समाचारं

"गॉड आफ् वॉर्" इत्यस्य पिता "स्टार अटैक" इत्यस्य चरित्रनिर्माणस्य आलोचनां कृतवान् : अतीव नेत्रयोः आकर्षकम् अस्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Star Attack" इति प्लेस्टेशनस्य नवीनतमः वास्तविकसमयसेवाक्रीडा अस्ति । यद्यपि अधुना एव एषा क्रीडा सार्वजनिकबीटा-क्रीडायां प्रविष्टा, तथापि PC Steam-मञ्चे केवलं प्रायः २००० जनाः एव तस्य चरमसमये आसन्, अधिकांशः क्रीडकाः क्रीडां त्यक्तवन्तः इव दृश्यन्ते

बीटा-क्रीडायाः अनन्तरं क्रीडकाः नायकस्य शूटरस्य विषये स्वविचारं साझां कृतवन्तः । गॉड् आफ् वॉर् इत्यस्य पिता डेविड् जाफे अपि फायरवॉक् स्टूडियो इत्यस्य चरित्रविन्यासानां कठोर आलोचनां कृत्वा तस्य भारं कृतवान् ।

"स्टार अटैक्" इति सोनी इत्यस्य प्रमुखं कदमः अस्ति यत् वास्तविकसमयसेवाक्रीडाणां अन्वेषणं निरन्तरं कर्तुं शक्नोति । परन्तु सम्प्रति सर्वे संकेताः गेमिंग-विशालकायस्य कृते पूर्णतया असफलतां सूचयन्ति ।

डेविड् जाफे अद्यैव स्टारस्ट्राइक् इत्यस्य कतिपयानि क्रीडाः क्रीडितः, प्रथमानुभूतिः च ट्विट्टर् इत्यत्र साझां कृतवान् । सः विजयपटलस्य स्क्रीनशॉट् इत्यस्य उपयोगेन क्रीडायाः चरित्रविन्यासस्य आलोचनां कृतवान्, तत् आपदा इति उक्तवान् । जाफ्फे इत्यनेन उक्तं यत् यद्यपि "स्टार अटैक्" क्रीडितुं मजेयम् अस्ति तथापि चरित्रस्य डिजाइनं केवलं अत्यन्तं नेत्रयोः आकर्षकम् अस्ति ।

सः अवदत् - "अहं PC इत्यत्र एकं क्रीडां क्रीडितवान्। अस्मिन् क्रीडने चरित्रस्य डिजाइनं घृणितम् अस्ति। यथार्थतया गन्धः। परन्तु एषः क्रीडा यथार्थतया मजेयः अस्ति।"


यद्यपि तस्य दृष्टिकोणाः अधिकांशतः स्पष्टतया भिन्नाः सन्ति तथापि चरित्रनिर्माणस्य विषये प्रशंसकाः डेविड् जाफे इत्यनेन सह सहमताः इति भासते। अधिकांशः क्रीडकाः टिप्पण्यां एतादृशीः भावनाः साझां कृतवन्तः यत् क्रीडायाः चरित्रविन्यासाः यथार्थतया भयानकाः, विशेषताहीनाः च सन्ति इति ।

एकः उपयोक्ता वेनोम जोहानः टिप्पणीं कृतवान् यत् “स्टार अटैक् इत्यस्मिन् पात्राणि इव दृश्यन्ते यत् कश्चन पात्रनिर्मातुः उपरि यादृच्छिकं बटनं निपीडितवान्” इति ।

स्टार वार्स् इत्यस्य पदार्पणात् आरभ्य रूक्षस्य पट्टिकायाः ​​सामना कृतः अस्ति । विशिष्टविशेषतानां अभावात् अस्य क्रीडायाः तुलना ओवरवाच्, गार्जियन्स् आफ् द गैलेक्सी इत्येतयोः सह कृता अस्ति । आधिकारिकविमोचनसमये नायकः शूटरः कियत् उत्तमं करिष्यति इति अस्पष्टम्, परन्तु अस्मिन् स्तरे प्रतिक्रिया चिन्ताजनकः अस्ति।