समाचारं

३ उपप्रान्तीयमन्त्रिस्तरीयकार्यकर्तारः केन्द्रीयसमितेः सदस्यत्वेन प्रतिस्थापिताः सन्ति तथा च २ सम्प्रति प्रान्तीयदलसमितेः संगठनमन्त्री सन्ति

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ तमे दिनाङ्के "चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विज्ञप्तिः" जनसामान्यं प्रति प्रकाशितम् । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयं पूर्णसत्रं २०२४ तमस्य वर्षस्य जुलैमासस्य १५ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं बीजिंगनगरे भविष्यति।सभायां दलस्य संविधानस्य प्रावधानानाम् अनुसारं केन्द्रीयसमितेः वैकल्पिकसदस्यानां स्थाने डिङ्ग क्षियाङ्गकुन्, यू लिजुन्, यू जिहोङ्ग च केन्द्रीयसमितेः सदस्यत्वेन प्रतिस्थापनस्य निर्णयः कृतः

डिंग् ज़ियाङ्गकुन् वर्तमानकाले अनहुई प्रान्तीयसमितेः स्थायीसमितेः सदस्यः अस्ति तथा च संगठनविभागस्य मन्त्री अस्ति; तथा बीजिंग सामान्यविश्वविद्यालयस्य दलसमितेः उपसचिवः ।

"चीनस्य साम्यवादीदलस्य संविधाने" दलस्य केन्द्रीयसमितेः प्रत्येकस्य कार्यकालस्य अवधिः पञ्चवर्षः इति निर्धारितम् अस्ति । यदि राष्ट्रियकाङ्ग्रेसस्य आयोजनं पूर्वमेव भवति अथवा स्थगितम् अस्ति तर्हि तदनुसारं तस्य कार्यकालस्य परिवर्तनं भविष्यति। केन्द्रीयसमितेः सदस्यानां वैकल्पिकसदस्यानां च पञ्चवर्षेभ्यः अधिकः दलस्य अनुभवः भवितुमर्हति। केन्द्रीयसमित्याः सदस्यानां वैकल्पिकसदस्यानां च संख्या राष्ट्रियकाङ्ग्रेसेन निर्धारिता भविष्यति।यदा केन्द्रीयसमित्याः सदस्यः रिक्तः भवति तदा सः वा प्राप्तमतसङ्ख्यानुसारं क्रमेण केन्द्रीयसमितेः वैकल्पिकसदस्यैः पूरितः भविष्यति ।



डिङ्ग क्षियाङ्गकुन् सम्प्रति अनहुई प्रान्तीयसमितेः स्थायीसमितेः सदस्यः, संगठनविभागस्य मन्त्री च अस्ति

सार्वजनिक रिज्यूमे दर्शयति यत् डिङ्ग क्षियाङ्गकुन्, महिला, हान राष्ट्रीयता, जून १९६५ तमे वर्षे जन्म प्राप्य, चीनस्य साम्यवादीदलस्य सदस्यः, चीनस्य रेन्मिन् विश्वविद्यालयात् मुद्रायां बैंकिंगं च मुख्यशिक्षणं स्नातकः, एकः अस्ति स्नातकोत्तरपदवी, अर्थशास्त्रे स्नातकोत्तरपदवी, वरिष्ठः अर्थशास्त्री च अस्ति ।

एकदा सः चीनस्य बैंकस्य निगमवित्तीयव्यापारस्य अध्यक्षः, चीनस्य ताइपिंगबीमासमूहकम्पन्योः उपमहाप्रबन्धकः, चीनविकासबैङ्कस्य उपाध्यक्षः, गुआंगक्सी झुआङ्गस्वायत्तक्षेत्रस्य सर्वकारस्य उपाध्यक्षः इत्यादिरूपेण कार्यं कृतवान् २०१८ तमे वर्षे सः नियुक्तः अभवत् अनहुई प्रान्तीयसमितेः स्थायीसमितेः सदस्यत्वेन संगठनविभागस्य मन्त्रीरूपेण च।



यु लिजुन् सम्प्रति सिचुआन् प्रान्तीयसमितेः स्थायीसमितेः सदस्यः, संगठनविभागस्य मन्त्री च अस्ति

सार्वजनिक जीवनवृत्तं दर्शयति यत् यु लिजुन्, पुरुषः, अगस्त १९६७ तमे वर्षे जन्म प्राप्य, जियानपिङ्ग, लिओनिङ्गतः, चीनस्य साम्यवादी दलस्य सदस्यः, पूर्णकालिकविश्वविद्यालयस्य, कार्ये स्नातकोत्तरपदवी, अभियांत्रिकीशास्त्रे स्नातकोत्तरपदवी, एकः शोधकः च।

एकदा सः पार्टीसमितेः उपसचिवः तथा तियानजिन् विश्वविद्यालयस्य उपाध्यक्षः, तियानजिन् व्यावसायिक तथा तकनीकी सामान्यविश्वविद्यालयस्य पार्टीसमितेः सचिवः, तियानजिन् नगरसमितेः स्थायीसमितेः सदस्यः, जिझौ जिलासमितेः सचिवः, सदस्यः च तियानजिन् नगरसमितेः स्थायीसमितिः, नगरसमितेः शिक्षाकार्यसमितेः सचिवः च । २०२१ तमे वर्षे सः सिचुआन् प्रान्तीयसमितेः स्थायीसमितेः सदस्यः, संगठनविभागस्य मन्त्री च नियुक्तः भविष्यति ।



यू जिहोङ्गः सम्प्रति बीजिंग-सामान्यविश्वविद्यालयस्य दलसमितेः अध्यक्षः उपसचिवः च अस्ति

सार्वजनिकजीवनवृत्तानुसारं यू जिहोङ्ग, महिला, जनवरी १९६७ तमे वर्षे लिओनिङ्गप्रान्तस्य अनशान्-नगरे जन्म प्राप्नोत्, सा शेडोङ्ग-प्रान्तस्य फेइचेन्-नगरस्य मूलनिवासी, स्नातकस्य छात्रः, विज्ञानस्य डॉक्टरः, चीनस्य साम्यवादीदलस्य सदस्यः, प्राध्यापकः, शिक्षाविदः च चीनी विज्ञान अकादमी इति ।

एकदा सः पार्टीनेतृत्वसमूहस्य सदस्यः चीनस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानस्य उपनिदेशकः च अभवत् अस्मिन् वर्षे एप्रिलमासे बीजिंगसामान्यविश्वविद्यालयस्य दलसमितेः अध्यक्षः (उपमन्त्रीस्तरः) उपसचिवः च नियुक्तः

यू जिहोङ्ग अकार्बनिकरसायनशास्त्रस्य क्षेत्रे विशेषज्ञः अस्ति तथा च अकार्बनिकछिद्रयुक्तकार्यात्मकसामग्रीणां संश्लेषणं, निर्माणं च विषये रासायनिकसंशोधनं चिरकालात् संलग्नः अस्ति

केन्द्रीयसमित्याः त्रयः सदस्याः प्रतिस्थापनस्य अतिरिक्तं पूर्णसत्रे कामरेड् किन् गैङ्गस्य त्यागपत्रस्य आवेदनं स्वीकृत्य कामरेड् किन् गैङ्गस्य केन्द्रीयसमितेः सदस्यत्वेन स्वस्य पदात् निष्कासनस्य निर्णयः कृतः

किन् गैङ्गः राज्यपार्षदः, विदेशमन्त्री च अभवत् । सः २०२३ तमस्य वर्षस्य जुलैमासे विदेशमन्त्रीपदात् निष्कासितः, तस्मिन् एव वर्षे अक्टोबर् मासे राज्यपार्षदपदात् निष्कासितः च । सार्वजनिकजीवनवृत्ते ज्ञायते यत् १९६६ तमे वर्षे मार्चमासे जन्म प्राप्य हेबेईप्रान्तस्य हुआइलै-नगरस्य अस्ति सः अन्तर्राष्ट्रीयराजनीतिविभागात् अन्तर्राष्ट्रीयसम्बन्धविद्यालयात् अन्तर्राष्ट्रीयराजनीतिविषये मुख्यशिक्षणं प्राप्तवान्, विश्वविद्यालयस्य उपाधिं च प्राप्तवान्

पूर्णसत्रे चीनस्य साम्यवादीदलस्य केन्द्रीयसैन्यआयोगस्य समीक्षाप्रतिवेदनस्य समीक्षा कृता, यत्र ली शाङ्गफू, ली युचाओ, सन जिनमिंग् च अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य विषये। केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य पूर्वप्रतिबन्धानां अपि पुष्टिः अभवत् यत् ली शाङ्गफू, ली युचाओ, सन जिनमिंग् च दलात् निष्कासिताः।

ली शाङ्गफू चीनस्य साम्यवादीदलस्य केन्द्रीयसैन्यआयोगस्य सदस्यः, राज्यपार्षदः, रक्षामन्त्री, चीनगणराज्यस्य केन्द्रीयसैन्यआयोगस्य सदस्यः च अभवत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे सः राज्यपार्षदः, रक्षामन्त्री, केन्द्रीयसैन्यआयोगस्य सदस्यः च इति पदात् निष्कासितः । सार्वजनिकजीवनवृत्ते ज्ञायते यत् ली शाङ्गफू इत्यस्य जन्म फरवरी १९५८ तमे वर्षे ज़िंगगुओ, जियाङ्गक्सी-नगरे अभवत् सः अगस्त १९८२ तमे वर्षे सेनायाः सदस्यतां प्राप्तवान् ।सः चोङ्गकिङ्ग् विश्वविद्यालयात् नियन्त्रणसिद्धान्ते नियन्त्रण-इञ्जिनीयरिङ्ग-विषये च स्नातकपदवीं प्राप्तवान्, तस्य कार्ये स्नातकोत्तरपदवीं, डॉक्टरेट्-उपाधिः च अस्ति अभियांत्रिकीशास्त्रे ।

अस्मिन् वर्षे जूनमासे ली शाङ्गफू इत्यस्य दलात् निष्कासनं कृतम् इति सूचना अभवत् । तत्कालीनसूचने उक्तं यत् "पक्षतः निष्कासनस्य अनुमोदनं तस्मै दीयते, यस्याः अनुमोदनं तदा भविष्यति यदा केन्द्रीयसमितेः पूर्णसभा आहूता भविष्यति ली शाङ्गफुं सैन्यसेवातः निष्कास्य सेनासेनापतिपदं निरस्तं करोति ।

ली युचाओ रॉकेट्-सेनायाः सेनापतित्वेन कार्यं कृतवान् । ली युचाओ गतवर्षे १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधित्वेन निष्कासितः आसीत् ।

सन जिनमिङ्ग् रॉकेट्-सेनायाः मुख्याधिकारीरूपेण कार्यं कृतवान् । सन जिनमिंग् इत्यस्य अनुशासनात्मकं कानूनस्य च उल्लङ्घनं प्रथमवारं प्रकटितम्।

अग्रे पठनम्

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे ली शाङ्गफू सहितं त्रयः सैन्य "कीटाः" दलात् निष्कासिताः इति पुष्टिः अभवत्

२०२४ तमे वर्षे जुलैमासस्य १८ दिनाङ्के चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विज्ञप्तिः प्रकाशयितुं सिन्हुआ न्यूज एजेन्सी अधिकृता अभवत् विज्ञप्तेः अनुसारं पूर्णसत्रे चीनस्य साम्यवादीदलस्य केन्द्रीयसैन्यआयोगस्य समीक्षाप्रतिवेदनस्य समीक्षां कृत्वा ली शाङ्गफू, ली युचाओ, सन जिनमिंग् इत्यनेन अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य विषये अनुमोदनं कृतम्, तथा च पूर्वप्रतिबन्धानां पुष्टिः कृता ली शाङ्गफू, ली युचाओ, सन जिनमिंग् इत्यादीनां दलात् निष्कासनस्य केन्द्रीयसमितेः राजनीतिकब्यूरो ।

अस्मिन् समये दलात् निष्कासिताः त्रयः जनाः सर्वे वरिष्ठसैन्यसेनापतयः आसन्, यः पूर्वं केन्द्रीयसैन्यआयोगस्य सदस्यः, राज्यपार्षदः, रक्षामन्त्री च आसीत्, सन जिनमिंग् च रॉकेटस्य सेनापतिः, मुख्याधिकारी च आसीत् बलं क्रमशः ।

सिन्हुआ न्यूज एजेन्सी इत्यनेन प्रकाशितेन व्यक्तिगतजीवनवृत्तेन ज्ञायते यत् ली शाङ्गफू हानराष्ट्रीयस्य अस्ति, यस्य जन्म फरवरी १९५८ तमे वर्षे जिङ्ग्गुओ, जियाङ्गक्सीप्रान्ततः अभवत् सः १९७४ तमे वर्षे मेमासे कार्यं आरब्धवान्, १९८२ तमे वर्षे अगस्तमासे सेनायाः सदस्यः अभवत्, १९८२ तमे वर्षे चीनस्य साम्यवादीदलस्य सदस्यः अभवत् जून १९८०.सः चोङ्गकिंग् विश्वविद्यालये नियन्त्रणसिद्धान्तस्य नियन्त्रणस्य च अध्ययनं कृतवान् अभियांत्रिकी प्रमुखा, कार्ये स्नातकोत्तरपदवी, अभियांत्रिकीशास्त्रे डॉक्टरेट् उपाधिं च प्राप्तवान् ।

ली शाङ्गफू चीनीजनमुक्तिसेनायाः ६३७९० यूनिटस्य उपसेनापतिः, क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रस्य निदेशकः, चीनीजनमुक्तिसेनायाः सामान्यशस्त्रविभागस्य प्रमुखः, सामान्यशस्त्रविभागस्य उपनिदेशकः, उपनिदेशकः च इति कार्यं कृतवान् सामरिकसमर्थनबलस्य सेनापतिः।



ली शाङ्गफुः दलात् निष्कासितः अभवत् सः पूर्वं केन्द्रीयसैन्यआयोगस्य सदस्यः, राज्यपार्षदः, रक्षामन्त्री च आसीत् ।

२०१७ तमस्य वर्षस्य सितम्बरमासे ली शाङ्गफू इत्यस्य केन्द्रीयसैन्यआयोगस्य उपकरणविकासविभागस्य निदेशकः नियुक्तः, २०१९ तमस्य वर्षस्य जुलैमासे च जनरल् पदं प्राप्तवान् २०२१ तमस्य वर्षस्य जूनमासे शेन्झोउ १२ मानवयुक्तं अन्तरिक्षयानं तस्मिन् समये ली शाङ्गफू इत्यनेन एव प्रस्थानस्य आदेशः दत्तः । २०२१ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १७ दिनाङ्के शेन्झोउ १२ मानवयुक्तं मिशनं सफलतया सम्पन्नं कृतवन्तः अन्तरिक्षयात्रिकाः नी हैशेङ्ग्, लियू बोमिङ्ग्, ताङ्ग् होङ्गबो च विमानेन सुरक्षिततया बीजिंग-नगरम् आगतवन्तः अन्ये च विमानस्थानके अभिवादनं कृतवन्तः

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे ली शाङ्गफू चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः सदस्यः अभवत्, तदनन्तरं २०२३ तमे वर्षे मार्चमासे राज्यपार्षदः, रक्षामन्त्री च नियुक्तः परन्तु अर्धवर्षात् किञ्चित् अधिककालानन्तरं २०२३ तमस्य वर्षस्य अक्टोबर्-मासे १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः षष्ठसमागमेन ली शाङ्गफुः राज्यपार्षदः, रक्षामन्त्री, केन्द्रीयसैन्यआयोगस्य सदस्यः च इति त्रयाणां पदात् निष्कासितः

२०२४ तमस्य वर्षस्य जूनमासस्य २७ दिनाङ्के सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या केन्द्रीयसैन्यआयोगस्य "ली-शाङ्गफू-विषये समीक्षापरिणामानां प्रतिवेदनस्य, राय-नियन्त्रणस्य च प्रतिवेदनस्य" समीक्षां कृत्वा अनुमोदनं कृत्वा ली-शाङ्गफु-महोदयस्य दलात् निष्कासनं, तस्य योग्यतायाः समाप्तिः च निर्णयः कृतः दलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिनिधिरूपेण, तथा च विल् ली शाङ्गफू इत्यस्य संदिग्धाः अपराधाः कानूनानुसारं समीक्षायै अभियोजनाय च सैन्यअभियोजकालये स्थानान्तरिताः आसन् दलात् निष्कासनस्य अनुमोदनं तदा अनुमोदितं भविष्यति यदा केन्द्रीयसमितेः पूर्णसत्रं आहूयते।

पूर्वं केन्द्रीयसैन्यआयोगेन ली शाङ्गफू इत्यस्य सैन्यसेवातः निष्कासनं कृत्वा तस्य सेनासामान्यपदं निरस्तं कर्तुं निर्णयः कृतः आसीत् ।

बैठकानुसारं सैन्यआयोगस्य अनुशासननिरीक्षणनिरीक्षणनिरीक्षणआयोगेन अन्वेषितप्रकरणे प्राप्तसुरागेषु आधारेण, तथा च दलकेन्द्रीयसमित्या अनुसन्धानं निर्णयं च कृत्वा, २०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के सैन्यआयोगस्य अनुशासननिरीक्षणपर्यवेक्षणआयोगः करिष्यति ली शाङ्गफू इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य विषये केससमीक्षां अन्वेषणं च दातव्यम्।

ज्ञातं यत् ली शाङ्गफू राजनैतिक-अनुशासनानां गम्भीररूपेण उल्लङ्घनं कृतवान्, दलस्य व्यापकरूपेण सख्तीपूर्वकं च प्रशासनस्य राजनैतिकदायित्वं न निर्वहति स्म, संगठनात्मकसमीक्षायाः गम्भीररूपेण उल्लङ्घनं कृतवान्, नियमानाम् उल्लङ्घनेन स्वस्य अन्येषां च कृते कार्मिकलाभान् याचितवान् अन्येषां कृते लाभं प्राप्तुं स्वस्य पदस्य लाभं गृहीतवान् तथा च महतीं धनं स्वीकृतवान् व्यक्तिः अनुचितलाभान् प्राप्तुं अन्येभ्यः धनं दत्तवान् इति शङ्का भवति समीक्षायां अन्वेषणे च ली शाङ्गफू इत्यस्य अन्येषां अनुशासनस्य कानूनस्य च गम्भीराणां उल्लङ्घनानां सुरागाः अपि प्राप्ताः । दलस्य सेनायाः च वरिष्ठः प्रमुखः कार्यकर्ता इति नाम्ना ली शाङ्गफू स्वस्य मूलमिशनस्य विश्वासघातं कृतवान् तथा च दलस्य भावनायाः सिद्धान्तान् त्यक्तवान् तस्य कार्याणि गम्भीररूपेण प्रदूषितस्य दलस्य केन्द्रीयसमितेः, केन्द्रीयसैन्यआयोगस्य च विश्वासस्य विश्वासस्य च अनुरूपं न अभवन् सैन्यसाधनक्षेत्रे राजनैतिकपारिस्थितिकीशास्त्रस्य उद्योगस्य च वातावरणं, तथा च दलस्य, राष्ट्ररक्षायाः, निर्माणस्य च कारणं संकटग्रस्तं कृतवान्, तथैव वरिष्ठानां अग्रणीकार्यकर्तृणां प्रतिबिम्बं च महतीं क्षतिं कृतवती अस्ति, प्रकृतिः अत्यन्तं गम्भीरः अस्ति। प्रभावः अत्यन्तं दुष्टः, हानिः च विशेषतया महती अस्ति ।

अन्यस्य सार्वजनिकजीवनवृत्तान्तस्य अनुसारं ली युचाओ चीनीयजनमुक्तिसेनायाः द्वितीयस्य तोपखाना आपत्कालीनमोबाईलयुद्धरेजिमेण्टस्य सेनापतित्वेन, परमाणु-परम्परागत-आपातकालीन-क्षेपणास्त्र-ब्रिगेडस्य सेनापतित्वेन, चीनीयजनमुक्तिसेनायाः द्वितीय-तोप-परमाणु-क्षेपणास्त्र-दलस्य सेनापतित्वेन, तथा नूतनस्य पारम्परिकस्य क्षेपणास्त्रब्रिगेडस्य सेनापतिः पश्चात् सः चीनीयजनमुक्तिसेनायाः द्वितीयतोपदलस्य एकस्मिन् आधारे उपमुख्यसेनारूपेण, रॉकेटसेनायाः ५३ तमे आधारे सेनापतिरूपेण, द्वितीयस्य उपाध्यक्षत्वेन च कार्यं कृतवान् तोपखाना अभियांत्रिकी विश्वविद्यालय।



ली युचाओ इत्यस्य दलात् निष्कासनं जातम् ।

द पेपर इत्यस्य अनुसारं २००९ तमे वर्षे ली युचाओ, यः एकस्य निश्चितस्य द्वितीय-तोपखानस्य पूर्व-उपमुख्यः आसीत्, सः ६० तमे राष्ट्रियदिवसस्य परेडस्य समये द्वितीय-तोप-उपकरण-ब्रिगेड् इत्यस्य उपकप्तानरूपेण अपि कार्यं कृतवान् षड् वर्षाणाम् अनन्तरं २०१५ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के आयोजिते जापान-विरोधी-युद्ध-विजय-दिवसस्य सैन्य-परेड-मध्ये तदानीन्तनस्य द्वितीय-तोप-सेनायाः कस्यचित् आधारस्य सेनापतिः ली युचाओ-इत्यनेन तृतीय-पक्षस्य पारम्परिक-क्षेपणास्त्र-दलस्य नेता इति रूपेण परेडस्य नेतृत्वं कृतम् तथा सैन्यपरेडद्वये कतिपयेषु प्रतिभागिषु अन्यतमः अभवत् ।

२०२२ तमस्य वर्षस्य जनवरीमासे ली युचाओ रॉकेट्-सेनायाः सेनापतित्वेन जनरल्-पदे पदोन्नतः अभवत् ।

२०२३ तमस्य वर्षस्य सितम्बरमासे अनुशासनस्य, कानूनस्य च गम्भीरस्य उल्लङ्घनस्य शङ्कायाः ​​कारणात् रॉकेट् सेना सैन्यकाङ्ग्रेसं कृत्वा ली युचाओ इत्यस्य १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधित्वेन निष्कासनस्य निर्णयं कृतवती २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या घोषणा कृता यत् : "राष्ट्रीयजनकाङ्ग्रेसस्य तथा सर्वस्तरस्य स्थानीयजनकाङ्ग्रेसस्य च चीनगणराज्यस्य प्रतिनिधिकानूनस्य" प्रासंगिकप्रावधानानाम् अनुसारं ली युचाओ इत्यस्य प्रतिनिधिः योग्यतां समाप्तं कृतम् अस्ति।

पूर्वं सार्वजनिकप्रतिवेदनेषु सन जिनमिङ्ग् दुर्लभतया एव दृश्यते । २०२३ तमस्य वर्षस्य फरवरीमासे बीजिंगनगरे एकस्मिन् संगोष्ठ्यां नूतनाः सदस्याः, केन्द्रीयसमितेः वैकल्पिकसदस्याः, प्रान्तीय-मन्त्रि-स्तरयोः मुख्याः प्रमुखाः कार्यकर्तारः च भागं गृहीतवन्तः ११ फरवरी दिनाङ्के सायं प्रसारिते "न्यूज नेटवर्क्" इत्यस्मिन् केन्द्रीयसमितेः वैकल्पिकसदस्यरूपेण रॉकेटसेनायाः मुख्याधिकारीरूपेण च उपस्थितः सन जिनमिङ्ग् इत्यनेन उक्तं यत् राष्ट्ररक्षायाः सैन्यस्य च आधुनिकीकरणस्य त्वरितीकरणं तात्कालिकम् अस्ति चीनीशैल्या आधुनिकीकरणस्य व्यापकप्रवर्धनार्थं वास्तविकता Require. अस्माभिः खतरे विषये जागरूकतां वर्धयितुं, दृढसङ्घर्षेण करियर-विकासाय नूतनानि क्षितिजानि उद्घाटितव्यानि च, अस्माभिः सशक्ततरक्षमताभिः राष्ट्रिय-संप्रभुतायाः रक्षणं करणीयम्, चीनीय-शैल्याः आधुनिकीकरणस्य च दृढं गारण्टी प्रदातव्या |.

तस्मिन् समये सिन्हुआ न्यूज एजेन्सी इत्यनेन प्रकाशितेन प्रतिवेदने सन जिनमिङ्ग् इत्यनेन उक्तं यत् चीनीयशैल्या आधुनिकीकरणस्य महत्त्वपूर्णः भागः इति नाम्ना राष्ट्ररक्षायाः सेनायाः च आधुनिकीकरणेन सैन्यसिद्धान्तस्य, सैन्यसाधनानाम्, सैन्यकर्मचारिणां, आधुनिकीकरणस्य प्रवर्धनं च केन्द्रीक्रियताम् सैन्यव्यवस्थाः ।

अन्तिमेषु वर्षेषु अस्माकं देशस्य सैन्यं भ्रष्टाचारविरोधी अभियानं निरन्तरं प्रवर्तयति । २०२४ तमस्य वर्षस्य जनवरीमासे जनमुक्तिसेनापत्रे "भ्रष्टाचारविरोधी आरोपः सर्वदा ध्वनितव्यः" इति शीर्षकेण लेखः प्रकाशितः, यत्र वर्तमानकाले देशे विदेशे च प्राचीनाः आधुनिकाः च सर्वे शक्तिशालिनः शक्तिः भ्रष्टाचारं बृहत्तमं कर्करोगं मन्यन्ते यत्... सैन्यस्य शरीरं क्षीणं करोति तथा च सैन्यस्य समन्वयं प्रभावितं कुर्वन् बृहत्तमः कारकः। यद्यपि सैन्यं विशेषकार्यं कुर्वन् सशस्त्रसमूहः अस्ति तथापि भ्रष्टाचारविरोधिविशेषः न भवितुमर्हति, "शून्यक्षेत्रं" न भवितुम् अर्हति



सैन्यस्य भ्रष्टाचारविरोधी अभियानं निरन्तरं प्रचलति स्म ।

जूनमासस्य २६ दिनाङ्के जनमुक्तिसेनादैनिकपत्रिकायाः ​​टिप्पणीकारस्य लेखः "भ्रष्टाचारस्य मृत्तिकायाः ​​परिस्थितेः च उन्मूलनं प्रजननार्थं" प्रकाशितम्, यत्र नूतनयुगे राजनैतिकसेनानिर्माणरणनीत्या स्पष्टं भवति यत् भ्रष्टतत्त्वानां स्थानं न भवितुमर्हति इति सैन्ये निगूढं कर्तुं । अस्माकं सेना दलस्य नेतृत्वे जनसेना अस्ति, तस्याः स्वकीयं विशेषहितं किमपि नास्ति, विशेषज्ञतायाः शक्तिः किमपि न। सैन्यं बन्दुकैः सज्जं भवति, दलस्य अन्तः विशेषतः अस्माकं सैन्ये भ्रष्टाचारः न भवितव्यः ।

"शून्यसहिष्णुतावृत्तिः, दृढौषधेन रोगं दूरीकर्तुं दृढनिश्चयः, विषस्य चिकित्सायाम् अस्थीनां क्षेपणस्य साहसं, कठोरदण्डस्य परिमाणं च अस्माभिः पालनीयम्। अस्माभिः मिलित्वा प्रत्येकं आविष्कारस्य अन्वेषणं, व्यवहारः च कर्तव्यः and punish as many as we find, and persevere and long-term यदि वयं सम्पूर्णं विजयं न प्राप्नुमः तर्हि वयं कदापि स्वसैनिकं न निवर्तयिष्यामः” इति लेखे उक्तम्