समाचारं

यमनदेशस्य होदेइदाह-नगरे इजरायल्-देशस्य वायु-आक्रमणेन आघातः अभवत् ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यमनस्य बन्दरगाहनगरं होदेइदाह-नगरं २० तमे स्थानीयसमये इजरायलस्य युद्धविमानैः वायुप्रहारेन आहतम् । हौथीसशस्त्रसेनाभिः प्रकाशितवार्तानुसारं स्थानीयविद्युत्संस्थानानि, तैलभण्डारणटङ्कानि, अन्ये नागरिकसुविधाः च क्षतिग्रस्ताः अभवन् । एतेन स्थानीयजनानाम् जीवने गम्भीरः प्रभावः अभवत् । घटनायाः अनन्तरम् ।केचन स्थानीयजनाः आक्रमणस्य स्थितिं वर्णितवन्तः, ते नित्यसामग्रीणां भविष्यस्य च चिन्ताम् अपि कृतवन्तः ।

हुदयदाह बन्दरगाह कार्यकर्ता वाएल शुएब : १.वयं उपविष्टाः आसन् तदा सहसा वायुप्रहाराः अभवन्, तेषु कतिपये ।

संवाददाता : १.भवान् (तदा) कुत्र आसीत् ?

हुदयदाह बन्दरगाह कार्यकर्ता वाएल शुएब : १.वयं बन्दरगाहे स्मः।

संवाददाता : १.त्वं केन सह आसीः ?

हुदयदाह बन्दरगाह कार्यकर्ता वाएल शुएब : १.अहं अन्यैः श्रमिकैः सह एकस्याः नौकायाः ​​चालकैः सह आसम्।

होदेइदा-बन्दरगाहः यमनदेशस्य मुख्यबन्दरगाहेषु अन्यतमः अस्ति, यमनदेशे प्रवेशार्थं मानवीयसहायतायाः, वाणिज्यिकसामग्रीणां च मुख्यद्वारम् अस्ति । इजरायलसेनायाः स्थानीयक्षेत्रे आक्रमणेन यमनस्य जनानां जीवनसामग्रीणां भविष्यस्य च चिन्ता अपि तीव्रा अभवत्।

वायुप्रहारेन घातितानां बन्धुः अली सक्काफः : १. अद्यतनस्य (२० तमे) वायुप्रहारस्य कारणेन वयं स्तब्धाः अस्मत्, तैलसुविधासु चत्वारि वायुप्रहाराः कृतवन्तः अभिभूताः भवन्ति। इजरायल-विमान-आक्रमणैः अस्माकं इन्धनस्य आपूर्तिः, अस्माकं जनानां आवश्यकतायाः मूलभूत-आपूर्तिः च अधिकं न्यूनीकृता, अधुना जनाः अद्य, श्वः, भविष्ये वा सम्भाव्य-संकट-भयात् गैस-स्थानकेषु पङ्क्तिं कुर्वन्ति |.

इजरायलसेना यमनदेशे हुथीसशस्त्रलक्ष्याणां विरुद्धं प्रथमं वायुप्रहारं कृतवती, यत्र ३ जनाः मृताः, ८७ जनाः घातिताः च>>