समाचारं

मौताई "कोषस्य शीर्षधारणानि" त्यक्तवान्, कोषप्रबन्धकः च कारणानि विस्तरेण अवदत्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोषस्य द्वितीयत्रिमासिकप्रतिवेदनस्य प्रकटीकरणेन सह स्थानसमायोजनार्थं ताराकोषप्रबन्धकानां विचाराः अपि उपरि आगताः सन्ति, तेषु बहवः द्वितीयत्रिमासे यदा स्टॉकमूल्यं तुल्यकालिकरूपेण न्यूनं आसीत् तदा क्वीचौ मौताई (600519.SH) इत्यस्य धारणा न्यूनीकृतवन्तः, येन आकर्षणं जातम् विपण्य ध्यान।

तेषु यिनहुआ फंडस्य जिओ वी तथा ली जिओक्सिङ्ग् इत्येतयोः प्रबन्धनस्य कोर फण्ड् पोर्टफोलियो इत्यस्य स्थितिषु स्पष्टः परिवर्तनः अस्ति। जिओ वेई इत्यनेन कोषस्य द्वितीयत्रिमासे प्रतिवेदने उक्तं यत् सः मद्यस्य विषये स्वस्य स्थितिं न्यूनीकरिष्यति तथा च लाभांशं विदेशेषु च उद्योगेषु परिवर्तनं करिष्यति, परन्तु सः "उच्चस्तरीयमद्यं निवेशार्थं ऐतिहासिककचरासमये प्रविशति" इति कथनेन सह सहमतः नास्ति।

यथा केचन तारा-उत्पादाः व्यक्तिगत-स्टॉकेषु स्थितिं समायोजयन्ति स्म, तथैव Kweichow Moutai इत्यनेन अपि "आंशिक-इक्विटी-निधिषु शीर्ष-स्टॉक" इति रूपेण स्वस्थानं त्यक्त्वा CATL (300750.SZ) इत्यनेन प्रतिस्थापितम्

जिओ वी, ली क्षियाओक्सिङ्ग्, झू शाओक्सिङ्ग् च क्वेइचो मौटाई इत्यस्य धारणा न्यूनीकृतवन्तः

जियाओ वेइ इत्यस्य “मद्यस्य सेवनस्य” निवेशस्य विषये विपण्यस्य रूढिः परिवर्तमानः इव दृश्यते ।

जिओ वी इत्यनेन उक्तं यत् द्वितीयत्रिमासे वर्षस्य प्रथमार्धे च स्वस्य कोषस्य यिनहुआ फुयु थीम मिक्सस्य मुख्यसञ्चालनं उच्चस्तरीयउपभोगे धारणानि न्यूनीकर्तुं लाभांशं विदेशेषु च उद्योगेषु परिवर्तनं कर्तुं केन्द्रितम् अस्ति।

द्वितीयत्रिमासिकस्य अन्ते कोषस्य स्टॉकस्य स्थितिः ८३.७८% आसीत् पावर एण्ड हिसेन्स गृह उपकरण।

तेषु द्वितीयत्रिमासे हैयर स्मार्ट होम्, याङ्ग्त्ज़े इलेक्ट्रिक पावर च नूतनाः भारीभाराः आसन्, यदा तु त्सिङ्गताओ ब्रुअरी, क्वेइचो मौटाई च शीर्षदशभारवाहनानां मध्ये निर्गताः

"चीनस्य अद्वितीयत्रिस्तरीयभूरूपैः पोषिताः बृहत्नद्यः चीनीयसांस्कृतिकलक्षणैः सह मद्यं पालयितुं शक्नुवन्ति तथा च जलटरबाइनैः चालितविद्युत्रूपेण अपि परिवर्तयितुं शक्यन्ते जियाओ वेई इत्यनेन द्वितीयत्रिमासे प्रतिवेदने उक्तं यत् लाभांशप्रतिरूपकम्पनयः मुख्यतया ऊर्जायाः विषये केन्द्रीभवन्ति तथा च public utilities. , न्यून आरओई, परन्तु न्यून पीबी तथा पीई. सः मन्यते यत् लाभांशनिवेशः केवलं लाभांशदराणां स्तरस्य विषये न भवति, अपितु व्यापारप्रतिरूपस्य स्थिरतायाः पूंजी उपभोगस्य परिपक्वतायाः च विषये भवति

अपरपक्षे जिओ वी इत्यस्य अपि मतं यत् चीनदेशः नूतनस्य आर्थिकपरिवर्तनस्य सङ्केते अस्ति, उच्चस्तरीयमद्येन प्रतिनिधित्वं कृत्वा उपभोग उन्नयन-उद्योगस्य व्यापार-प्रतिरूपं बाह्य-आन्तरिक-चुनौत्यस्य सामनां कुर्वन् अस्ति पूर्वं सकललाभमार्जिनं मूल्यनिर्धारणशक्तिं च यथा अधिका भवति स्म, तथैव आर्थिकप्रतिरूपस्य नूतनचक्रस्य प्रभावस्य प्रश्नस्य च कृते तत् अधिकं दुर्बलं भवति स्म अस्मिन् सन्दर्भे मूल्याङ्कनसमायोजनं स्वयं अर्जनस्य पूर्वं भवति इति सम्भवति । परन्तु "उच्चस्तरीयमद्यं निवेशस्य ऐतिहासिककचरासमये प्रविशति" इति कथनेन सह असहमतः अस्ति कथनम् ।

ली क्षियाओक्सिङ्ग् अपि एकः स्टार फण्ड् प्रबन्धकः अस्ति यः क्वेइचो मौटाई इत्यस्य धारणाम् न्यूनीकृतवान् अस्ति ।

द्वितीयत्रिमासिकस्य अन्ते ली जिओक्सिङ्ग् इत्यस्य प्रबन्धनपरिमाणं २५ अरब युआन् इत्यस्य समीपे आसीत्, यस्मिन् वर्षद्वयं यावत् यिनहुआ सिन्जिया इत्यस्य कृते मिश्रितपरिमाणं प्रायः ५.३४९ अरब युआन् इत्यस्य समीपे आसीत् द्वितीयत्रिमासिकस्य अन्ते यावत् कोषस्य प्रदर्शनं अद्यापि सन्तोषजनकं नासीत्, विगत ३ मासेषु, ६ मासेषु, विगत १ वर्षे, विगत ३ मासेषु च ५.८८%, ११.४४%, २३.५४%, ४८.४४% च हानिः अभवत् वर्षाणि क्रमशः ।

अस्मिन् वर्षे द्वितीयत्रिमासे कोषस्य भारी धारणासु प्रमुखाः परिवर्तनाः अभवन् चतुर्णां नवीनानाम् स्टॉकानां एयरोस्पेस् इलेक्ट्रिक्, शान्क्सी फेन्जिउ, सैण्ड्स् आफिस, एविएशन पावर च आसन्, यदा तु क्वेइचोव मौताई, तियानकी लिथियम, झोङ्गटोङ्ग एक्स्प्रेस्, तियानकी लिथियमः च शीर्ष दश धारणा। शेष 6 भारी धारित स्टॉक्स AVIC XAC, उत्तरी Huachuang, Wuliangye, Innovance प्रौद्योगिकी, AVIC Shenyang विमान कंपनी, लिमिटेड, तथा ओरिएंटल फॉर्च्यून सन्ति

अन्ययोः ताराकोषप्रबन्धकयोः तुलने वेल्स फार्गो फण्ड् इत्यस्य झू शाओक्सिङ्ग् इत्यनेन वर्षस्य प्रथमार्धे मौताई इत्यस्य धारणासु कुलम् ४८०,००० भागाः न्यूनीकृताः, यत्र नवीनतमः भागः अस्ति १.०३०१ मिलियनं भागं तथापि क्वेइचो मौताई अद्यापि तस्य बृहत्तमः होल्डिङ्ग् अस्ति ।

झू शाओक्सिङ्ग् इत्यनेन द्वितीयत्रिमासे प्रतिवेदने उक्तं यत् "यदि वयं दीर्घकालीनदृष्टिकोणं गृह्णामः तर्हि अद्यापि वयं मन्यामहे यत् सकारात्मककारकाः अन्ततः भूमिकां निर्वहन्ति। ए-शेयर-बाजारस्य वर्तमानं समग्रं मूल्याङ्कनं दीर्घकालं यावत् अतीव आकर्षकस्थाने अस्ति चक्रं, वर्तमान-इक्विटी-सम्पत्तयः च अतीव उत्तम-जोखिम-प्रतिफलन-परिधिषु सन्ति” इति ।

Kweichow Moutai इत्यस्य शेयरस्य मूल्यं तीव्रपतनानन्तरं पुनः उच्छ्रितम्

अनेकतारकनिधिप्रबन्धकानां धारणासु न्यूनीकरणेन प्रभावितः क्वेइचौ मौताई, यः बहुभिः त्रैमासिकैः आंशिकइक्विटीसार्वजनिकनिधिषु शीर्षधारकः अस्ति, सः CATL इत्यस्मै मार्गं दत्तवान्

तियानक्सियाङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते यावत् आँकडासु समाविष्टानां ५,१६५ आंशिक इक्विटी फण्ड् इत्यस्य शीर्षदश होल्डिङ्ग्स् सन्ति: CATL, Kweichow Moutai, Tencent Holdings, Luxshare Precision, Zijin Mining, Midea Group , चीन इनोलाइट्, वुलियान्ग्ये, चीनराष्ट्रीय अपतटीयतैलनिगमः, तथा च मिण्ड्रे मेडिकल।

यद्यपि द्वितीयत्रिमासे CATL इत्यस्य शेयरमूल्ये ३.०१% न्यूनता अभवत्, तथा च समग्ररूपेण सार्वजनिकनिधिभिः अपि द्वितीयत्रिमासे CATL इत्यस्य धारणासु किञ्चित् न्यूनता अभवत्, तथापि एतेन आंशिकइक्विटीनिधिषु शीर्षधारणारूपेण CATL इत्यस्य स्थितिः प्रभाविता न अभवत् आँकडा दर्शयति यत् द्वितीयत्रिमासिकस्य अन्ते आंशिकशेयरसार्वजनिकनिधिषु CATL इत्यस्मिन् 275 मिलियनं भागाः आसन्, यस्य विपण्यमूल्यं 49.535 अरब युआन् आसीत्, येन कोषस्य बृहत्तमः होल्डिंग् इति क्रमेण स्थापितः

पूर्वं, ऑफ-सीजन-मध्ये दुर्बल-समग्र-माङ्गं, ई-वाणिज्य-सहायता, तथा च स्केलपर्-भ्यः एकाग्र-शिपमेण्ट्-इत्यादीनां कारकानाम् कारणात्, एकदा फेइटियन-मौटाई-इत्यस्य बल्क-मूल्यं २,१०० युआन्-तः न्यूनं जातम्, तथा च क्वेइचो-मौटाई-इत्यस्य स्टॉक-मूल्यं एकदा १,४१०.१० युआन्-इत्यस्य नूतनं न्यूनतमं स्तरं प्राप्तवान् वर्षस्य कृते ।

द्वितीयत्रिमासिकस्य अन्ते क्वेइचौ मौताई इत्यस्मिन् आंशिक-स्टॉक-सार्वजनिकनिधिभिः धारितानां भागानां संख्या ३०.१५२४ मिलियनं यावत् न्यूनीभूता, यत् २२.०३% न्यूनता अभवत् । पूर्वत्रिमासिकतः शेयरधारकाणां मूल्यं ४४.२४५ अरब युआन् यावत् पतितम्।

आंशिकसार्वजनिकनिधिनां शीर्षदशबृहत्तमधारकाणां “मद्यसामग्री” अपि न्यूनीभवति, अस्मिन् वर्षे प्रथमत्रिमासे क्रमशः चतुर्थं नवमं च स्थानं प्राप्तवन्तौ लुझोउ लाओजियाओ, शान्क्सी फेन्जिउ च शीर्षदशस्थानात् बहिः पतितवन्तौ द्वितीयत्रिमासिकस्य अन्ते भारीभारयुक्तेषु स्टॉकेषु।

चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता ज्ञातवान् यत् क्वेइचो मौटाई इत्यस्य शेयरमूल्यानां पश्चात्तापः वर्षे १५% समीपे आसीत्, परन्तु ९ जुलैतः पुनः उत्थापितः अस्ति। सूचोव सिक्योरिटीज विश्लेषणस्य अनुसारं मेमासात् आरभ्य फेइटियन मौटाई इत्यस्य थोकमूल्ये तीव्रगत्या पतनं निरन्तरं भवति, येन एकाग्रं ध्यानं महती चिन्ता च उत्पन्ना अस्ति, मूल्येषु स्थिरीकरणाय प्रभावी उपायान् कर्तुं कम्पनीयाः क्षमतायां बाजारस्य अपर्याप्तविश्वासः अस्ति, तथा च स्थिरतायाः विषये विश्वासस्य अभावः अस्ति मध्यम- दीर्घकालीन माङ्गल्याः।

सूचोव सिक्योरिटीज इत्यस्य मतं यत् अद्यतनकाले कम्पनीयाः प्रबन्धनेन मार्केट् रिसर्च तथा डीलरसञ्चारमार्गदर्शनं सुदृढं कृतम्, तथा च थोकमूल्यं स्थिरं जातम्, पुनः उत्थापितं च (वर्तमानं बल्क बोतल थोकमूल्यं जूनमासे निम्नतमस्थानात् प्रायः २५० युआन् पुनः उत्थापितवान् अस्ति)। , निवेशकैः सह अन्तरक्रियां सुदृढां कृतवान् तथा च श्रुतवान् निवेशकानां स्वराः सुझावाः च विपण्यचिन्तानां सकारात्मकरूपेण प्रतिक्रियां ददति तथा च प्रमुखकम्पनीनां उत्तरदायित्वं प्रतिबिम्बयन्ति।

कर्तव्यनिष्ठः सम्पादकः : Xiaoyang