितः भविष्यति । एताः सुविधाः बहुवर्षपर्यन्तं आर्थिकभारः भवितुम् अर्हन्ति । यथा, सिड्नी-नगरस्य ओलम्पिक-क्रीडाङ्गणस्य परिपालनाय वर्षे ३० मिलियन-डॉलर्-रूप्यकाणां व्ययः भवति ।

२००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायाः कृते निर्मिताः अधिकांशः सुविधाः अधुना परित्यक्ताः सन्ति ।

अर्थशास्त्रज्ञाः क्रीडायाः आतिथ्यं कर्तुं गुप्तव्ययः अपि प्रकाशयन्ति, यथा सार्वजनिकव्ययस्य अवसरव्ययः यः अन्यत्र व्ययितुं शक्यते ओलम्पिकस्य आतिथ्यं कर्तुं ऋणस्य परिशोधनेन दशकैः सार्वजनिकबजटस्य दबावः भवितुम् अर्हति । १९७६ तमे वर्षे ओलम्पिकक्रीडायाः ऋणं परिशोधयितुं माण्ट्रियल-नगरे २००६ पर्यन्तं समयः अभवत्, एथेन्स-ओलम्पिक-ऋणस्य कारणेन ग्रीस-देशस्य दिवालियापनं जातम् । (संकलित/गे Xuelei)

पेरिस् ओलम्पिकस्य स्थलस्य निर्माणं प्रचलति (रायटर्स्)