समाचारं

विदेशीयमाध्यमाः : यथा यथा अमेरिका-इजरायल-सम्बन्धः तनावपूर्णः भवति तथा तथा नेतन्याहू बाइडेन्-सह मिलितुं अमेरिका-देशं गमिष्यति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एएफपी, द टाइम्स् आफ् इजरायल्, ब्रिटिश गार्जियन इत्यादीनां मीडियानां प्रतिवेदनानां आधारेण इजरायलस्य प्रधानमन्त्रिकार्यालयेन २१ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू २२ तमे दिनाङ्के अमेरिकादेशं प्रति उड्डीय गमिष्यति इति will अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह २३ दिनाङ्के मिलितवान्।

नेतन्याहू, सञ्चिका-चित्रम्, स्रोतः: "द टाइम्स् आफ् इजरायल्" इति ।

ब्रिटिश-"गार्जियन"-पत्रिकायाः ​​उल्लेखः अस्ति यत् नेतन्याहुः गतमासे इजरायल्-देशाय शस्त्राणि प्रदातुं अमेरिका-देशस्य विलम्बस्य विषये आलोचनात्मकं वचनं कृतवान्, येन द्वयोः देशयोः मध्ये तनावः प्रकाशितः। टाइम्स् आफ् इजरायल् पत्रिकायाः ​​कथनमस्ति यत् पूर्वं नेतन्याहू बाइडेन सह 22 दिनाङ्के मिलितुं शक्नोति इति पूर्व।

बाइडेन्, आँकडा नक्शा, स्रोतः: "द न्यूयॉर्क टाइम्स्"।

अमेरिकीमाध्यमेषु अस्मिन् मासे प्रारम्भे "बाइडेन् नेतन्याहू इत्यनेन सह मिलति" इति ज्ञापितम् । अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य प्रतिवेदनानुसारं जुलैमासस्य २ दिनाङ्के स्थानीयसमये व्हाइट हाउसस्य एकः अधिकारी अवदत् यत् अस्मिन् मासे अन्ते अमेरिकादेशं गच्छन्ती नेतन्याहू इत्यनेन सह बाइडेन् मिलितुं शक्नोति। एक्सिओस् न्यूज नेटवर्क् इत्यनेन तस्मिन् समये उक्तं यत् नेतन्याहू इत्यस्य अमेरिका-भ्रमणस्य पृष्ठभूमिः “प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य कारणेन अमेरिकी-इजरायल-सम्बन्धेषु तनावाः वर्धन्ते” इति

टाइम्स् आफ् इजरायल्, अमेरिकी कैपिटल हिल् इत्यादीनां माध्यमानां पूर्वसमाचारानाम् आधारेण नेतन्याहू जूनमासस्य १८ दिनाङ्के सामाजिकमाध्यमेषु एकं भिडियो प्रकाशितवान् यस्मिन् सः अमेरिकादेशे इजरायल्देशाय प्रदत्तानि शस्त्राणि गोलाबारूदं च निरुद्धं कृतवान् इति आरोपं कृतवान् यत् "एतत् अविश्वसनीयम्" इति " " . तस्य प्रतिक्रियारूपेण व्हाइट हाउसस्य प्रेससचिवः करीना जीन्-पियरे तस्मिन् दिने पश्चात् पत्रकारसम्मेलने अवदत् यत्, “वयं वास्तवतः न जानीमः यत् सः किं वदति स्म,” तथा च “गोलाबारूदस्य एकस्य समूहस्य वितरणं स्थगितम्” इति निरोधाः वा” इति ।

१९ जून दिनाङ्के एक्सिओस् न्यूज नेटवर्क् इत्यस्य प्रतिवेदनानुसारं सूत्रेषु उक्तं यत् नेतन्याहू इत्यनेन अमेरिकादेशस्य “इजरायल-साहाय्यार्थं शस्त्राणि निरोधः” इति विषये भिडियो-भाषणेन बाइडेन्-सल्लाहकाराः क्रुद्धाः अभवन् प्रतिवेदने इदमपि उक्तं यत् अमेरिकी-अधिकारिणः द्वे अवदन् यत् श्वेतभवनेन मूलतः तस्मिन् एव मासे २० दिनाङ्के निर्धारितं उच्चस्तरीयं अमेरिकी-इजरायल-समागमं रद्दं कर्तुं निर्णयः कृतः। परन्तु अन्यः अधिकारी अवदत् यत् समयनिर्धारणस्य विषयेषु समागमः स्थगितः, न तु रद्दः। बाइडेन्-दलस्य नेतन्याहू-दलस्य च सम्बन्धस्य विषये एक्सिओस् न्यूज् नेटवर्क् इत्यनेन जून-मासस्य १९ दिनाङ्के उक्तं यत् “गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारब्धात् परं कदापि अपेक्षया अधिकं तनावपूर्णम्” इति

जूनमासस्य २६ दिनाङ्के इजरायलस्य रक्षामन्त्री गलान्टे अमेरिकादेशस्य भ्रमणस्य समाप्तिम् अकरोत् । अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारस्य सुलिवन् इत्यनेन सह २६ दिनाङ्के मिलित्वा गलाण्टे इत्यनेन उक्तं यत् पक्षद्वयेन शस्त्रप्रदायादिषु बहुषु विषयेषु प्रगतिः कृता। एक्सिओस् न्यूज नेटवर्क् इत्यनेन तस्मिन् एव मासे २७ दिनाङ्के "अनन्यवार्ता" प्रकाशिता यत् अमेरिकी-अधिकारी इजरायल-अधिकारी च मीडिया-माध्यमेभ्यः अवदन् यत् बाइडेन्-प्रशासनं शीघ्रमेव इजरायल्-देशं प्रति बम्ब-समूहं प्रेषयिष्यति इति अपेक्षा अस्ति पूर्वं इजरायल्-देशं प्रति प्रेषणं स्थगितवान् । अस्मिन् विषये एक्सिओस् न्यूज नेटवर्क् इत्यनेन उक्तं यत् एतेन ज्ञायते यत् व्हाइट हाउसः बाइडेन् इत्यस्य इजरायलस्य समर्थनं कुर्वतां च मध्ये तनावं न्यूनीकर्तुं आशास्ति।