समाचारं

अमेरिका-देशस्य भ्रमणस्य पूर्वसंध्यायां नेतन्याहू इजरायल-सैनिकानाम् अवलोकनार्थं राफा-नगरस्य आश्चर्यजनकयात्राम् अकरोत्

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क् रिपोर्ट्] इजरायलस्य "जेरुसलम पोस्ट्" इति प्रतिवेदनानुसारं १८ जुलै दिनाङ्के स्थानीयसमये इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू दक्षिणगाजापट्टे स्थितस्य राफाह-नगरस्य आश्चर्यजनकयात्राम् अकरोत्, तत्र स्थितानां इजरायलसैनिकानाम् अवलोकनार्थम्। समाचारानुसारं इजरायलसेना मेमासे राफाह-नगरं गृहीतवान् ततः परं नेतन्याहू-महोदयस्य प्रथमः अस्य प्रदेशस्य भ्रमणम् अस्ति । सः तर्कयति स्म यत् इजरायलसैन्यस्य रफाह-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-आन्दोलनस्य) उपरि सैन्यदबावः "युद्धविराम-सम्झौतेः उन्नतिं कर्तुं साहाय्यं कृतवान्" इति


इजरायलस्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन १८ जुलै दिनाङ्के स्थानीयसमये सामाजिकमाध्यमेषु प्रकाशितम्।

समाचारानुसारं नेतन्याहू राफाहनगरे इजरायलसैनिकानाम् निरीक्षणं कुर्वन् एकः भिडियो अपि सामाजिकमाध्यमेषु प्रकाशितवान्, तथैव बखरीवाहने उपविष्टस्य फोटो अपि प्रकाशितवान्।

जेरुसलेम-पोस्ट्-पत्रिकायाः ​​उल्लेखः अस्ति यत् नेतन्याहू आगामिसप्ताहे वाशिङ्गटन-नगरं गमिष्यति, तत्र सः अमेरिकी-राष्ट्रपतिना बाइडेन्-इत्यनेन सह मिलित्वा अमेरिकी-काङ्ग्रेस-समित्याः समक्षं भाषणं करिष्यति । निरीक्षणकाले नेतन्याहू सैनिकेभ्यः अवदत् यत् अमेरिकादेशस्य भ्रमणकाले सः "गाजानगरे इजरायलस्य न्याय्यकारणं इजरायलसैनिकानाम् वीरप्रदर्शनस्य च प्रचारं करिष्यति" इति

गाजा-पट्टिकायाः ​​दक्षिणतमं नगरं राफाह-नगरं इजरायल-सेनायाः राफा-नगरे निरन्तरं आक्रमणं कृत्वा अद्यतनकाले मृतानां संख्यायां तीव्रगत्या वृद्धिः अभवत् प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्य-विभागेन प्रकाशितस्य नवीनतम-आँकडानां अनुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ३८,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ८९,००० तः अधिकाः घातिताः च अभवन्